SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । सार्वलौकिक-सावयव ] सार्वलौकिक त्रि. (सर्वेषु लोकेषु विदितः ठञ् द्विपदवृद्धिः ) | સર્વલોકમાં પ્રસિદ્ધ, આખી દુનિયામાં વિખ્યાત, सार्वनि, विश्वव्यापी - अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः - मा० १।१३। सार्ववर्णिक त्रि. ( सर्ववर्णस्येदं सर्ववर्ण+ठक् ) सर्व વર્ણ સંબંધી, સમગ્ર અક્ષરો સંબંધી, બ્રાહ્મણ વગેરે સર્વ વર્ણોનું-સંબંધી. सार्वविभक्तिक त्रि. ( सर्वासु विभक्तिषु तदर्थे वा भवः ठञ) सर्व विलतियां थनार, डोई शब्दनी બધી વિભક્તિઓ ઘટિત થનાર. सार्ववेदस पुं. (सर्ववेदस्+अण्) के अर्ध यज्ञ } પુણ્યકાર્યમાં પોતાનું બધું ધન સમર્પી દેનાર. सार्ववैद्य पुं. ( सर्ववेद + ष्यञ् जघा वेहोनी भानार ब्राह्मएा. सार्षप त्रि. ( सर्षपस्य विकारः अण्) सरसवनुं, सरसव संबंधी 'अदुष्टं सार्षपं तैलम्' -स्मृतिः साल पुं. (सल्+घञ्) वृक्ष, सासवृक्ष ठेभडे कल्पसाल, रसालसाल राम, डोट भींत, घर वगेरे, खेड भतनुं माछसुं. सालन पुं. (साल: कारणत्वेनास्त्यस्य पामा० न) साख વૃક્ષમાંથી નીકળતો રસ. सालपर्णी स्त्री. (सालस्येव पर्णान्यस्याः ङीप् ) सावधान वनस्पति. सालपुष्प न. ( सालस्येव पुष्पं यस्य) स्थल भण सालभञ्जिका, सालभञ्जी स्त्री. (सालं भनक्ति, भञ्ज् + ण्वुल्+टाप् अत इत्वम् / सालभञ्जि + स्त्रियां ङीष्) लाडानी यूतजी, वेश्या. सालरस पुं. ( सालस्य रसः) राज. सालवेष्ट पुं. (सालं वेष्टयति, वेष्ट + अण्) रा. साला स्त्री. (साल: प्राकारोऽस्त्यस्यां अच्+टाप्) ६२, शाजा. सालातुरीय (पुं.) पाशिनि भुनि. 'सालातुरीयः शालङ्की दाक्षिपुत्राश्च पाणिनिः' शब्दरत्नावल्याम् । सालार न. ( साल + ऋ + अण्) जींटी, अमराई. सालावृक पुं. (सालाय: वृक इव) तरी. सालावृकी स्त्री. (सालावृक + स्त्रियां जाति० ङीष्) तरी. सालुर, सालूर पुं. (साल+ऊरच् णिच्च-वृद्धिश्च) हे उडी. सालेय पुं. (सालायां भवः ढक् ) मधुरिका शब्६ दुख.. Jain Education International २१०१ सालोक्य न. ( सालोकस्य भावः ष्यञ् ) परमेश्वर साथै એકતારૂપ મુક્તિ, પોતાના ઈષ્ટદેવ સાથે એ લોકમ નિવાસ કરવા રૂપ મુક્તિ. साल्व (पुं. ब. व.) ते नामनो खेड देश, ते देशना निवासी (पुं. साल्वानां राजा, साल्व + अण्) ते नाभे એક દેશનો રાજા. साल्वहन्, साल्वहन्तृ पुं. (साल्वं हन्ति, हन् + क्विप् / साल्वं हन्ति, हन् + तृच् ) श्रीकृष्ण. साविक पुं. (साल्व + ठक् ) खेड भतनुं पक्षी. साव पुं. (सु+घञ्) तर्पए. सावक त्रि. (सु+ण्वुल्) ४न्म आपनार, उत्पा६४, प्रसव संबंधी. (पुं.) ४नावर - आशीनुं जय्युं. सावकाश त्रि. ( अवकाशेन सह ब. स.) ने अवाश होय, जवाशवाणी, अम विनानी. सावकाशम् (अव्यय) अवाश सहने, पोतानी सगवड भुर्भुज. सावज्ञ त्रि. ( अवज्ञया सह वर्तमानः सहस्य सः ) अपमानसहित, अवज्ञासहित, तिरस्ारपूर्व5. सावद्य न. ( अवद्येन सह, ब. स.) संन्यासी द्वारा प्राप्त. सावधान त्रि. ( अवधानेन सह वर्तमानः, सहस्य राः ) સચેતન, સવિતર્ક, સાવધાન, એકાગ્રધ્યાનવાળું, મનના આગ્રહવાળું. सावधानता स्त्री, सावधानत्व न. ( सावधानस्य भावः, तल्+टाप्-त्व) भननी खेडायता. सावधानम् अव्य. ( अवधानेन सह सहस्य सः ) ध्यानपूर्व, खेडायता, मनना आग्रहपूर्व5. सावधि त्रि. ( अवधिना सह, ब. स.) सीमित, परिभाषित, सीभाज- सावधिस्तोयराशिस्ते यशोराशेस्तु नावधि:- सुभा० । सावन न. ( सवनं सोमयज्ञस्नानं तस्येदं, अण्) सही રાત્રરૂપ સૂર્યોદયથી સૂર્યાસ્ત સુધીનો દિવસ. (पुं. सवनानामयमिति, अण्) त्रीस अहोरात्रनो મહિનો, તે નામે એક વર્ષ, યજ્ઞનો અંત, યજ્ઞની समाप्ति, यन्मान, वरुणदेव. सावयव त्रि. ( अवयवेन सह, ब. स.) भागे अथवा अंगोथी जसो - सावयवत्वे चानित्यप्रसङ्गः न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यतेशारी० । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy