SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । वेदविद्वस् - वेधित] वेदविद्वस् त्रि. (वेदेषु विद्वान् ) वेह भएनार. वेदवृत्त न. ( वेदस्य वृत्तम्) वेहनो मत. वेदव्यास पुं. (वेदान् व्यस्यति, वि+अस् + अण्) પરાશરનો પુત્ર એક મુનિ. वेदसंमत त्रि. (वेदेन संमतः ) वेहे मानेस. वेदाङ्ग न. (वेदस्याङ्गमिव) वेहनां अंग-छ शास्त्र भेटले १. शिक्षा - स्यारा, २. छं६, उ. व्यारा, ૪. નિરુક્તવેદના કઠિન શબ્દોની વ્યાખ્યા, ૫. જ્યોતિષ -नक्षत्र विद्या भने गशित भ्योतिष, 5. उदय-भsis. वेदादि पुं. (वेदस्यादिरिव) ॐ५२. वेदाधिगम पुं, वेदाधिगमन न. ( वेदस्याधिगमः / वेदस्याधिगमनम् ) वेनुं ज्ञान; वे प्राप्ति. वेदाधिप, वेदाधिपति पुं. (वेदस्याधिपः / वेदस्य अधिपतिः) बृहस्पति-भंगण, शुद्धायार्य-बुध-विष्णु. वेदाध्ययन न वेदाभ्यास पुं. (वेदस्य अध्यनम् / वेदस्य अभ्यासः) वेहनो सल्यास. वेदाध्यायिन् त्रि. (वेदमधीते) वेहनो खल्यास डरनार. वेदाध्यापक त्रि. ( वेदस्याध्यापकः ) वेह लावनार. वेदाध्यापन न. ( वेदस्याध्यापनम् ) वेह लगावतो ते. वेदान्त पुं. ( वेदस्यान्तः) वेहनो खेत भेटले वेह पछी આવેલ ઉપનિષદ્રૂપ વેદગ્રન્થ, શારીરિક સૂત્ર-ભાષ્ય वगेरे. वेदान्तज्ञ, वेदान्तवित् त्रि. (वेदान्तं जानाति, ज्ञा+क/ वेदान्तं वेत्ति, विद्+ क्विप्) वेद्यान्तशास्त्रने भागनार. dar (9.) sızisl sısl3l. वेदारा स्त्री. (वेदार + स्त्रियां० ङीष्) अथंडी. वेदि पुं. (वेद्+इन्) अंजाडी नामे वनस्पति (स्त्री.) (पुं. विद्+इन्) पंडित. (स्त्री. विद्यते पुण्यमस्यामिति, विद्+इन्) यज्ञ भाटे तैयार $रेली, परिष्कृत भूमि જેના વચલા કિનારા જોડાયેલા હોય, સાફ કરેલી भीन, खांगणीनी वींटी भेटलो, विवाह वगेरेमां वेधविधिथी ईराती ओटली, पशु आंधवा भाटे पुरेसी ડમરુ આકારની જમીન. वेदिका स्त्री. (वेदि+ स्वार्थे कन्+टाप्) मंगण अर्य माटे - सप्तपर्णवेदिका - शकुं० १ । घरना द्वार वगेरेभां उराती योजंडी भाटीनी खोटली - मन्दाकिनी सैकतवेदिकाभिःकुमा० १।२९ । Jain Education International १९३१ वेदिजा स्त्री. (वेद्या होमवेदितो जायते, वेदि + जन्+ड) દ્રૌપદી, જે દ્રુપદ રાજાની યજ્ઞવેદિમાંથી ઉત્પન્ન થઈ हती. वेदित त्रि. (विद् + क्त) भावेस. वेदितव्य त्रि. (विद् + कर्मणि तव्यच्) भएावा साय જણાવવા લાયક. वेदिता स्त्री, वेदित्व न. ( वेदिनो भावः, तल्+टाप्त्व) ज्ञान, सम४, भएापशु. वेदितृ, वेदिन् त्रि. (विद्+तृच् इट् च / विद्+ णिनि) भानार. वेदिन् पुं. (विद् + णिनि) पंडित, ब्रह्मा, अध्याय, विद्वान. वेदिनी स्त्री. (वेदिन् + स्त्रियां ङीप् ) भगनारी स्त्री, विदुषी. वेदी स्त्री. (वेदि+ स्त्रियां ङीप् ) वेदि स्त्री. शब्द दुख. वेदोदय पुं. (वेदः विषयज्ञानमुदये यस्य) सूर्य, सार्नु आउ. वेदोदित त्रि. (वेदे उदितः) वेहे ईहेस, वेहमांडलेल. वेद्य त्रि. (विद् + ण्यत्) भगवा साय. वेध पुं. (विध्+घञ्) वींध, वेध, परिधिनी नवभो भाग- 'परिधिनवमभागः शूकधान्येषु वेधः । ' आई, छीद्र डवु, जोहवु, समयनुं भा. वेधक पुं. (विध् + ण्वुल्) अयूरो वनस्पति, सम्सीवेतस नरना खेड लागनुं नाम (न. वेध + संज्ञायां कन् ) धाए. (त्रि.विध् +कर्त्रर्थे ण्वुल् ) वेध ४२नार, वींधनार. वेधकरण न. ( वेध + कृ + ल्युट् ) वींध. वेधकर्त्तृ त्रि. (वेध+कृ+ तृच्) वेधक त्रि. ०६ दुख. वेधन न. (विध् + भावकरणादौ ल्युट् ) वींधयुं, अंडा. वेधनिका, वेधनी स्त्री. ( वेधनी + स्वार्थे कन् ह्रस्वः टाप् / विध्यतेऽनया, विध् + ल्यु+ ङीप् ) बींधी, હાથીના કાન વીંધવાનું અસ્ત્ર, મણિયાર લોકોનું રત્ન, वेधमुख्य पुं. (वेधे मुख्यः) ड्यूरो वनस्पति. वींधवानुं खेड सोभर, भेथी. वेधमुख्यक पुं. ( वेधमुख्य + संज्ञायां कन् ) हुजहरनुं 13. वेधस् पुं. (वि + धा+असुन्) हिरण्यगल ब्रह्मा तं वेधा विदधे नूनं महाभूतसमाधिना - रघु० १ । २९ । विष्णु, सूर्य, धोजा आउनु आउ, पंडित, खेड २रा. वेधस (न.) हाथना अंगूठानुं भूज हथेलीनो भाग. वेधित त्रि. ( वेध + इतच् ) वाधेयुं, छीद्र पाडेलूं. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy