SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ विशारदा-विशेष] शब्दरत्नमहोदधिः। १९०५ विशारदा स्त्री. (विशारदा+स्त्रियां टाप्) विदुषी, यतु२ | विशिष्ट त्रि. (वि+शिष्+क्त) युत, विक्षLI, Gत्तम.. स्त्री, धमासो वनस्पति. विशिष्टबुद्धि स्त्री. (विशिष्टस्य बुद्धिः) विशेष विशाल त्रि. (वि+शालच् यद्वा विश्-प्रवेशने+कालन्) विशेष्यनु न. विस्तार, मोटु -गृहैविशालैरपि भूरिशाल:-शिशु० विशिष्टवैशिष्टज्ञान न. (विशिष्टवैशिष्टस्य ज्ञानम्) ३५०। (पं. वि+शालच) से तनो भगा मेड | विशेष यत. संसनि शान. ति. विशिष्टाद्वैत न. (विशिष्टयोरद्वैतम्) रामानु४ नमन। विशालकुल न. (विशालं च तत् कुलं च) माटुं हुआ. આચાર્યના મત પ્રમાણે પ્રકૃતિ વિશિષ્ટ બ્રહ્મનું એકત્વविशालकुलज, विशालकुलसंभव त्रि. (विशालकुला- "यथा-सूक्ष्मचिदचिदात्मकशरीरविशिष्टस्य कारणस्य ज्जायते, जन्+ड/विशालकुले संभवो यस्य) भोट। परमात्मनः स्थूलचिदचिदात्मकशरीरविशिष्टस्य कार्यस्य કુળમાં ઉત્પન્ન થયેલ. परमात्मनश्चैक्यम् । विशालता स्त्री., विशालत्व न. (विशालस्य भावः विशिष्टाभाव पुं. (विशिष्टस्य अभावः) विशेष तल+टाप्-त्व) विस्तार, मोटाई. વિશિષ્ટનો અભાવ. विशालतैलगर्भ पुं. (विशालं विस्तीर्णं तैलं गर्भ फलमध्ये विशीर्ण त्रि. (वि+7+क्त) सूई, सुबई गयेस, __ यस्य) di123 वृक्ष. वृद्धावस्थाने. पाभेल, वीजाये. विशालत्वच पुं. (विशाला त्वम् यस्य) सातपु.अनु । विशीर्णपर्ण पुं. (विशीर्णं पर्णं यस्य) दीनानु जाउ. 513. विशील त्रि. (विगतं शीलं यस्य) शीर. विनानु, विशालपत्र पुं. (विशालानि पत्राणि यस्य) श्रीवास यारित्र्यहीन. वृक्ष, कासालु वृक्ष. विशुद्ध त्रि. (वि+शुध्+क्त) होषरित, स्व२७, नि, विशाला स्त्री. (विशाल+टाप्) ६२५२९, मन्द्र पवित्र- "न भीतो मरणादस्मि केवलं दूषितं यशः । વારુણીનો વેલો, પોઈનો વેલો, ઉજ્જયિની નગરી- विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमः किल ।" (न. वि+ पूर्वोदिष्टामनुसर पुरीं श्रीविशालां विशालाम्-मेघ० ३० । शुध्+क्त) तंत्रस्म मतावे. 38Hi मावेलु 2.5 તે નામે એક નદી. य. विशालाक्ष पुं. (विशाले अक्षिणी यस्य षच् समा.) | विशुद्धता स्त्री., विशुद्धत्व न. (विशुद्धस्य भावः माहेव, २७, वि. (त्रि.) विशाण नेत्रवाणु, मोटी । तल्+टाप्-त्व) शुद्धि, पवित्रता, स्वच्छता, निभगत, मांजवाj. દોષરહિતપણું. विशालाक्षी स्त्री. (विशाले अक्षिणी यस्याः) पावती, | विशुद्धाद्वैत न. (विशुद्धस्य अद्वैतम्) वल्मायन મોટી આંખોવાળી સ્ત્રી, નાગદત્તી વૃક્ષ, શ્રેષ્ઠ સ્ત્રી, 1 વૈષ્ણવમતમાં દોષરહિત બ્રહ્મનું અદ્વૈતપણું ઐક્યતા. रोड योगिनी.. विशुद्धि स्त्री. (वि+शुध+क्तिन्) हो५२डित५९j, शोध, विशाली स्त्री. (वि+शालच्+गौरा. ङीष्) मोह, पवित्र. ४२ -तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं એક જાતની મૃગલી, એક જાતની પક્ષિણી. चिताभस्मरजो विशुद्धये-कुमा० ५।७९। निहोष, विशिख पं. (विशिष्टा शिखा यस्य) मास- माधव ! निभण५j, शुद्धि मनसिजविशिखभयादिव भावनया त्वयि लीना- | | विशूल त्रि. (विगतं शूलं यस्य, प्रा. ब.) पछाउित. गीत० ४ । ४.स.र्नु, जार, ताम२. शस्त्र (त्रि. विगता જેની પાસે બઈ નથી. शिखा यस्य) शिमा वसनु भुगट २हित. विशृङ्खल त्रि. (विगता शृङ्खला पद्धतिर्यस्य) परी विशिखा (स्री.) जी, पाव, दूध, पाच, महाने. વગરનું, સાંકળ વિનાનું, કેદમાંથી છૂટેલું, સ્વતંત્ર, सूवान ३२, सोय, नानुमाएर, २२%8 . चूंजस, सं42. विशिञान त्रि. (वि+शिञ्च्+शानच्) श६ ४२तुं, विशेष पुं. (वि+शिष्+घञ्) बंधारे, मेह- निर्विशेषो सवा४ ४२. विशेषः -भर्तृ० ३।५०। सामु परिवतन- अस्ति मे विशिप न. (विश्+इपक्) मंदिर, घर, मावास स्थान. विशेषः -शाकुं० ३। मंग-अवयव- पुपोष लावण्यमयान् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy