SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शिखाण्डक-शिजा] शब्दरत्नमहोदधिः। १९७९ शिखाण्डक पुं. (शिखाममति, अम्+ड तस्य नेत्त्वं+कन्) | शिखिनी स्री. (शिखिन्+नियां डीप्) मयूर शिमवृक्ष, કાનછરિયા કેશ. भोर पक्षिी , ४७, धो... शिवाता. शिखावल पं. (शिखायाः दीपशिखाया- | शिखिपुच्छ न. (शिखिनः पुच्छम) मारनं पंछ स्तरुरिव/ शिखाया वृक्ष इव) हवा. भूवानी.हीदी.. | शिखण्डोऽस्त्री पिच्छबड़े शिखिपुच्छशिखण्डकेशिखाधर, शिखाधार पुं. (शिखां चूडां धरति, धृ+अच्/ __ शब्दरत्नावली । शिखां धरति, धृ+अण्) मधोष, भो२५क्षा. (त्रि.) शिखिप्रिय पुं. (शिखिनं प्रीणयति, प्री+क) नाना શિખ ધારણ કરનાર. બોરનું ઝાડ शिखाधरा स्त्री. (शिखाधर+स्त्रियां टाप्) शिvu धा२९५ शिखिमण्डल पुं. (शिखिनां मण्डलमिव यत्र) २.वृक्ष. नारी स्त्री. शिखिमोदा स्त्री. (शिखिनः अजलोम्न इव मोदो यस्याः) शिखाधरी, शिखाधारी, शिखावली सी. અજમોદા વનસ્પતિ. (शिखाधर स्त्रियां जाति की शिवाधार लिया। शिखियूप पुं. (शिखी शिखावान् यूप इव) श्रीधारी जाति० ङीष्/शिखावल+जाति० ङीष्) भोर पक्षिए. मृत शिखामूल न. (शिखायाः मूलम्) शिपान भूग. शिखिवर्द्धक पुं. (शिखिनं वर्द्धयति, वृध्+णिच्+ण्वुल्) शिखालु, पुं. शिखावला स्त्री. (शिखास्त्यस्य आलुच्/ दुष्माए-ठी शिखिवाहन पुं. (शिखी मयूरो वाहनं यस्य) uर्ति स्वामी. शिखावल+स्त्रियां टाप्) मयूरेशिमा नामर्नु आ3. शिखावत् त्रि. (शिखा+अस्त्यर्थे मतुप् मस्य वः) शिखिवत न. (शिखिनो व्रतम्) अग्नि५६ आयनार शिवाj. (पुं. शिखा+अस्त्यर्थे वन्) भनि, यित्रानु में व्रत -वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् गारुडे १९अ० । जाड, तु -केतवः शिखावन्ति ज्योतीषि शिखिशिखा स्त्री. (शिखिनः शिखा) अग्निना 34lml, मेघातिथिः । મોરપક્ષીની કલગી. शिखावती स्त्री. (शिखा+मतुप्+ङीप्) भो२३६.. शिखिशेखर न. (शिखिनः शेखरम्) भोर पक्षी- sol.. शिखावर पुं. (शिखां वृणोति, वृ+अच्) सर्नु . शिग्रु पुं., शिग्रुक न. (शि+रुक् गुक्च/शुग्रु+संज्ञायां शिखावल पुं. (शिखा+अस्त्यर्थे वलच्) भोर, में कन्) स२२गवान जाउ, ४२६२us -शिग्रुकं वाल्हीकेषु ___ तर्नु जाउ, मे. नामर्नु नग२. प्रसिद्ध शाकन्-मेधातिथिकूल्लूको । शिखावृद्धि स्त्री. (शिखायाः वृद्धिः) ७२४ 6५२ यतुं शिग्रुज, शिग्रुबीज न. (शिग्रुतो जायते जन्+ड/ રોજનું વ્યાજ. शिग्रोर्बीजम्) स२२वानु. जी, भूग. शिखिकण्ठ न., शिखिग्रीव पुं. (शिखिनो मयूरस्य शिगुमूल न. (शिग्रोर्मूलम्) स२२वान भूज. कण्ठस्तद्वर्णोऽस्त्यस्य/शिखिनो मयूरस्य ग्रीवा | शिव (भ्वा. प. स. सेट-शिङघति) सूंघj तद्वर्णोऽस्त्यस्य अर्श आद्यच्) भोरथुथु. शिङ्गघाण, शिवाणक न. (शिघि+आनच् पृषो० णत्वम्/ शिखिध्वज पुं. (शिखिनो वढेर्ध्वज इव) धुमा,, शिङ्गाण+स्वार्थ क) डायन पात्र, बोटानी भेस, ति.स्वामी. ___ष्म नानी भेस, को२, शेउt. शिखिन् पुं. (शिखा अस्त्यस्य इनि) मयू२, -शिखिपत्रनिभः शिवित त्रि. (शिघि+क्त) सूंघेल.. सलिलं न करोति द्वादशाब्दानि-बृहत्सं० ३।२८। । शिशिनी स्त्री. (शिघि+णिनि+डीप) न. अग्नि -खगी च धन्वी च विभाति पार्थः शिखी | शिज् (चु. उभ. अ. सेट-शिञ्जयति-ते/अदा. आ. वृतः स्रुग्भिरिवाज्यसिक्तः-महा० ४।५१।९० । यित्रानु अ. सेट शिङ्क्ते) अस्पष्ट २०६ ४२वी. ॐॐL ॐ3, 3तुड, , ५, ६, घोडी, ४२, सवा४. पर्वत, प्रामा, होवो, ॐउ, सताव२, मेथी. (त्रि. शिजजिका (स्त्री.) टीमनसा, Sal, पडोयो. शिखाऽस्त्यस्य इनि) शिपावाणु, -उष्णालुः शिशिरे । शिक्षा स्त्री. (शिजि+भावे अ+टाप्) हीननो सवाल, निषीदति तरोर्मूलालवाले शिखी । धनुषनी हो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy