SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ २०९४ साधु त्रि. (साध् + उन्) सारं, हीड, उयित, श्रेष्ठ, व्याजी - न किञ्चिद् वचनं राजन्नब्रवीत् साध्वसाधु वा मेदिनी । उत्तम डुमां पेहा थयेयुं, सुंदर, मनोहर, सहूगुणी, सभ्४न. (पुं. साध्यति निष्पादयति धर्म्मादिकार्यमिति साध् + उणा० उण्) भुनि निर्वैरः सहयः शान्तो दम्भाहङ्कारवर्जितः । निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते - पाद्मोत्तरखण्डे ९९ अ० । સત્પુરુષ, જિનદેવ, વ્યાકરણની રીતે સિદ્ધ થયેલો शब्द. शब्दरत्नमहोदधिः । साधुक पुं. (साधु + संज्ञा० कन्) नीथ भतिनो पुरुष. साधुज त्रि. (साधौ सत्कुले जायते, जन्+ड) सारा કુળમાં ઉત્પન્ન થનાર. साधुता स्त्री, साधुत्व न. ( साधोर्भावः तल्+टाप्-त्व) सारायशुं, योग्यपशुं, सभ्ठनपशु श्रेष्ठता. साधुधी त्रि. (साध्वी धीर्यस्य) सारी बुद्धिवाणु, श्रेष्ठ बुद्धिवानुं. (स्त्री. साध्वी चासौ धीश्च साध्वी धीर्यस्याः वा) सारी बुद्धि, उत्तम बुद्धि, सासु. साधुपुष्प न. ( साधु पुष्पं यस्य यद्वा साधु पुष्पम्) स्थल उमण, सारं ईस, उत्तम स. साधुवाह, साधुवाहिन् पुं. (साधुरुत्तमो वाहः / साधुरुत्तमं वहतीति, वह + णिनि) उभहा घोडी, सारो जवायेसो घोडो. साधुवाहिन् त्रि. (साधु यथा तथा वहतीति, वह + णिनि) सारी रीते वडेनार, सुंदर वहन ४२ना२- तस्य क्रुद्धः स नागेन्द्रो वहतः साधुवाहिनः महा० ६ | ४६ | ३६ | साधुवृक्ष पुं. (साधुश्चासौ वृक्षश्च) उजनुं आउ, वा વૃક્ષ, ઉત્તમ ઝાડ. साधुवृत्त न. ( साधु यथा तथा वृत्तम् ) सारं वर्तन, सद्दवर्तन, सारी यास, सहायार. (त्रि. साधु वृत्तं यस्य) सारी यासवाणुं, सहायारी, सद्दवर्तनवाणुं. साधुशील त्रि. (साधु शीलं यस्य) सारा स्वभाववाणुं, ઉત્તમ ચારિત્ર્યવાળું, સર્તનવાળું. साधुशीलता स्त्री. (साधुशीलस्य भावः तल्+टाप्) સારા સ્વભાવવાળાપણું, ઉત્તમ ચારિત્ર્યવાળાપણું. साधूक्त त्रि. न. साधुक्ति स्त्री. (साधु उक्तम् यस्मिन् यस्य वा, साधु यथा तथा उक्तम् / साधु उक्तिः) સારું બોલેલું, યોગ્ય કહેલું, સુભાષિત, સારા વચનવાળું. Jain Education International [साधु-साध्वस साधृत न. ( सहाऽधृतेन सहस्य सः) भोरनुं टोनुं, आशुपत्र, पार्शवीथी. साध्य पुं. (सिध् + णिच् + यत्) जार साध्यहेव, जढार વિવાદ પૈકી પ્રમાણ વગેરેથી કહેવા યોગ્ય પદાર્થ, અનુમાનથી સાધવા યોગ્ય અગ્નિ વગેરે પદાર્થ, વ્યવહારમાં સાધન યોગ્ય સામેથી જાણવા યોગ્ય पक्ष, साध्यवाणी पक्ष, तांत्रिक मंत्र, हरडोई देव, વ્યાકરણમાં કહેલ સાધ્યરૂપ ક્રિયા, વીસમો એક યોગ. (त्रि साध् + णिच्+ यत्) साधवा योग्य, सिद्ध ४२वा साय. - असाध्यसाध्यः किल साध्यजातः शूरोऽतिधीरो विजितारिपक्षः -कोष्ठीप्रदीपः । साध्यता स्त्री. (साध्यस्यानुमितिविधेयस्य भावः तल +टाप्) ન્યાય પ્રસિદ્ધ એક વિષયતા, એક પ્રકારની ઇચ્છાવિષયતા, જેમકે -ઘડો થાઓ ત્યાં ઘડામાં થનારી સાધ્યતાખ્યા વિષયતા છે. साध्यताघटकसंबन्ध पुं. (साध्यतायाः घटकः संबन्ध:) ન્યાય પ્રસિદ્ધ એક સંબન્ધ-જેમકે, પર્વત ધૂમના સંયોગને લીધે અગ્નિવાળો છે-વગેરે સ્થળે સંયોગ સંબન્ધ. साध्यतावच्छेदक पुं. (साध्यतामवच्छिनत्ति विशेषयति, अव + छिद् + ण्वुल्) न्यायप्रसिद्ध भेड संबंध अथवा ધર્મ – જેમકે પર્વત અગ્નિવાળો છે-ઇત્યાદિ સ્થળે અગ્નિપણું અને સંયોગસંબંધ સાધ્યતાવચ્છેદક છે. - अनुमितिविधेयांशे भासमानो धर्मः यथा साध्यतावच्छेदकमिति अनुमितिविधेयतावच्छेदकमित्यर्थ । साध्यवत् त्रि. (साध्य + अस्त्यर्थे मतुप् मस्य वः ) साध्यवानुं. साध्यसिद्धि स्त्री. (साध्यस्य सिद्धिः) साधवा योग्यनी साध्यसम पुं. (साध्यस्य समः) ते नामे भेड हेत्वाभास. सिद्धि, साध्यनो निर्णय. साध्याप्रसिद्धि स्त्री. (साध्यस्य अप्रसिद्धिः) न्याय प्रसिद्ध खेड हेत्वाभास. -'साध्ये साध्यतावच्छेदकस्याभावः - यथा पर्वतः काञ्चनमयवह्निमान् धूमाद् इत्यादी वह्निनिष्ठः काञ्चनमयत्वाभावः साध्याप्रसिद्धिः ' नैयायिकाः । साध्याभाव पुं. (साध्यस्य अभावः ) साध्यनी अभाव. साध्याभाववत् त्रि. (साध्यस्य अभाववत्) साध्यना અભાવવાળું. साध्वस न. ( साधु + अस्यति, अस्+अच्) भय, जीड - अन्तकालेऽपि पुरुष आगते गतसाध्वसः - भाग २ ।१ । १५ । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy