SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २०५४ शब्दरत्नमहोदधिः। [सपर्-सप्तपर्णी सपर (कण्ड्वा . प. स. सेट-सपर्य्यति) पू. ४२वी, | सप्ततन्तु पुं. (सप्तभिः भूरादिभिः महाव्याहतिभिस्तन्यते સત્કાર કરવો. ___ तन्+ तुन्) यक्ष. - सप्ततन्तुमधिगन्तुमिच्छतः-शिशु० सपर्या स्त्री. (सपर्+यक्+अ+टाप्) ५%, पश्यिया, १४।६। सार- सोऽहं सपर्याविधिभाजनेन-रघु० ५।२२।- | सप्तत, सप्ततितम त्रि. (सप्तति+डट/सप्ततेः पूरण: सपर्यया साधु स पर्यपूजयत्-शिशु० १।१४। तमप्) सित्तर . सपाद त्रि. (सह पादेन चतुर्थांशेन वा) ५६ सरित, | सप्तति स्री. (सप्तगुणिता दशतिः नि०) सित्तर. - પગવાળો, ચતુર્થાંશ સહિત, ચોથા ભાગ સહિત. नवतियों जनानां च सहस्राणां च सप्ततिःसपिण्ड त्रि. (समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धे, आदित्यहृदयम् । देयपिण्डो वा यस्य समानस्य सः) समान पाउवाणु सप्तदश, सप्तदशम त्रि. (सप्तदशन्+पूरणार्थे डट/ સગું, જ્ઞાતિભાગ ભોક્તા તરીકે એક પીંડવાળું. सप्त दश+पूरमार्थे मट) सत्तर . सपिण्डता स्त्री., सपिण्डत्व न. (सपिण्डस्य भावः सप्तदशन त्रि. ब. व. (सप्ताधिका दश) सत्त२. ___ तल+टाप्-त्व) सप, सस५९t. सप्तदीधिति पुं. (सप्त दीधितयो यस्य) भनि, यित्रानु सपिण्डीकरण मन. (सपिण्ड+च्चि+कृ+ ल्युट) 3. પ્રતપણાથી મુક્ત કરવા માટે પ્રેતને ઉદ્દેશી કરવાનું सप्तद्वीपा स्त्री. (सप्त द्वीपा यस्याम्) पृथ्वी- यैरियं श्राद्ध पृथिवी सर्वा सप्तद्वीपा सपत्तना- मार्कण्डेयपु० । सपिण्डीकृत त्रि. (सपिण्ड+च्चि+कृ+क्त) प्रेत५.९॥थी सप्तधा अव्य. (सप्तन्+प्रकारे धाच्) सात 451३મુક્ત કરવા માટે પ્રેતને ઉદ્દેશી કરવાનું શ્રાદ્ધ કરેલ. सप्तवारानुपोष्यैव सप्तधा संयतेन्द्रियः- तिथ्या० । सपीतक पुं. (सह समानः पीतकेन सहस्य सः) २००४ સાત રીતે. ઘોષાતકી વૃક્ષ. सप्तधातु पुं. ब. व. (सप्तगुणिता धातवः) शरीरमा सपीति स्त्री. (पा+क्तिन् पीतिः पानम् सह एकत्र २३८. सात धातुमो, २स-सीडी-मांस-मेह-1381पीतिः) २५% वन साथे भी४, साथे पावंत. भ% 80-वीय 4३- रसास्रमांसमेदोऽस्थिमज्जातः सपीतिका स्त्री. (सह पीतेन कप् अत इत्वम+टाप्) शुक्रसंयुताः । शरीरस्थैर्यदा सम्यग् विज्ञेयाः सप्तહસ્તિ ઘોષાતકી વૃક્ષ. धातवः-राजनिघण्टः । सप्तक न. (सप्तानामवयवम् कन्) सातनी संज्या, सप्तन् पुं. त्रि. ब. (सप्+तनिन्) सात, सातनी संध्या. सातन. समूड. (त्रि. सप्तानां पूरणः कन्) सातनी. सप्तनाडीचक्र न. (सप्तनाडीनां चक्रम्) वृष्टि tual संध्यावाणु, सात . सप्तकी स्त्रो (सप्तभिः स्वरैरिव कायति शब्दायते. सा मे. 48.- अथातः संप्रवक्ष्यामि यच्चक्र कै+क+ङीप्) भेद २. सप्तनाडिकम् । येन विज्ञानमात्रेण वृष्टि जानन्ति साधका:-सप्तनाडीचक्रम । सप्तचत्वारिंश, सप्तचत्वारिंशत्तम त्रि. (सप्ताधिक: ___ चत्वारिंशः/सप्तचत्वारिंशत: पूरणः) सुउतावासमुं. सप्तनामा स्त्री. (सप्त नामानि यस्याः टाप्) हित्यममता नोमनी देस. सप्तचत्वारिंशत् स्री. (सप्ताधिका चत्वारिंशत्) સુડતાલીસ सप्तपत्र, सप्तपर्ण पुं. (सप्त सप्त पत्राणि प्रतिपत्रं सप्तच्छद पुं. (सप्त सप्त छदाः प्रतिपत्रं यस्य वृतौ) ___ यस्य/सप्त सप्त पर्णान्यस्य प्रतिपर्णम्) सातपुर्नु सातपुडानु आ3- सप्तच्छदक्षीरकटु प्रवाहमसह्यमाघ्राय आउ, मुग२ वक्ष. मदं तदीयम्-रघु० ५।४८। सप्तपदी स्त्री. (सप्तानां पदानां समाहारः ङीप्) विवाह सप्तजिह्व, सप्तज्वाल पुं. (सप्त जिह्वा इव आस्वाद સમયે ચોરીમાં જે સાત પગલાં ભરાય છે તે, તે साधनानि अचींषि यस्य/सप्त कालीत्यादयः ज्वाला પછી વિવાહ સંબંધ અતૂટ બને છે. यस्य) भनि, यित्रानु उ.- सुकृतज्ञतयाऽङ्गना | सप्तपर्ण न. (सप्त च तानि पर्णानि च) सात iasi. गतासून् अवगृह्य प्रविशन्ति सप्तजिह्वम्-बृहत्सं० सप्तपर्णी स्त्री. (सप्तपर्ण+स्त्रियां डीप्) रिसामानो ७४।१६। For Private & Personal Use Only देखो. Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy