SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ १९७० शब्दरत्नमहोदधिः। [शाकट-शाकुन्तलेय शाकट त्रि. (शकटाय हितं, अण्) dusly, 200 संबन्धी.. | शाकल्य पुं. (शकलस्यापत्यम्-यञ्) में प्राचीन (पुं. शकट+अण) धावडीनु, 13, मात वृक्ष. वैय15२४॥ ॐन. 6ed नि यो छ, भो शाकटायन पुं. (शकटस्यापत्यं फक्) ते. नामनी व्या३२५ वेहन 48-406 4३२. व्यस्थित यो उत.. १२४२ मे. मुनि.- "इन्द्रश्चन्द्रः काशकृत्स्नयापिशली शाकवीर पुं. (शाकेषु वीरः वी-धायकत्वात्) वास्तू शाकटायनः । पाणिन्यमरजैनेन्द्राः जयन्त्यष्टा- શાક-ચીલની ભાજી. दिशाब्दिका:-कविकल्पद्रुमे । व्याकरणे शाकटस्य | शाकवृक्ष पुं. (शाकाख्यो वृक्षः) मे तन जाउ. च तोकम्-निरु० । शाकशाकट, शाकशाकटिन न. (शाकस्य क्षेत्रं-शाक शाकटिक त्रि. (शकटेक चरति, ठञ्) Slid. टच्/शाकस्य क्षेत्रं, शाकटिनच्) uk () ३२नार. तर.. शाकटीन पुं. (शकटः परिमाणमस्य खञ्) मे. ॥ई शाकश्रेष्ठ पुं. (शाकेषु श्रेष्ठः) Did वृक्ष. वन मे.टद. २० तोर 4४न. (त्रि. शकटस्येदं, शाकाख्य पुं. (शाक इति आख्या यस्य) सागनु, आ. शकट+खज) uीन.. संधी. शाकाङ्ग न. (शाकस्य तद्भक्षणस्याङ्गमुपयोगि) भी, शाकतरु पुं. (शाकाख्यस्तरुः) में तन, जाउ. ___ भरथी, 31.0नो वसो. शाकपत्र पुं. (शाकस्येव पत्रमस्य) स२गवान 3. शाकाम्ल न. (शाके अम्लो यस्य) वृक्षाम.. शाकबालेय त्रि. (बालये हितम् ढक् शाकप्रधाको बालेयः) | | शाकाम्लभेदन न. (शाकरूपं अम्लं भिनत्ति, भिद्+ल्यु) બ્રહ્મયષ્ટિકા વનસ્પતિ. ચક્ર નામે શાક-પાલકની ભાજી. शाकबिल्व, शाकावि(बि)ल्व, शाकश्रेष्ठ पुं. (शाकोऽपि शाकारी (स्त्री.) न23 ('भृ२७5028')मा २८२. द्वा२। बिल्व इव/शाकबिल्व+स्वार्थे क/शाकेषु श्रेष्ठः) બોલાતી પ્રાકૃતની નીચલા સ્તરની ભાષા. રીંગણીનો વેલો. शाकालाबु स्त्री. (शाकप्रधानाऽलाबुः) दूधीन us. शाकम्भर न. (शाकं बिभर्ति, भृ+खच्-मुम् च) ते. शाकाष्टका स्त्री. (शाका अष्ठौ प्रदेया यत्र) गौ। નામે એક અજમેર પાસેનું નગર. ફાલ્વન મહિનાની અંધારી આઠમ. शाकम्भरी स्त्री. (शाकैः बिभर्ति, भृ+खच्-मुम् च शाकिन न.(शाक+इनच्) त२ संमंधा-भ. शाक ङीष) दुहवी- शाकम्भरीति विख्यातिं तदा यास्याम्यहं ___ शाकिन् भi छे. भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्- शाकिनी स्त्री. (शाकोऽस्त्यत्र, शाक+इनि+ डीप्) मार्कण्डेय पु० । શાકભાજી થવાને યોગ્ય ભૂમિ, ઘરની વાડી, દુગદિવીની शाकम्भरीय न. (शाकंभरे भवं, शाकम्भर+छ) मे म. सडयरी (पिशायिनी), हेवीनी. में शस्ति. तनुं भाई- शाकम्भरीयं कथितं गडाख्यं रोनकं | शाकुण त्रि. (शक+बा० उणन्)ीने संताप राव ना२. तथाभाव प्र० । शाकुन त्रि. (शकुनस्येदं, शकुन+अण् शकुनर्नु, शकुन शाकयोग्य पुं. (शाके तद्भक्षणे योग्य:) घu, अयमी२.. संधी, पक्षी संधी. (पुं. शकुनं शुभाशुभसूचकं शाकराज पुं. (शाकेषु राजते, राज्+अच्) वास्तु __ निमित्तमधिकृत्य कृतो ग्रन्थः, शकुन+अण) शकुन u-यीसनी मा. शान साधन-'यरित' नामे अंथ. शाकल पुं. ब. व. (शकलेन ऋषिणा प्रोक्तमधीयते, । शाकुनिक त्रि. (शकुनेन पक्षिवधादिना जीवति, ठक्) अण) राषित शस्त्रयन्थ, मन२. (पुं. પક્ષઘાતક-પક્ષીઓને મારી કે પકડી જીવન ચલાવનાર शकलेन प्रोक्तमधीयते, शाकलास्तेषां संघोऽङ्को घोषा (न.) शकुनोनी. व्याण्या. वा अण्) २.४८.षित शस्त्र अन्य नामोनो शाकुनेय पुं. (शकुनि ढक्) नान धुवर पक्षी.. समूड-५२५२. सं.६/- घोष. (त्रि. शकलस्येदं, | शाकुन्तल न. (शकुन्तलां अधिकृत्य कृतो ग्रन्थः अ) शकल+अण) 525tk, 325t संधी . કવિ કાલિદાસકૃત અભિજ્ઞાનશાકુંતલમ્' નામક નાટક. शाकलिक त्रि. (शकलस्येदं, ठक्) 52k, 323 शाकुन्तलेय पुं. (शकुन्तलाया अपत्यं शकुन्तला+ठक्) संबंधी.. શકુન્તલાનો પુત્ર ભરતરાજા. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy