SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सप्तपाताल-सब्रह्मचारिन् ] सप्तपाताल न. ( सप्तानां पातालानां समाहारः) सात पाताल. सप्तपुत्रस् स्त्री. (सप्त पुत्रान् सूते, सू+क्विप्) सात છોકરાંની માતા. सप्तप्रकृति स्त्री. ब. व. ( सप्त संख्याकाः प्रकृतयः) राभ्यनां सात संघट5 अंगो - स्वाम्यमात्यसुहत्कोशराष्ट्रदुर्गबलानि च - अमर० । सप्तप्रकृतिविकृति स्त्री. ब. व. (सप्तसंख्याकाः प्रकृतिविकृतयः) सांज्य प्रसिद्ध महत्त्व-सार-पांय સૂક્ષ્મભૂતો પંચતન્માત્રાઓ. सप्तभद्र पुं. (सप्तसु स्थानेषु भद्रमस्य ) सरसडानुं झाड. शब्दरत्नमहोदधिः । सप्तम त्रि. ( सप्तानां पूरण: मट्) सातमुं. सप्तमी स्त्री. (सप्तम + स्त्रियां ङीप् ) सातम तिथि, सातभी विभक्ति सप्तरक्त पुं. (सप्त रक्तानि प्रशस्तानि अस्य) भेना हाथ-पगनां तणियां-नेत्रनो अंहरनो भाग-नज-ताणअधरोष्ठ-कल से सात बास होय ते "पाणिपादतले रक्ते नेत्रान्तरनखानि च । तालुकाधरजिह्वा च प्रशस्ता सप्तरक्तता" 11 सप्तरात्र न. ( सप्तानां रात्रीणां समाहारः) सात रात्रिखो. सप्तर्षि पुं. ब. व. (सप्त ऋषयः संज्ञात्वात्) भरीयिअत्रिપુલહ-પુલસ્ત્ય-ક્રુતુ-અંગિરસ અને વસિષ્ઠ એ સાત ऋषिखो. सप्तर्षिमण्डल त्रि. ( सप्तर्षीणां मण्डलम् ) आडाशमां સાત ઋષિઓનું તારારૂપે મંડળ. सप्तला स्त्री. (सप्तधा लाति, ला+क+टाप्) भोगरी, याओठी, पाउण वनस्पति, वनस्पति यर्भषा. सप्तशती स्त्री. ( सप्तानां शतानां समाहारः ङीप् ) सातसो શ્લોકનો દેવીચરિત્રો એક ગ્રન્થ-ચંડીપાઠ, 'आर्यासप्तशती' वगेरे ग्रंथी. सप्तशिरा स्त्री. (सप्त शिरा अस्याः) नागरवेल. सप्तसप्ति पुं. (सप्त सप्तयोऽश्वा यस्य) सूर्य- सर्वैरूस्त्रैः समग्रैस्त्वमिव नृपगणैर्दीप्यते सप्तसप्तिः - मालवि० २।१३। - हविर्भुजामेघवतां चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः - रघु० १३ । ४१ । खानु आउ. सप्तसागर पुं. ब. व. (सप्त संख्याताः सागराः) सात समुद्र. Jain Education International २०५५ सप्तांशु पुं. (सप्त अंशवो ज्वाला यस्य) अग्नि, चित्रानुं झाड. सप्तांशुपुङ्गव पुं. ( सप्तभिरंशुभिः पुङ्गव इव श्रेष्ठत्वात्) शनि ग्रह. सप्तार्चिस् पुं. (सप्त अच्चषि यस्य) अग्नि- सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् - रघु० १० । २१ । यित्रानुं आउ, शनि ग्रह, सात शिवा अगर श्वासावाणुं. सप्ताशीति (स्त्री.) सित्याशी. सप्ताश्व पुं. (सप्त अश्वा अस्य) सूर्य, खडडानुं झाड. सप्ताश्ववाहन पुं. (सप्त अश्वाः वाहनान्यस्य) सूर्य, खडडानुं झाड. तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः -शाम्बपु० सूर्यस्तोत्रे । सप्ताह न. ( सप्तानामह्नां समाहारः अच्) सात हिवस, એક સપ્તાહ. सप्ति पुं. ( सप् + क्तिन्) २८४ - जवो हि सप्तेः परमं विभूषणम्-सभा० । प्रणय त्रि. (प्रणयेन सह ) स्नेही, मित्रतापूर्ण. सप्रत्यय त्रि. (प्रत्ययेन सह - ब. व.) विश्वास राजनार, निश्चित, विश्वस्त. सफर पुं. ( सप् + अरन् पृषो० पस्य फः) खेड भतनुं भाछसुं. सफरी स्त्री. ( सफर + स्त्रियां जाति० ङीष् ) खेड भतनी भाछसी- अगाधजलसञ्चारी रोहितोऽपि स्थिरायते । गण्डूषजलमात्रेण सफरी फर्फरायते उद्भटः । सफल त्रि. (सह फलेन सहस्य सः) सइज इजवाणुं.अपश्यदाश्रमपदं सफलस्निग्धपादपम्-कथासरित् ० २५ ।१२ । व्यर्थ नहि ते. सवधूक त्रि. (सह वध्वा+क सहस्य सः) स्त्रीवाणी पुरुष. सबल त्रि. (सह बलेन सामर्थ्येन सैन्येन वा सहस्य सः) सैन्यवाणुं, ब१४२ सहित, सामर्थ्यवानुं, जजवान. सबाध त्रि. (सह बाधेन, सहस्य सः) आधावाणुं, पीडावामुं. सब्रह्मचारिन् पुं. ( समानं ब्रह्म वेदग्रहणकालीनं व्रतं चरति, चर् + णिनि समानस्य सः) सहपाठी, खेड ગુરુ પાસેથી સમાન અધ્યયન તથા સમાન સાધના डरनार, सहानुभूति राजनार - दुःखसब्रह्मचारिणी तरलिका क्व गता ? - का० । हे व्यसनसब्रह्मचारिन् यदि न गुह्यं ततः श्रोतुमिच्छामि - मुद्रा ० ६ । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy