SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ २१३० शब्दरत्नमहोदधिः। [सुवर्णयुथिका-सुवेग सुवर्णयुथिका, सुवर्णयूथी स्री. (सुवर्णस्य युथिका/ | सुविदत् पुं. (सुविदं गुणाठ्यां स्त्रियामतति, अत्+क्विप) सुवर्णमिव पीता यूथी) पीजी दूध. 1%. सुवर्णवर्णा त्रि. (सुवर्णवत् वर् ' यस्य) सोना सेवा सुविदत्र त्रि. (सु+विद्+कत्रच्) सjasj, मुटुम्न. वाणु. (पुं. सुवर्णवत् वणों यस्य सुवर्णस्य वर्णः) सुविदल्ला स्त्री. (सुविदता राज्ञा लीयते, ला+क+टाप्) विष्य, सोनानी . 'રાજાના અંતઃપુરની અધિકારિણી સ્ત્રી. सुवर्णवर्णा स्री. (सुवर्णस्येव वर्णो यस्याः) ७५६२. सुविदित त्रि. (सु+विद्+क्त) सारी रात. etc., सुवर्णा स्त्री. (सुष्ठु वर्णो यस्याः) tj ॥२, ४१६२, | सुप्रसिद्ध, विण्यात. सोनामुजी. सुविधि पुं. (सुष्ठु शोभनो विधिर्यस्य सुष्ठु विधिर्वा) सुवर्णी स्त्री. (सुवर्ण+गौरा. ङीष्) ४२.७॥ी. वनस्पति... नवमा छैन तीर्थं.४२, सा. वि. सुवयस् स्त्री. (सुष्ठु वयोऽस्याः) प्रौढ स्त्री.. (त्रि. सुष्ठु । सुविनीत त्रि. (सु+वि+नी+क्त) स॥२॥ विनयवाणु, वयोऽस्य) सुं६२ क्यवाणु. वाये.. सुवल्लि, सुवल्ली स्त्री. (शोभना वल्लि:/शोभना वल्ली) सुविनीता स्त्री. (सु+वि+नी+क्त+टाप्) सुशास. २॥य. સોમરાજિ લતા. सुविहित त्रि. (सुष्ठु विहितः) सारी रात ४३८, २॥२त्रोत सुवसन्त पुं. (शोभनो वसन्तो यत्र) थेत्र मानिनी રીતે આચરેલ. સારી રીતે વ્યવસ્થા કરેલ, રચેલ गोठवेस- सविहितयोगतया आर्यस्य न किमपि पूनम. सुवसन्तक पुं. (सुवसन्त+संज्ञायां कन्) माधवी Adu, परिहास्यते -शाकुं० १। -कलहंसमकरन्दप्रवेशावसरे કામદેવનો ઉત્સાહ, વસન્તોત્સવ. तत् सुविहितम् -मा० १।। सुवह त्रि. (सु+वह+अच्) सारी शत. वडेन२, साथी सुवीज पुं. (सुष्ठु विज्यतेऽसौ, विज्+क) मे. तनु વહન થઈ શકે તેવું. 3-समस.. (न. सु-शोभनं बीजम्) साजी . (त्रि. सु-शोभनं बीजं यस्य) सारा जीवाणु. सुवहा स्त्री. (सुखेन ऊह्यते वायुनासो, सु+व+ सुवीरक न. (सु+वीर्-शौय्ये+ण्वुल) सौवी२i०४न-सुरभो. खल्+टाप्) शेसि. वनस्पति, शस्न वनस्पति, सुवीराम्ल न. (सुवीरयति सुवीर्यान्वितं करोति, सु+ ગોધાપટ્ટી વનસ્પતિ, એલોપર્ટી વનસ્પતિ, સલ્લકી वीर्+अच्, ताद्दशोऽम्लोऽस्य) i0. વનસ્પતિ, વિણા, નસોતર, રુદ્રજટા વનસ્પતિ, હંસપટ્ટી सुवीर्य न. (सुष्ठु वीर्यं यस्य, सुष्ठु वीर्य वा) मोर, વનસ્પતિ, ગંધનાકુલી વનસ્પતિ, કાળી મુસળી. उत्तम. वाय, घj ४ . (त्रि. सुष्ठु वोर्यं यस्य) सुवास पुं. (सुष्ठु वासः) सारी , मुशली, सारी ઉત્તમ વીર્યવાળું, ઘણું જ બળવાન. शत. निवास. ४२वो, सारी ते २३. (त्रि. सुष्ठु । सुवीर्या स्त्री. (सुष्ठु वीर्य यस्याःटाप्) ३५सनो छोउ. वासो यस्य) सारी रीत. निवास. ४२२, सुगन्धह.२, सुवृत्त पुं. (सु-शोभनो वृत्तः) सू२७.. (त्रि. (सुष्ठु वृत्तम् शयोहार. यस्य) स२॥ वतनवाणु, सा२॥ यारित्र्यवाj. -मयि तस्य सुवासिन् त्रि. (सुवास+अस्त्यर्थे इनि) सारी रात सुवृत्त वर्तते लघुसंदेशपदा सरस्वती-रघु० ८।७७। વાસ કરનાર, સારી વાસવાળું. सुवृत्त न. (सुष्ठु वृत्तं वर्तुलम्) वतु॥ut२, घ ०४ सुवासिनी स्त्री. (सुवास+इनि+ङीप्) Ailtm. सुधी. गा- मृनाति सुवृत्तेन सुमृष्टेनाति हारिणा । પિતાને ઘેર વસનારી જુવાન સ્ત્રી, જેનો પતિ જીવતો मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया । -या होय. तेवी स्त्री. सुमुखोऽपि सुवृत्तोऽपि सन्मार्गपतितोऽपि च । महतां सुविद् पुं. (सुष्ठु वेत्ति, विद्+क्विप्) उत, विद्वान्. पादलग्नोऽपि व्यथयत्येन कण्टकः । । सुविद् स्त्री. (सुष्ठु विद्यते लभ्यन्ते, सु+विद्+क्विप्) | सुवृत्ता स्त्री. (सुष्ठु वृत्तं यस्याः) शत्रपत्री, sustel સગુણી સ્ત્રી, ગુણવાન સ્ત્રી. वनस्पति, द्राक्ष, यारित्र्यवाणी स्त्री. सुविद, सुविदल्ल पुं. (सु+विद्+क/सुविदतं राजानं सुवेग पुं. (सुष्ठु वेगः) ५॥ ४ ३२, उत्तम. व.. लाति ला+क) २%ानो युही, संत:पुरनी २६७ (त्रि. सुष्ठु वेगो यस्य) उत्तम. वेगवाणु, अत्यन्त વડો અધિકારી નાજર વગેરે. વેગવાળું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy