SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १९०४ राज- मदुरसि कुचकलशं विनिवेशय-गीत० १२ । संविशति - पेस, संभोग ४२वो - षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत्-याज्ञ० १।७९। सू- संविष्टः कुशशयने निशां निनाय रघु० १।९५ । समा + विश्= समाविशति - पेस, पासे धुं. विश् पुं. (विश् + क्विप्) भास, वैश्य, राष्ट्र. विश न. (विश+क) भजनी मंडली-भृणास. (त्रि.) પ્રવેશ કરનાર. विशकण्ठ पुं. (विशमिव कण्ठो यस्य) जगलो. विशकण्ठी, विसकण्ठिका स्त्री. (विशमिव कण्ठो यस्याः स्त्रियां ङीष्) जगली. विशङ्क त्रि. ( विगता शङ्का यस्य) शंडारहित, निःशंड. विशङ्कट त्रि. (वि + शङ्कटच्) विशाण, बृहत् विशङ्कटो वक्षसि बाणपाणिः - भट्टि० २/५० 1 विशत् त्रि. (विश् + वर्तमाने शतृ) प्रवेश अस्तु, पेसतुं. विशद पुं. (वि + शद् + अच्) सई६ रंग, धोजी रंग. - निर्धौतहारगुलिकाविशदं हिमाम्भ:- रघु० ५/७०। भस (त्रि वि + शद् +अच्) योऽणुं, निर्माण - योगनिद्रान्तविशदैः पावनैरवलोकनैः - रघु० १० । १४ । प्र.52, जुस्सु, उभ्भवण स्पष्ट, सईह, शांत- जातो शब्दरत्नमहोदधिः । ममायं विशदः प्रकामम् (अन्तरात्मा) - शाकुं० ४।२२ । विशदीकरण न. ( विशद + च्वि + कृ + ल्युट् ) 4.525, ખુલ્લું કરવું, સ્પષ્ટ કરવું. विशय पुं. (वि + शी + अच्) संशय, शरश, सहारोઅધિકરણનાં પાંચ અંગોમાંથી બીજો. विशयिन् त्रि. (विशयोऽस्त्यस्येति, विशय + इन्) સંશયવાળું. विशर पुं., विशरण न (वि + शू-हिंसायां + अप्/ विशृ + ल्युट् ) वध, भार, भारी नांज. (त्रि. विगतं शरं यस्मात्) वगरनुं, जास रहित. विशल्य त्रि. (विगतं शल्यं यस्मात् ) सास वगरनुं, કાંટા વિનાનું, કષ્ટ વગરનું. विशल्यकृत् त्रि. (विशल्यं तत्प्रहारजन्यवेदनादिनाशं करोति, कृ + क्विप् तुक् च ) सास वगरनुं डरनार, કાંટા રહિત કરનાર, દુઃખ દૂર કરનાર. (પું.) એક भतनुं आउ विशल्यकरणी स्त्री. (विशल्यं क्रियतेऽनया, विशल्य+कृ+ ल्युट् + ङीप् ) खेड भतनी औौषधि Jain Education International [विश्-विशारद विशल्या स्त्री. (विगतं शल्यं तत्प्रहारादिजनितवेदनादिनाशो यया) गणो, नेपाजानुं आड, अभ्मोह, अग्निशिया वृक्ष. विशसन न. (वि + शस्-हिंसने + ल्युट् ) भार, भारी नज (पुं. विशसति - हिनस्ति वि + शस् + ल्यु) तलवार, ईटार. विशसित त्रि. (वि + शस् + क्त) भारी नांजेस, अभी नांजेल. विशसितृ त्रि. (विशस् + तृच्) भारी नांजनार, अभी नांजनार विशस्ति त्रि. (वि + शस् + क + विनये + क्त इट् ) उद्धत, निर्द४४, प्रसिद्ध, वजाशेस. विशस्तृ पुं. (वि + शस्+तृच्) थंडाण विशस्त्र त्रि. (विगतं शस्त्रं यस्य) शस्त्ररहित. विशाख पुं. (विशिष्टा, शाखाऽस्य, विशाखानक्षत्रे भवः, विशाखा + अण् ) डार्तिहस्वामी, धनुर्धारीनी निशानी તાકતી વેળા ઊભા રહેવાની એક રીત, ધનુધિરી એક પગ પાછળ તથા એક પગ જરા આગળ રાખીને जिलो रही धनुषधी तीर छोडे ते, साटोडी, शिव, કાર્તિકસ્વામીના અંશથી ઉત્પન્ન થયેલ એક દેવ. (ત્રિ.) यायड़ भागा, अ२४६२ (त्रि. विगता शाखा यस्य ) शाखा वगरनुं, अजी रहित. विशाखज त्रि. (विशिष्टा शाखा यस्य तथा स् जायते, जन्+ड) नारंगीनुं आड. विशाखल (न.) धनुर्धारीजोनी जला रहेवानी खेड रीत. विशाखा स्त्री. (विशिष्टा शाखा प्रकारो यस्याः ) ते નામનું સોળમું નક્ષત્ર, જેમાં બે તારાઓ એકઠા થાય छे - किमत्र चित्रं यदि विशाखे शशकलेखामनुवर्तेतेशाकुं० ३ | विशाय पुं. (त्रि+शी पर्य्याये+णच्) पहेरेगीरोनुं વારાફરતી સૂવું. विशारण न. (वि + शू+ णिच् + ल्युट् ) भारी नांजवु, हार भार. विशारद पुं. (विशालं ददाति दा+क, लस्य र:) पंडित, - मधुदानविशारदाः- रघु० ९।२९ । जोसरीनुं आड. (त्रि.) प्रगल्भ, श्रेष्ठ, होशियार, दुशण, विद्वान्, प्रसिद्ध. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy