SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ २१२८ सुराचार्य पुं. (सुराणामाचार्यः) बृहस्पति, ते नाभे જૈનાચાર્ય, દ્રોણાચાર્યના એક વિદ્વાન શિષ્ય. सुराजक पुं. (सुष्ठु राजते, राज् + ण्वुल् ) सारा राभवानी हेश, भृंगरा४. सुराजन् पुं. (सुष्ठु पूजितो राजा, न टच्) सुंहर राभ, सारो राभ. (त्रि.) सुंहर राभवाणुं. सारा शुभवाणुं. सुराजीव, सुराजीविन् पुं. (सुरां सुरासम्पादनमाजीवति, आ + जीव् + अच् / सुरां सुरासम्पादनभाजीवति, आ + जीव् + णिनि ) ६३ वेसी कवनार-सास- कल्पपाल: सुराजीवी शौण्डिको मलहारक:- हेमचन्द्रः । सुरात्रि स्त्री. (सुष्ठु शोभना रात्रिः ) सारी रात. सुराद्रि पुं. (सुराणामद्रिः ) भेरु पर्वत.. सुराप त्रि. (सुरां पिबति, पा+क) ६३ पीनार, हा३डियु. -'ब्रह्मघ्नं च सुरापे च चौरें भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।।' सुरापाण न. ( सुरायाः पानम् ) ६८३ पीवो ते, ६३ थीवानो यभयो. (पुं. ब. ब. सुरायाः पानं येषान्ते) દારૂ પીનાર પૂર્વદશના લોકો. शब्दरत्नमहोदधिः । सुरापात्र सुराभाजन न. ( सुराया: पात्रम् / सुरायाः भाजनम्) ६३ पीवानुं पात्र. सुरापिन् त्रि. (सुरा+पा+ णिनि ) मध पीनार. सुराभाग, सुरामण्ड पुं. (सुरायाः भागः /सुरायाः मण्डम्) मधनी तर. सुरारिहन्, सुरारिहन्तृ पुं. (सुरारीन् हन्ति, हन् + क्विप्/ सुरान् हन्ति, हन् + तृच्) विष्णु. सुरार्चन न., सुरार्चा स्त्री. (सुराणाम् अर्चनम् / सुराणां अर्चा) हेवनी भ. सुरार्ह न. ( सुरानर्हति, अहं + अण्) हरियंधन. सुरालय पुं. (सुराणाम् आलय:) भेरु पर्वत, स्वर्ग. सुरावारि पुं. (सुरायाः वारि) छा३नो हरियो. सुराष्ट्र पुं. (सुष्ठु राष्ट्र ) सौराष्ट्र देश अहियावा. सुराष्ट्रज न. ( सुराष्ट्राज्जायते, जन्+ड) खेड भतनी भाटी (पुं. सुराष्ट्रे जायते, जन्+ड) खेड भतनुं विष, अणा भग. (त्रि.) सौराष्ट्र देशमां उत्पन्न थनार सुराह्न पुं. (सुरपूर्विका आह्वा यस्य, सुरान् आह्वयति गन्धेन वा सुर+आ+ह्वे+क) देवधारनुं आउ, भरवो, હળદરનું ઝાડ. सुरुङ्ग पुं. (सु+रुज्+अङ्गच् पृषो.) सरगवानुं झाड. Jain Education International [सुराचार्य-सुलक्षण सुरुङ्गा स्त्री. (सुरुङ्ग + स्त्रियां टाप्) सुरंग सुरङ्ग विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः- महा १ । १४९ । ११ । सुरुङ्गाहि पुं. (सुरुङ्गायामहिरिव) धराडु थोर, घर વગેરે ફાડી ચોરી કરનાર. सुरुज्, सुरुज त्रि. (सुष्ठु रुक् यस्य / सुष्ठु रुजो यस्य ) अत्यन्त रोगी, घासुं ४ मांहु . सुरूप न. ( सुष्ठु सुन्दरं रूपमस्य कर्म वा ) ३, सारं ३. (त्रि. सुष्ठु सुन्दरं रूपं यस्य) सारा-सुंधर ३५वाणुं, ३पाजुं. (पुं.) विद्वान पंडित. सुरूपा स्त्री. (सुष्ठु रुपं यस्याः ) सावधान, भारंग वनस्पति. सुरूहक पुं. (सुय+रुह् + क्वुन् पृषो.) गलाएर वृक्ष. सुरेज्य पुं. (इज्यते पूज्यते, यज् + क्यप् सुराणामिज्यः) बृहस्पति. - विष्णु सुरेज्यो बलमिद्धुताशस्त्वष्टोत्तरप्रोष्ठ पदाधिपश्व-बृहत्सं० ८।२३। सुरेज्या स्त्री. (सुराणामिज्या) तुलसी.. सुरेन्द्र पुं. (सुराणामिन्द्रः) ६न्द्र. न ते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् - भाग० ८ । ७ । ३१ । सोङपास - सुरेन्द्रमात्राश्रित गर्भगौरवात् प्रयत्नमुक्तासन्या गृहागतः - रघु० ३ । ११ । सुरेन्द्रजित् पुं. (सुरेन्द्रं जितवान्, जि+क्विप् तुक् च ) ગરુડ, રાવણનો પુત્ર ઇન્દ્રજિત. सुरेभ पुं. (सु+रेभ्+अच्) भैरावत हाथी, सुरेवट पुं. (सुष्ठु रेवटः, सु+रेव अटन् वा ) खेड જાતની સોપારીનું ઝાડ. सुरेश, सुरेश्वर पुं. (सुराणामीशः /सुराणामीश्वरः) शिव, विष्णु, ब्रह्मा, इन्द्र. सुरेश्वरी स्त्री. (सुराणामीश्वरी) हुगाद्देवी, महालक्ष्मी, ब्रह्माशी, इन्द्राशी सुरेष्ट पुं. (सुराणामिष्टः) राजनुं आउ, सुरपुभाग वृक्ष, सुरेष्टा स्त्री. (सुराणामिष्टा) शिवभस्ती वनस्पति, ब्राह्मी सुरै त्रि. (सुष्ठु प्रचुरं राः धनं यस्य) जडु पैसावानी भास, अत्यन्त धनवान. सुरोत्तम पुं. (सुरेषूत्तमः) सूर्य, खडडानुं आड. (त्रि.) દેવોમાં ઉત્તમ. सुरोत्तर पुं. (सुरेषु उत्तरः ) थंधन. सुरोद पुं. (सुरेव उदकमस्य उदादेशः ) ६३नो हरियो.. सुलक्षण त्रि. (सुष्ठु लक्षणं यस्य) सारां लक्षशोवामुं. (न. सुष्ठु लक्षणम्) सारं लक्ष . For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy