SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सुन्दर-सुपुत्रिका] सुन्दर त्रि. ( सु + उन्द् + अरन् शक.) मनोहर, सुं एका भार्या सुन्दरी वा दरी वा भर्तृ० २।११५ । - विद्याधरसुन्दरीणाम्-कुमा० १।७। (पुं. सु+उन्द्+ अरन्) अमहेव, खेड भतनुं वृक्ष-सुंदरी वृक्ष. सुन्दरी स्त्री. (सुन्दर + स्त्रियां ङीप् ) ते नामे भेड योगिनी, ते नामे खेड छन्, त्रिपुरसुन्धरी हेवी - तर्पयेत् सुंदरीं देवी समुद्रां सवाहनाम्- तन्त्रसारः । उत्तम स्त्री. सुन्वत्, सुन्वान त्रि. (सुन्+ वर्तमाने शतृ / सुन्+ वर्तमाने शब्दरत्नमहोदधिः । शानच्) यज्ञ ४२तुं, अभिषे ४२, सोमरस अढतुं. सुप् (स्त्री.) पाशिनीय व्याडरए प्रसिद्ध शब्दोना प्रत्यय सुप्तिङन्ततचयो वाक्यम्-मुग्धबोध० । सुपक्व त्रि. (सुन्दरं पच्यते, सु+पचूक्त तस्य चः ) सारी शैते पाडेल- इमे जनपदाः स्वृद्धा सुपक्वौषधिवीरुधः भाग० १।८।४०। (पुं.) खेड भतनो उत्तम खांजी. सुपच त्रि. ( भुक्तं सत् सुखेन पच्यते, पच् + कर्मणि खल्) सारी रीते पयी शडे तेयुं, सेहम उभ्भ थ જાય તેવું, હરકોઈ હલકું ભક્ષ્મ દ્રવ્ય. सुपत्र न. (सुष्ठु पत्रमस्य) तेभ्पत्र (पुं. सुष्ठुपत्रं यस्य) साहित्यपत्र नाभे वनस्पति, खेड भतनुं घास. (त्रि.) सुंहर पांघडावाणुं. सुपत्रक पुं. (सुष्ठु पत्रं पक्षोऽस्य कप्) सरगवानुं आउ सुपत्रा स्त्री. (सुपुत्र + स्त्रियां टाप्) ईन्द्र४21 वनस्पति, शतावरी, पाल वनस्पति, जीडी, शासपश सुपत्रिका स्त्री. (सुपत्र + कप्+टाप् अत त्वम्) साज. सुपथ पुं. ( सुष्ठु पन्थाः अच् समा.) सारी मार्ग. विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् - कथास० २०।१९२। सहायार, सहवर्तन (त्रि सुष्ठु पन्था यत्र अच् समा.) सारा भार्गवाणु, सहायारी, સવર્તનવાળું. सुपथिन् पुं. (सुष्ठु पन्थाः समासान्ताभावः ) सन्मार्ग, सारी रस्तो, सहायार. सुपथ्य त्रि. (सुष्ठु पथ्यं यस्य) सारं पथ्य, अद्धतिने अनुडूण, सारी पछार्थ. Jain Education International सुपथ्या स्त्री. (सुष्ठु पथ्यं यस्या) 'श्वेतचिल्ली' वृक्ष. सुपद्मा (स्त्री.) १४, मलिनी - भजनो वेलो. सुपर्ण पुं. (सुष्ठु पर्णं पत्रं पक्षो वा यस्य) गरुड पक्षी - उद्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा रघु० १० । ६१ । स्वएर्शयूड पक्षी, डृतनाद वृक्ष, नागडेसर (त्रि. सुष्ठु पर्णं यस्य) साशं पांडवा. २१२१ सुपर्णक पुं. (सुपर्ण+संज्ञा. कन्) गरुड पक्षी, गरभाजी, सातपुडानुं आउ सुपर्णकेतु, सुपर्णध्वज पुं. (सुपर्णो गरुडः केतुर्यस्य/ सुपर्णः ध्वजे यस्य) विष्णु. सुपर्णकुमार पुं. (सुपर्णस्य कुमारः) नैन६र्शन प्रसिद्ध ભવનપતિ તે એક દેવજાતિ. सुपर्णिका स्त्री. ( शोभनानि पर्णानि यस्याः कप्+टाप् अत इत्वम्) स्वए( भवन्ती वनस्पति, वाडुयी वनस्पति. सुपर्णी स्त्री. (सुष्ठु पर्णान्यस्याः गौरा. ङीष्) गरुडनी भाता - सुपर्णी सा तदा भूत्या निर्जगाम महावनात्महा० ३ । २२४ । १० । मसिनी, खेड भतनी पक्षिणी. सुपर्णीतनय, सुपर्णीतनुज, सुपर्णीतनूज, सुपर्णीपुत्र, सुपर्णीसुत, सुपर्णीसूनु पुं. (सुपर्ण्या तनयः / सुपयां तनुजः/सुपर्ण्य तनूजः/सुपर्ण्या पुत्रः /सुपर्ण्या सुतः / सुपर्ण्य सूनुः) गरुड. सुपर्वन् पुं. (सुष्ठु पर्व यस्य) हेव, आए, वंश, वांस, घुमाउरो सुपर्वन् न. ( सुष्ठु पर्व) सुं६२-पर्व -भाग-सांधी- विभाग सुपर्वा स्त्री. (सुष्ठु पर्व यस्याः ) धोजी प्रोज. सुपाक्य न. ( सुपाकाय हितं यत्) मिड्सवरा - खेड भतनुं भीहु. सुपात्र न ( सुष्ठु पात्रम्) सारं पात्र. सुपाद् त्रि. पुं. ( शोभनौ पादौ यस्य ) सारा पगवाणु, સાતમા જૈન તીર્થંકર. सुपार्श्व पुं. (सुष्ठु पार्श्वोऽस्य कर्म० वा) माजरानुं ઝાડ, સંપાતિપક્ષીનો પુત્ર એક પક્ષી, મેરુની ઉત્તરે खास खेड पर्वत, सारं पडतुं. (त्रि. सुष्ठु पार्श्वो यस्य) सारां परजावाणुं. सुपार्श्वक पुं. (सुपार्श्व + संज्ञा. कन्) गर्छलां वृक्ष, ભાવી ત્રીજા જૈન તીર્થંકર. सुपिङ्गला स्त्री. (सुष्ठु पिङ्गला) भाasisell, भवन्तीवृक्ष. सुपीत न. ( सुष्ठु पीतम्) २४२ (त्रि. सुष्ठु पीतः) સુંદર પીળારંગવાળું. सुपुट पुं. (सुष्ठु पुटमस्य) सहुन्छ, विष्णुहुन्छ. सुपुत्र पुं. ( सुष्ठु पुत्रः ) सारी पुत्र. सुपुत्रिका स्त्री. (सुष्ठु पुत्र इव पक्षः यस्याः कप्+टाप्) साज. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy