SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ महापत्रक-महाप्रसाद शब्दरत्नमहोदधिः। १६८५ महापत्रक पुं. (महत् पत्रमस्य कप्) Aunk, आ3. | महापिण्डीतरु पुं. (महांश्चासौ पिण्डीतरुश्च) मे तk महापत्रा स्त्री. (महान्ति पत्राण्यस्याः) भो ઝાડ, નાગબલા નામની ઔષધિ. महापीलु पुं. (महांश्चासौ पीलुश्च) भी पासुनु, 13. महापथ पुं. (महांश्चासौ पन्थाश्च) २०%मान-सरियाम | महापुराण न. (महच्च तत् पुराणं च) व्यासे. मनातi રસ્તો, મોટો રસ્તો, હિમાલયની ઉત્તર દિશામાં સ્વર્ગે -सृष्टिश्च विसृष्टिश्च स्थितिस्तेषां च पालनम् । कर्मणां यवानो मा. सपना- सषम्ना शन्यपदवी ब्रह्मरन्ध्र वासना वार्ता मनूनां च क्रमेण च । वर्णनं प्रलयानां महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः- च मोक्षस्य च निरूपणम् । उत्कीर्तनं हरेरेव देवानां हठयोगप्रदीपिकायाम् ३।४। । च पृथक् पृथक् । दशाधिकलक्षणं च महतां महापद्य न. (महच्च तत् पद्मं च) मोठं उभज-धाणु परिकीर्तितम्-ब्रह्मवैवर्ते ३२ अ० । मनियार शुभम, अयुतनी संध्यावाणु. (पुं. महत् पद्मं तादृशं લક્ષણોવાળાં, અઢાર પુરાણમાંનું એક. चिह्न शिरसि यस्य) 18 नागा पै.४ी . ना. | महापुरुष पं. (महांश्चासौ पुरुषश्च) न२ अने. ना२।०५। (૬) આઠ નાગ મધ્યે તે નામનો એક નાગ, કુબેરનો महान पुरुष- शब्दं महापुरुषसंविहितं निशम्यતે નામનો એક નિધિ, “લીલાવતી'માં કહેલ અયુત उत्तर०६७। 52. संध्या, मडानेमि नो मे. पुत्र, शुभस५६. महापुरुषदन्ता, महापुरुषदन्तिका स्त्री. (महापुरुषस्य (पं.) (महापउम. जै. प्रा.) महालिभवन्त पर्वत । दन्ता इव मलानि यस्याः महापरुषदन्ता/स्वार्थ 6५२न. मे. द्रड, पुसावता. वि.४यनी उ२ि390 कन्+टाप् अत इत्वम्) शतभूजी वनस्पति. नगरीनो में नमन। यो २५%, वतमान | महापुष्प पुं. (महद् बृहत् प्रशस्तं वा पुष्पं यस्य) અવસર્પિણીના નવમા ચક્રવર્તી, ચક્રવર્તીનાં નવનિધાન | મોગરો, લવિંગનું ઝાડ, કાળા મગનું ઝાડ. भ सर्व सतन.वस्त्रोनी. निष्पत्ति थाय छ, महापुष्पा स्त्री. (महत् प्रशस्तं पुष्पमस्याः टाप्) જંબૂદ્વીપના ભરતખંડમાં થનાર પ્રથમ તીર્થંકર, नीता५२४ता वनस्पति- दर्भपुष्पा महापुष्पा ગોશાળાના ભાવિ અવતારનું નામ, સાતમા દેવલોકનું प्रसनाश्चिपिटास्तथा-सुश्रुते ५४ अ० ।। એક વિમાન વૃક્ષવિશેષ. महापृष्ठ पुं. (महत् विपुलं पृष्ठमस्य) Biz. महापद्मद्रह पुं. (महापउमद्दह, जै. प्रा.) महाभिवन्त महाप्रकृति स्त्री. (महती श्रेष्ठा प्रकृतिर्जगन्मूलकारणम्) પર્વત ઉપરનો એક પ્રહ. तन भूण ८२५प्रकृति- चितिश्चैतन्यभावाद् वा महापरिज्ञा स्त्री. (महापरिण्णा, जै. प्रा.) मायागसूत्र'ना __चेतना च चितिः स्मृता । महान् व्याप्य स्थिता सर्व પ્રથમ શ્રુતસ્કંધનું નવમું અધ્યયન. महा वा प्रकृतिर्मता-देवीपु० ४५ अ० । महापातक, महापाप न. (महच्च तत पातकं च । | महाप्रभ त्रि. (महती प्रभा यस्य) मोतेवाणु- ततश्चक्रं महच्च तत् पापं च) प्रात्या, मद्यपान, योरी, महाघोरं सहस्रारं महाप्रभम्- हरिवंशे २९।१२। गुरुपत्नी साथे व्यमियार, भने ५८५ ४२०२नो संग- महाप्रभा स्त्री. (महती चासौ प्रभा च) भोट अन्ति, में भोzi ५५, भोटो. २१५२॥५- ब्रह्महत्या सुरापानं महान् ते४. स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि महाप्रभु पुं. (महांश्चासौ प्रभुश्च) शिव, छन्द्र, २.1, तैः सह-मानव० ११. अ० । તપસ્વી, મોટો પ્રભુ, પરમેશ્વર, મહા સમર્થमहापातकिन, महापापिन् त्रि. (महापातकमस्त्यस्य वन्देऽनन्ताद्भुतैश्चर्यं श्रीचैतन्यं महाप्रमुम् । नीचोऽपि इनि/महापाप+अस्त्यर्थे इनि) 6५.२न मडापायो यत्प्रसादात् स्यात् सदाचारप्रवर्तकः- हरिभक्ति४२२. विलासे ३ विलासे । महापासक पुं. (पसति बाधते निराकरोति परकालेश्वरा- महाप्रलय पुं. (महांश्चासौ प्रलयश्च) याना सो वर्ष दिकम्, पस्+ ण्वुल, महान् पासकः) सुद्धभिक्षु. પછીનો પ્રાણીમાત્રનો પ્રલય, તે યુક્તકાળ. महापिण्डीतक पुं. (पिण्डी तनोति, तन्+ड+कप् महाप्रसाद पुं. (महांश्चासौ प्रसादश्च) वि. वगेरेनु नैवेद्य, महांश्चासौ पिण्डीतकश्च) में. तनुं भीगन 3. मोटी प्रसन्नता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy