SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ साधक - साधीयस ] सिद्ध, पूर्ण, समाप्त ड, सिद्ध उखु, | त. (चुरा. प. स. सेट् साधयति) ४. साधक त्रि. (साधु-कर्त्रर्थे ण्वुल् ) सधनार, सिद्ध डरनार, मंत्राहिनी साधना ४२ना२. (पुं. साध्यति निष्पादयत कार्य्यमिति साध् + ण्वुल् ) ४न्मथी तारा सुधीनुं छटहुપંદરમું-ચોવીસમું નક્ષત્ર. साधकतम न. ( अतिशयेन साधकं तमप्) व्या २ए પ્રસિદ્ધ કરણ કારક. साधकता स्त्री, साधकत्व न. ( साधकस्य भावः तल् + टाप्-त्व) साधऽपशुं सिद्ध ४२नारप साधन न. ( सिध् + णिच्- साधादेशो यथायथं करणे भावे च ल्युट् कर्तरि ल्यु वा) व्या२ए प्रसिद्ध ४२।५।२४, भारी नांजवु, भरेलानो अग्निसंस्कार अश्वो ते, गति, गमन, धन, अर्थ अपाववो, अपहरण, रायरथी, સાધન-હાથી ઘોડા વગે૨ે યુદ્ધની સામગ્રી. मत्ालियू विरुतं निशि शीधुपानं सर्वं हि साधनमिदं कुसुमायुधस्य ऋतुसंहारे ६ । ३४ । पाछन ४, सैन्य, २४२, उपाय. - दुर्भगत्वं वृथा लौको वहते सति साधने- तिथ्यादि सिद्ध औषध, पुरुषनुं सिंग, मित्रता, गाय वगेरेनुं खास जावसुं सिद्धि- तपसैव प्रसिद्ध्यन्ति तपस्तेषां ह साधनम् - मनु० ११।२३८ । (२४, प्रभास व्याप्य, मोह पभाउवो, वेग, त्वरा, ब्रह्मविद्यानुं अरण, नित्यानित्य वस्तुविवेड, शुभદમ વગેરે. शब्दरत्नमहोदधिः । साधना स्त्री. (साध् + णिच् +युच्+टाप्) सिद्धि, सिद्ध २, उपासना रवी, सेवा. साधनाप्रसिद्धि स्त्री. (साधनायाः प्रसिद्धिः) न्याय प्रसिद्ध એક હેતુદોષ. साधर्म्य न. ( सधर्मस्य समानधर्मस्य भावः वा ष्यञ् ) સધર્મપણું, સમાન ધર્મપણું, પોતાના સાધારણ ધર્મ ३५ गुए। होवा ते. (न. समानो धर्मो यस्य तस्य भावः ष्यञ) अनुगत धर्म, अनुसरतो धर्म, खेड धर्मोपसुं, समानधर्म. साधर्म्यसम पुं. (साधर्म्येण समः) स्थापना हेतु दूषड એક જાત્યુત્તર. साधारण त्रि. (सह धारणया स्वार्थेऽण्) सरभुं साधार - अन्योऽन्य शोभाजननाद् बभूव साधारणो भूषणभूष्यभावः । सामान्य, अनेनी भाषिडीनुं खेड धन वगेरे, भेड हेत्वाभास. Jain Education International २०९३ साधारणधर्म पुं. ( साधारणश्चासौ धर्मश्च) सर्ववर्णाश्रमनो એક સરખો ધર્મ, અહિંસા વગેરે સર્વમાન્ય ધર્મ. अहिंसा सत्यमस्तेय- शौचमिन्द्रियसंयमः । दमः क्षमार्ज्जवं दानं धर्मं साधारणं विदुः ।।' प्रभसृष्टि३५ પ્રાણીમાત્રનો મૈથુન વગેરે સર્વનો ધર્મ. साधारणस्त्री स्त्री. ( साधारणा चासौ स्त्री च ) वेश्या. साधारणी स्त्री, साधारण्य न. (साधारण + स्त्रियां जाति. ङीष् साधयति साधा अरणीव / साधारणी + ष्यञ् ) झुंयी. (न. साधारणस्य भावः ष्यञ् ) समानपशु, समानधर्मपशु, सामान्य धर्म -कीटानुविद्धरत्नादि साधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुट:- सा० द० १. परि० । साधिका स्त्री. (साधयति गमयति सर्वोपशमम् गम् + णिच् + साधादेशः ण्वुल् ) साधनारी स्त्री, सिद्ध ४२नारी, सुषुप्ति - गाढ निद्रा, दुर्गा हवी. साधित त्रि. ( साध् + णिच् + क्त) सिद्ध थयेल- दायितो दापितोऽपि स्यात् बाधितः शोभितोऽपि च - शब्दरत्नावली । साधेल, वश रेल, शोधेल, ४२०४ વગેરે અદા કરેલ. साधिदैव त्रि. (सह अधिदेवेन, स्वार्थे अण् द्विपदवृद्धिः) अधिदेवता सहित. (पुं. अधिदेवेन सह वर्तमानः, सहस्य सः) परमेश्वर. साधिभूत त्रि. (सह अधिभूतेन स्वार्थे अण् द्विपदवृद्धिः) अधिभूत सहित (पुं.) परमेश्वर. साधियज्ञ त्रि. ( सह अधियज्ञेन स्वार्थे अण् द्विपदवृद्धिः ) અધિયજ્ઞ સહિત. साधिष्ठ त्रि. (अयमेषामतिशयेन साधुः द्दढो वा इष्ठन् साधादेशः टिलोपो वा) अत्यन्त ढ. - श्रुतं ह्येव में भावद्द्दशेभ्यः आचार्याद्देव विद्या विदिता साधिष्ठं प्रापतीति छान्दोग्ये ४ । ९ । ३ । अतिशय साधु, घ ४ सारं, ध ४ आर्य, न्यायवाणुं, योग्य. साधिष्ठान त्रि. (सह अधिष्ठानेन, सहस्य सः) सन्निहित, सभीपनुं, नकउनु, पासेनुं, आधारवाणु, आश्रयवाणुं. (न. अधिष्ठानेन सह वर्त्तमानम् सहस्य सः) तंत्रशास्त्र પ્રસિદ્ધ સુષુમ્નાની વચ્ચે આવેલું એક ચક્ર. साधीयस्त्र. (अतिशयेन साधुः द्दढो वा ईयसुन्) ध ४ सारं, अत्यन्त, दृढ, न्यायवाणुं, योग्य - नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्द्रनद्रुमाः ।। ' - भामिनीविलासे । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy