SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ १९३० शब्दरत्नमहोदधिः। [वेतृ-वेदवित् वेतृ त्रि. (विद्+तृच्) -२, सम४ना२, मेगवार, वेदण्ड (पुं.) हाथी. ___ ५२९ना२, वडेनार. (पुं. विद् तृच्) पाउत, मन... वेदण्डी स्त्री. (वेदण्ड+स्त्रियां जाति. ङीष्) till. वेत्र न. (वी+उणा. त्र) ७n, Al551- वामप्रकोष्ठा- वेदतत्त्व न. (वेदस्य तत्त्वम्) वेन २४स्य.. र्पितहेमवेत्रः-कुमा० ३।४१। वेदतत्त्वज्ञ त्रि. (वेदतत्त्वं जानाति, ज्ञा+क) वहना वेत्रकीय न. (वेत्र+छ+कुक्) नेतरनो. समूह, बहु । રહસ્યને જાણનાર. नेतराम श. (त्रि. वेत्र+छ+कुक्) बाहुनेतरवाj. वेदत्रय न., वेदत्रयी स्त्री. (त्रयाणां वेदानाम् समाहारः) वेत्रधर पुं., वेत्रधारक त्रि. (वेत्रं धरति, धृ+अच्/वेत्रं व:-*-या भने साम, शुओ वेद श६. ___ धारयति, धृ+ण्वुल्) ७8-183. धा२९॥ ४२ ॥२. वेदन न. (विद्+ल्युट्) , शान, सुमःमनो वेत्रधारक, वेत्रवत् पुं. (वेत्रं धारयति, धृ+ण्वुल/ भानुभव, विवाह वेत्र+अस्त्यर्थे) ७.६२, द्वारपास. वेदना स्त्री., वेदनास्कन्ध पुं. (विद्+युच्+टाप्) 6५२न। वेत्रवत् त्रि., वेत्रिन् पुं. (वेत्र+अस्त्यर्थे मतुप् मस्य मथ- अवेदनाशं कुलिशक्षतानाम्-कुमा० १।२०। पी31, वः/वेत्रोऽस्यास्ति, वेत्र+इन्) ७0-4053lalj, દુઃખ, બૌદ્ધના પાંચ સ્કન્ધ પૈકી એક. નેતરવાળું. वेदनिन्दक पुं. (वेदं निन्दति, निन्द्+ण्वुल) बौद्ध, वेत्रवती स्री. (वेत्रां बाहुल्येन सन्त्यस्याः, मतुप मस्य ___ स्ति... (त्रि.) वहन नन्ह १२ना२. वः ङीप्) भासवडेशम मादी में नही, वृत्रासुरनी. | वेदनिन्दा त्री. (वेदस्य निन्दा) वहन नहl. भाता. (त्री. वेत्रा बाहुल्येन सन्त्यस्याः मतुप् मस्य | वेदनीय त्रि. (विद्+कर्मणि अनीयर) LaL ALय, व: वा दीर्घः) ७६८२ स्त्री. જણાવવા લાયક, અનુભવવા યોગ્ય, ભોગવવા લાયક. वेत्रासन न. (वेत्रनिर्मितमासनम्) नेतर्नु मास.न. वेदपारग, वेदपारगत त्रि. (वेदपारं गच्छति, गम्+ड/ वेत्रासुर (पुं.) ते. नामे में असु२. वेदस्य पारं गतः) वहन पारने पाभेल.. वेत्राणी स्त्री. (वेत्र+अस्त्यर्थे इनि+ ङीप्) ७९६८२ स्त्री.. वेदपुण्य न. (वेदस्य पुण्यम्) वेर्नु पुश्य. वेथ (भ्वा. आ. द्वि. सेट-वेथते) याय, भाग, प्रार्थना वेदमात स्त्री. (वेदस्य माता) गायत्री मन्त्र २वी.. वेदय, वेदस् त्रि. (विद्+श/विद्+असु) ना२, वेद पुं. (विद्+अच्-घञ् वा) विष्ण, शस्त्रज्ञान, | सामनार. શાસ્ત્રોક્ત ચારિત્ર, યજ્ઞનું અંગ, દર્ભની મૂઠીનો કરેલ | वेदयत्, वेदयितृ त्रि. विद्+णिच्+शतृ/विद्+णिच्+तृच्) में. ५हाथ, वस्तुत: भूण -तथी वेदत्रयी | ४॥वतुं, वन.२. वातुं. वेह- यह-सामवह (अने. अथर्ववेद | वेदरक्षण न., वेदरक्षा स्त्री. (वेदस्य रक्षणम्/वेदस्य ५७. श्री.यो.) मम या२ वह, डी. वह रक्षा) वहन अयाव. वहन २क्ष. સંહિતા (મંત્ર) અને બ્રાહ્મણ એમ બે વિભાગમાં છે. | वेदरक्षित त्रि. (वेदस्य रक्षिता) वहन २१५॥ ४२८२. જે પરમાત્મા પાસેથી સાંભળવામાં આવ્યા તેથી તે वेदवचन न. (वेदस्य वचनम्) वहनी वा, वेहनु “શ્રુતિ' નામથી પ્રસિદ્ધ છે અને તેથી વિરુદ્ધ એટલે જે वयन. પુરુષોની કૃતિ હોવાનું મનાય છે તેથી તે “સ્મૃતિ' वेदवत् पुं. (वेदोऽभ्यस्यत्वेनाऽस्त्यस्य मतुप् मस्य वः) એટલે યાદ રાખવામાં આવે એવો અર્થ સમજવામાં भ्यासी प्रा. सावे. छ. (त्रि. वेदयति विद्+अच्-णिच् विद्+अच् वेदवती स्त्री. (वेदं ज्ञानमस्त्यस्याः, वेद+मतुप् वा) -२, नी. स्त्रियां+ङीप्) दुश५४ रानी न्या. वेदकौलेयक (पुं.) शिव, माहेव.. वेदवाक्य न. (वेदस्य वाक्यम्) वन, वयन. वेदगर्भ पुं. (वेदो गर्भे यस्य) ७६, विष्Y, LAL.... वेदवास, वेदावास पुं. (वेदस्य वासो यत्र/वेदस्य वेदगुप्ति स्त्री. (वेदानां गुप्तिः) वहन २१५१, वहने. ___आवासो यत्र) श्राम, मा. ગુપ્ત રાખવા તે. वेदवित् त्रि. (वेदं वेत्ति, विद्+क्विप्) ३६ %811२वेदज्ञ त्रि. (वेदं जानाति, ज्ञा+क) ३६ २. वि. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy