SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ १९८० शब्दरत्नमहोदधिः। [शिञ्जित-शिमि शिञ्जित न. (शिजि+भावे-क्त) pluनो सेवा - । शिथिलता स्त्री., शिथिलत्व न. (शिथिलस्व भावः, ततो वलयशिञ्जितं भ्रमरगुजिता शङ्कया उहूरिति तल्+टाप्-त्व) पोयाj, alcurj, मंहता, नरमाश. कुहूरध्वनि धिया ततो मच्छिता-उद्भटः । | शिथिलित त्रि. (शिथिल+संजातार्थे इतच्) ढाjथयेां, शिञ्जिनी स्त्री. (शिजति, शिजि+णिनि+ङीप्) धनुषनी । પોચું થયેલું, નરમ થયેલું. हो, नूपुर, टोडा शिथिलीकरण न. (शिथिल+च्चि+कृ+ल्युट) ढीj शिट् (भ्वा. प. स. सेट-शेटति) सना४२ ४२वो. ४२, न२५ ४२, पोयुं, २j. शिण्डाकी स्त्री. . तनुं पा द्रव्य. शिथिकीकृत त्रि. (शिथिल+च्चि+कृ+क्त) ढीj, ४३j, शित त्रि. (शो+क्त) हुम, १२ -धारां शितां - नरम ४२९, पीयुं ४३.. रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम्-रघु०६।४२।। शिथिलीभवन न. (शिथिल+वि+भू+ल्युट) ढीj j, सस, तीक्षा ४३८. पोथु थj, न२. थ. शितद्रु स्त्री. (शितं द्रवति, द्रु+कु-निपा०) सतस.०४ शिथीलीभूत त्रि. (शिथिल+वि+भू+क्त) ढीj थयेस, नामनी नही. પોચું થયેલ, નરમ થયેલું. शितधार त्रि. (शिता धारा यस्य) ती धारवाj. | शिनि (पुं.) में तनो क्षत्रिय - अक्रुरः कृतकर्मा च शितशिम्बिक (पुं.) मे. होण-वास.. सत्यकश्च शिनेः सुतः-महा० २।४।३०। शितशूक पुं. (शितस्तोक्ष्णः शूहकोऽग्रं यस्य) ४५, ५6. शिनेनप्तृ (पुं.) सात्य3ि. शिताग्र त्रि. (शितं अग्रं यस्य) स40 dll Aluj. शिपविष्ट पुं. (शिपिविष्टः-पृषो०) शिव, विष्.. (त्रि.) शिति पं. (शि+क्तिच) भोपत्रनं आ3. धोको २ शिषिविष्ट) पराल यामीवाणं- शासिय. से. यावा, क्षत्रिय. (त्रि. शतिः सौत्रो धातुः+उणा० शिपि पुं. (शी+क्विप् तां पाति, पा+कि पृषो. ह्रस्वः) इन् च स कित् अत इकारश्च) घोj, rj -शिति- 3२४ -शैत्यात् शयनयोगाच्च शिपिवारि प्रचक्षते तारकानुमितताम्रनयनपरुणीकृतं क्रुधा-शिशु० १५।४८। व्यासः । (न.) ५. शितिकण्ठ पुं. (शितिः नील: कण्ठो यस्य) माहेव, | शिपिविष्ट पुं. (शिपौ विष्टमस्य) मडेश्वर, विश्'भारपक्षी. -'अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधाति नैकरूपो बृहदरूपः शिपिविष्टः प्रकाशन: -सहस्रनामस्फुरिताणुरेणुजालाः'' शिशु० ४।५६। -तस्यात्मा स्तोत्रे । शितिकण्ठस्य सेनापत्यमुपेत्य वः-कुमा० २।६१। - | शिप्र पुं. (शि+रक्-पुक् च) ते नामे मे. सरोव२. यदा तु तान् वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः । शिप्रा स्त्री. (शि+रक् पुक् च+टाप्) ते नमानी नही.. पतङ्गाः -मह० १९०।६। । ___-"शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः"-मेघदूते । शितिकण्ठी स्त्री. (शितिकण्ठ+स्त्रियां जाति० ङीष्) | शिफ पुं. (शि+फक्) जाउनु 2151२ भूग. वी, भो२५क्षिी, हात्यूड पक्षी. शिफा स्त्री. (शि+फक्+टाप्) साउनु, ४21.5२ भूम, शितिचार पुं. (शितिः सन् चरति, चर्+संज्ञायां कर्तरि | नही, न, माता, शतपुष्पी सुवा, १६२, ५५-६ घ) में तनुं .. કમળનું મૂળ. शितिच्छद, शितिपक्ष पुं. (शितिः शुभ्नः छदो यस्य/ शिफाक, शिफाकन्द पुं. (शिफेव-इवार्थे कन्/शिफेव शितिः पक्षो यस्य) सपक्षी... ___ कन्दः) ५५भूज, भगर्नु भूप. शितिरत्न न. (शिति रत्नम्) मे तन, २त्न. शिफाधर पुं. (शिफाया घरः) ॐाउन मा, 14. शितिसारक पुं. (शितिः शुभ्नः सारो यस्य कप्) मे. शिफारुह पुं. (शिफायां रोहति, रुह+क) 4उनु जाउ. ___ तन 3. शिबिका स्त्री. (शिवं करोति, शिव+णिच्+ण्वुल् अत शितेषु पुं. (शितश्चासौ इषुश्च) dlu GIRL. (त्रि. ___ इत्वम् बवयोरभेदात्) al, मियानी. शिताः इषवो यस्य) ता॥ वाणु. शिबिर न. (शो+किरच् वुक् च बवयोरभेदात्) १.२४३१ शिथिल त्रि. (श्लथ+किलच् पृषो.) ढीj, -शिथिलावयवो | છાવણી, રાજાની છાવણી, લશ્કરી સિપાઈના રક્ષણનું यहि गन्धवैर्हत पौरुषः-भाग० ४।२८।१५। ५४दूत | સ્થાન, એક જાત धान्य. नलि, मंह, पोथु, न.२म. | शिमि, शिम्बा स्त्री. (शिम्ब+स्त्रियां टाप्) २. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy