SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ २१०० शब्दरत्नमहोदधिः। [सारस्वतकल्प-सार्वभौम सारस्वतकल्प पुं. (सारस्वतश्चासौ कल्पश्च) तंत्रशास्त्र | सार्द्ध त्रि. (सह अर्द्धन, सहस्य सः) सधा सङित, प्रसिद्ध सरस्वती न. 1.3 640सना-विधि, ते मे मा uथे, होd. -सार्द्धशतम् બ્રહ્માનો દિવસ. सारद्धम् अव्य. (सह+ऋद्ध+अमु) साथै, सरित. सारा स्त्री. (सारयति, स+णिच्+अच्+टाप्) अणु सार्प न., सापी स्त्री. (सर्पो देवताऽस्य अण/स्त्री. नसोतर, प्रो. सर्प+इञ्+ङीप्) आश्लेषा नक्षत्र. (त्रि. सर्पस्येदं, साराल पुं. (सारमालाति, आ+ला+क) तसनो छो3. सर्प+अञ्) सपर्नु, सu५. संधी. सारि पुं., सारी स्त्री. (सृ+इण्/स+इण्-स्त्रीत्वपक्षे वा सार्पिष त्रि. (सर्पिषः इदं अण) घान, घी संबंधी. डीप) मा मेलवानो पासो, म त पक्षी, | सार्पिष्क त्रि. (सर्पिषा संस्कृतं, सर्पिस्+ठख अण् वा) સપ્તલા વનસ્પતિ. ઘીમાં તળેલું અન્ન, ઘીમાં રાંધેલું અનાજ વગેરે-તળેલ, सारिका स्त्री. (स+ण्वुल+टाप्) भेना पक्षी. -'पृच्छन्ती | धाथी. सं२७१२वाणु ४३८.. - वा मधुरवचनां सारिकां पञ्जरस्थाम् । कश्चिद्भतुः | सार्व त्रि. (सर्वस्येदं, अण) सन, सव.संबधी, प्रधान, स्मरसि रसिके ! त्वं हि तस्य प्रियेति' -मेघदूते । । अधा संबंधी आत्मनो मुखदोषेण बध्यन्ते शुकसारिका- सभा० । । सार्वकामिक त्रि. (सर्वकाम+ठक्) ६२४ ६२७।ने. शत. सारिणी स्त्री. (सृ+णिनि+ङीप्) सवानी वेदो, કરનાર, સમગ્ર ઈચ્છાઓને પૂરી કરનાર. કપાસનો છોડ, ધમાસો વનસ્પતિ, એક જાતનો સીશમ, | सार्वकालिक त्रि. (सर्वकाले भवः तस्येदं वा રાતી સાટોડી. सारिवा स्त्री. (सारिरिव वाति, वा+क+टाप्) 6५.१२, . ___ सर्वकाल+ठञ्) सणे २-थन॥२, उमेशनित्य, ॥श्वत. અનંતમૂળનો વેલો. सार्वजनिक, सार्वजनीन त्रि. (सर्वजन+ठक् / सर्वेषु सारूप्य न. (सरूपस्य भावः ष्यञ्) समान३५, ईश्वर __जनेषु विदितः खञ्) सर्वसामimelj, l સાથે એકરૂપ થવું તે, મોક્ષ, સાદશ્યતા, સમાનતા. જનસમાજમાં પ્રસિદ્ધ. सारूप्यमुक्ति स्त्री. (सारूप्या मुक्तिः) ५२मेश्वर साथे. એકતારૂપ મુક્તિ. सार्वज्ञ न. (सर्वज्ञ+अण्) सर्वज्ञता, अधुं 3 ५५५ सारोष्ट्रिक पुं. (सारः श्रेष्ठः उष्ट्रो यत्र सारोष्ट्रः तत्रभवः नार. ठक्) मे तन २. सार्वत्रिक त्रि. (सर्वत्र भवः, सर्वत्र+ठञ्) ६२5 SAwi, सार्थ, सार्थक, सार्थवत् पुं. (स+थन् स्वार्थे अण्/ દરેક પરિસ્થિતિઓ સાથે સંબંધ રાખનાર, જેમકેसह अर्थेन, सहस्य स: कप्/सार्थ अस्त्यर्थे मतुप सार्वत्रिको नियमः । मस्य वः) -सार्था स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवादिषु | सार्वधातुक त्रि. (सर्वधातु+ठक्) मा धातुमीमा रघु० १७।६४। टोj, समूह, आइसो- ‘स जयत्य વપરાતો, ગણ અને વિકરણ પ્રત્યય લગાવ્યા પછી रिसार्थसार्थकीकृतनामा' - नैषधीये । प्रायसोनी ધાતુનાં બધાં રૂપોમાં વપરાતો અથતુ ચાર ગણ समूड, वेपारीओन समुहाय- स कदाचित् तैरितस्ततो અને ચાર લકારોની સાથે લગાડાતો પ્રત્યય. भ्रमद्भिः सार्थाद् भ्रष्टः कथनको नामोष्ट्रो दृष्टः- सार्वभौतिक त्रि. (सर्वाणि भूतानि व्याप्नोति, ठञ्) पञ्च० १। -त्वया चन्द्रमसा चातिसन्धीयते | સર્વપ્રાણી પદાર્થમાં વ્યાપક. कामिजनसार्थ-शकुं० ३। श६, वेपारी, धनवान. | सार्वभौम पुं. (सर्वस्या भूमेरीश्वरः, सर्वासु भूमिषु सार्थवाह, सार्थिक पुं. (सार्थ वहति, वह् +अण्/ विदितो वा अण् द्विपदवृद्धिः) यवतानु, २।४. . सार्थ+ठक्) वेपारी, वाहियो, मान, 4930२. नाज्ञा भङ्ग सहन्ते नृवरनृपतयस्त्वाद्दशाः सार्वभौमाःसारद्र त्रि. (आद्रेण सह वर्तमानः, सहस्य सः) भानु, मुद्रा० ३।२२। 6१२ ६२.नो. मे. डाथी, ते. नमिनो नरम, मानाशवाणु.. એક રાજા, વિદુરથ રાજાનો પુત્ર, આખી પૃથ્વીમાં सारद्रता स्त्री., सारद्रत्व न. (सारद्रस्य भावः, तल्+टाप्- प्रसिद्ध (त्रि. सर्वभूमेरयं सर्वभूमि+अण्) ५ त्व) मीना, भान. પૃથ્વીનું, આખી પૃથ્વી સંબંધી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy