SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । शाकुलिक - शाणाजीव ] शाकुलिक पुं. (शकुलान् हन्ति यः, शकुल + ठक्) मच्छीमार. शाक्कर, शाक्वर पुं. (शक्कर + अण् / शक् + ष्वरप् + स्वार्थे अण्) जजह. शाक्त त्रि. (शक्तिर्देवताऽस्य अण्) शक्तिनो उपासङ, हेवीलडत तांत्रिक. शाक्तिक, शाक्तेय पुं. ( शक्ति + ठक् ) शक्तिनो पू४४, ભાલડે રાખનાર. शाक्तीक पुं. ( शक्तिः प्रहरणमस्य ईक्क्) शक्ति अस्त्रवडे યુદ્ધ કરનાર. शाक्य, शाक्यमुनि शाक्यसिंह पुं. ( शक् + घञ् तत्र साधुः यत् / शाक्यश्चासौ मुनिश्च / शाक्यवंशे सिंह इव) बुद्ध, शास्य-मुनि, शाक्र त्रि. ( शक्रस्येदं, शक्र + अण्) न्द्रनुं, न्द्र संबंधी.. शाक्री स्त्री. ( शक्र + अण् + ङीप् ) ईन्द्रतुस्य पराभी हुगा हेवी- “इन्द्राणी इन्द्रजननी शाक्री शक्रपराक्रमा"देवीपु० । शाख (भ्वा. प. स. सेट् शाखति) व्यापक, व्याप्त थवु. शाख पुं. (शाख+अच्) इति पुत्र, अर्तिस्वामीनी અનુચર એક ગણ, ગ્રંથનો અમુક ભાગ, રાહુ. शाखा स्त्री. ( शाख + अच्+टाप्) आउनी डाजी, जीभे पक्ष, અમુક વિભાગ, (જેમકે-શાકલશાખા, આશ્વલાયન શાખા, બાષ્કલ શાખા આદિ.) શરીરનો અમુક અવયવ. शाखाकण्ट पुं. (शाखायां कण्टो यस्य) हाथिया थोरनुं 13. शाखानगर, शाखापुर न. ( शाखेव नगरम् / पुरस्य शाखा अभिधानात् पूर्व नि० शाखेव पुरमिति वा ) શહેરનું પરું. शाखापित्त ( शाखासु पित्तं यतः ) हाथपत्र वगेरे શરીરના અવયવોમાં દાહ થવો તે, તજાગરમી. शाखामृग पुं. (शाखास्थो मृगः ) वानर- मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय । का नीतिरीतिरियती रघुवंशवीर ! शाखामृगे जरति यस्तव बाणमोक्षः उद्भटः । गिलो.डी. शाखामृगी स्त्री. (शाखामृग + स्त्रियां जाति० ङीष् ) वानरी. शाखारण्ड पुं. (शाखायां वेदशाखायां रण्डः तद्विहितकर्मानाचरणात्) पोतानी वेधशायामां महेसां કર્મો છોડી પારકી વેદશાખાનાં કર્મો કરનાર. शाखारथ्या स्त्री. (शाखायाः रथ्या) गली, जांयो, पोज, महोस्सी. Jain Education International १९७१ शाखाल पुं. (शाखां लाति आश्रयति, ला+क) नेतरनुं 313. शाखाशिफा स्त्री. (शाखायाः शिफा) व वगैरेनी वडवार्ध, ગળો વગેરે વેલ. शाखिन् पुं. ( शाखा + अस्त्यर्थे इनि) आउ, वेशाज्जावाणुं, खेड राम, खेड म्लेच्छ भति. शाखोट, शाखोटक पुं. ( शाख- व्याप्तौ + ओटन् / शाखोट + स्वार्थे क) खेड भतनुं काउ- कस्त्वंमोः कथयामि दैवहतकं मां विद्धि शाखोटकम्-काव्य० १० । शाङ्कर पुं. (शंकरस्यायं वाहकत्वात्, शङ्कर + अण्) जगह. (त्रि. शङ्करस्येदं, अण्) शंकरनं, शंकर संबंधी - तत्रैषां तद्गुहाद्वारप्राप्तानां शाङ्करा गणाः- कथासरित् ४६ । २०१ । शाङ्करि पुं. (शङ्करस्यापत्यं इञ्) गणपति, अर्तिस्वामी. शाङ्खिक पुं. (शङ्खस्तद्विकारवलयनिर्माणं शिल्पमस्य ठञ) शंखना धगीना जनावनार शंजियो, शंज वगाउनार. शाक्षिकी स्त्री. (शाङ्खिक + स्त्रियां जाति ङीष् ) શંખારીયણ સ્ત્રી. शाङ्गुष्ठा स्त्री. ( श्यति, शो+क-शः अङ्गुष्ठ इव यस्याः ० यशोही. शाट पुं., शाटी स्त्री. ( शट्+घञ् / शाट + स्त्रियां ङीप् ) सूगहुँ, उपहुँ, अधोवस्त्र, साडी. शाट्यायन (पुं.) ते नामनो खेड मुनि, शाठ्य न. ( शठस्य भावः, शठ् + ष्यञ् ) शठता आजन्मनः शाठ्यमशिक्षितो यः - शकुं० ५। सुय्याई, हगाई शाड् (भ्वा. आ. स. सेट् शाडते) वजाए. शाड (पुं.) बीसुं घास, अहव शाड्वल त्रि. ( शाड् + अस्त्यर्थे वलच् ) बीसा घासवाणुं. शाण त्रि. (शणस्येदं, शण + अण्) शशनुं, शत्र संजन्धी. (न. शणेन निर्वृत्तं, शण + अण् ) शानुं वस्त्र. (पुं. शण्यते ज्ञायते गुणादिरत्रेति, शण् + अण्) शराश'अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति " - भामिनीविलासे । हथियार सभ्वानुं यंत्र, કસોટી કરવાનો પથ્થર, કરવત, ચાર માસા બરોબર वन.. शाणाजीव पुं. ( शाणमाजीवति, आ+जीव् + अण् ) હથિયાર વગેરેને સરાણ ઉપર ઘસી ધાર કાઢી આપી गुठरान थसावनार द्वारीगर - सराशियो. (पुं. शण् + इण्) पटवृक्ष. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy