SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ सुरभिका-सुराङ्गना शब्दरत्नमहोदधिः। २१२७ सुशमोहर, विण्यात, अध्यात, घार, मनो२, सुं२, | सुरवत्मन् न. (सुराणां वर) मा. मे मे, सुगन्ध, यंप, 14, वसन्तरतु, सुरवल्लभ त्रि. (सुराणां वल्लभः) हैवान प्रिय.. ४ीनु, उ, मर्नु आउ, मे. रतन गुगण सुरवल्लभा स्त्री. (सुराणां वल्लभा) धोजी धाम. में तन, सुगन्धी पास, कोयस.रीनु आ3, २५७, | सुरशाखिन् पुं. (सुरप्रियः शाखी) मुल्यवृक्ष, ६५६८२. यैत्र मसिनो, उत, विद्वान. सुरश्रेष्ठ पुं. (सुरेषु श्रेष्ठः) .. सरभिका स्त्री. (सुरभि+स्वार्थे कन्+टाप) सोनरी । सुरश्रेष्ठा स्त्री. (सुरेषु श्रेष्ठा) all. बनस्पति. ३५, मे तनी प. सुरस न. (सुखेन रस्यते, रस्+क) योजना सुगन्धी सुरभित्वच् स्री. (सुरभि त्वक् यस्याः) मोटी साययी. द्रव्य, ४, मे तनुं घास. (पुं. शोभनो रसो सुरभिपत्र पुं. (सुरभि पत्रं यस्य) inार्नु, झाड. (त्रि.) यस्य) नगाउनु जाउ, भोय. २स., तुलसी, सारी २२, સુગન્ધી પાંદડાવાળું. स्वाहिष्ट २स.. (त्रि. सुष्ठ रसो यस्य) सा२. २सवाणु, सुरभिपत्रा स्त्री. (सुरभि पत्रं यस्याः) जुनु जाउ, सा२॥ स्वाहवाj. -तस्यां प्रभूतं सुरसं च तोयं રાજજાંબુનું વૃક્ષ. कृष्णाथवा यत्र च रक्तमृत् वा-बृहत् सं० ५४।१०३ । सुरभिरस त्रि. (सुरभि रसो यस्य) सुगन्धी. २.स.वाणु. सुरसङ्घ पुं. (सुराणां संघ:) हेवानी समूड. (पुं. सुरभिश्चासौ रसश्च) सुगन्धा.६२. २३.. सुरसद्मन् न. (सुराणां सद्म) २५०/- वाताक्षिप्तसमुत्क्षिप्तैः सुरभिरसा, सुरभिस्रवा स्त्री. (सुरभि रसो यस्याः। सुरसद्मध्वजांशुकैः- कथास० ९३।८३। सुरभिः सुगन्धिः स्रवो निर्यासो यस्याः) सस्स.डी. वृक्ष. सुरसभा, सुरसमिति स्त्री. (सुराणां सभा/सुराणां समितिः) सुरभिवल्कल न. (सुरभि सुगन्धि वल्कलं यस्य) ४. वोनी सत्मा, हेवोनी समूह. सुरभुवन न. (सुराणां भुवनम्) स्व.०८. सुरसा स्त्री. (सुष्ठु रसो यस्याः) वनस्पति, न-माता, सुरभूय न. (सुर+भू+क्यप्) वि५, ४१५६, हेव परियाणी, महशतव.२. वनस्पति, राक्षसी- हिमवदुत्तरे कुले सुरसा नाम राक्षसी । तस्या नूपुरशब्देन विशल्या થવાપણું. गुर्विणी भवेत्-हारीते ५१ अ० ।। सुरमृत्तिका स्त्री. (सुरप्रिया मृत्तिका) गोपायंहन... सुरभेदा स्त्री. (सुरप्रियो मेदोऽस्याः) महाभ६८ वनस्पति. सुरसाष्ट पुं. (सुरसाभिष्टः व्याप्तः, अश्-व्याप्तौ+कर्मणि क्त) नगा ३४ स्तन जने औषधसुररिपु, सुरवैरिन्, सुरविरोधिन्, सुरशत्रु, सुरारि, निर्गुण्डी तुलसी ब्राह्मी बृहती कण्टकारिका । पुनर्नवेति पुं., सुरविद्विष् स्त्री. (सुराणां रिपुः/सुराणां वैरी/ मुनिभिः सुरसाष्टः प्रकीर्तितः-शब्दचन्द्रिका । सुराणां विरोधी/सुराणां रिपुः/सुराणां वैरी/सुराणां | सुरसुन्दरी स्त्री. (सुरप्रिया सुन्दरी) मेन वगरे अस.२८विरोधी/सुराणं शत्रुः/सुराणाम् अरिः) असुर. अस्मिन् रतिश्रमनुदश्च सरोजवासाः स्मर्तुं दिशन्ति न (त्रि. सुरः रिपुर्यस्य/सुरान् विद्वेष्टि, वि+ द्विषऽ+ दिवः सुरसुन्दरीभ्यः-किरा० ५।२८। ते नामे मे. क्विप्) हेपानी साथे. शत्रुता रामनार. -प्रसीद योगिनी. विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारि: सुरस्वामिन् पुं. (सुराणां स्वामी) छन्द्र. कुमा० ३।९। सुरा स्त्री. (सुर्+क, सु+रक् वा टाप) मध- 'गोडी पैष्ठी सुरर्षभ पुं. (सुरेषु ऋषभः) इन्द्र. च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा सुरर्षि पुं. (सुरप्रियः सुरश्चासौ वा ऋषिश्च) न८२६ वगैरे न पातव्या द्विजोत्तमैः' ।। महा३ पीवान पात्र.. हवन सषि. सुराकर पुं. (सुरायाः आकरः) मधनु उत्पत्तिस्थान, सुरलता, सुरवल्ली स्त्री. (सुराणां सुरप्रिया वा लता/ દારૂ બનાવનાર. सुराणां वल्ली) भास.iss, देवता सता, त्यसता, सुराग्रभाग पुं. (सुरायाः अग्रभागः) ६८३ ०५२नी त२. सुराङ्गना स्त्री, ब. व. (सुराणामङ्गना) मेनाहि अप्स.२।२०।सुरला स्त्री. (सुरान् लाति सेवकत्वेन, ला+क+टाप्) 'अभिनयमनसः सुराङ्गनायाः' - किरातार्जुनीये । - नही, ते. नामे में नही. सुराङ्गनाभवल्लवीकरप्रपञ्चचामरस्फुरत्समीर-विजितं सुरलोक पुं. (सुराणां लोकः) स्वा. सदाच्युतं भजामि तम्-छन्दोम) स्त० । तुलसा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy