SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १९०० शब्दरत्नमहोदधिः। [विलला-विलोटक विलला स्त्री. (वि+लल+अच्+टाप्) श्वेतमा नामे | विलिप्त त्रि. (वि+लिप्+क्त) 40.८, ५२3, यो५३८. એક વનસ્પતિ. विलीन त्रि. (वि+ली+क्त) गणे., द्रव थये, विश्व विलसत् त्रि. (वि+लस्+शतृ) विस २d. २मत. पामेj, नाश पामे. ___यतुं, प्रश, 89.य, विनाय. विलुञ्चन न. (वि+लु+ल्युट) , छोaj. विलसित त्रि. (वि+लस्+क्त) विदास. ४२८, २भेल, विलुण्ठन न. (वि+लुण्ठ-+ ल्युट) खूzj, घाउ पाउदी. हीस. त्रि. (वि+लस्+क्त) विलास, दीप्ति, न्ति | विलुप्त न. (वि+लुप्+क्त) त3j, 3j, ५४3j, -रोधो भुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्- | इंटेj, Muj. विलसितानि विडम्बयन्ति-किरा० ५।४६। विलुम्पक पुं. (वि+लुप्+ण्वुल-मुम्) यो२, ५2td. विलाप पुं. (वि+लप्+घञ्) विu५, स्यान्त -लङ्कास्त्रीणां विलुलित न. (वि+लुल+क्त) भामतेम ३२ना२, अस्थिर, पुनश्चक्रे विलापाश्चर्यकं शरैः-रघु० १२१७८। धूठेसी, थर थर अपन॥२. विलाल पुं. (विडाल+पृषो०) लिओ, यन्त्र, सांयो.. विलेपन न. (विलिप्यतेऽनेन करणे ल्युट) शरी२ वगैरे विलाली स्त्री. (विलाल+स्त्रियां जाति० ङीष्) Melst. ઉપર ચોપડવાને પીસેલો કેસર વગેરે સુગંધિત પદાર્થ. विलास पुं. (वि+लस्+घञ्) स्त्रीमान में शृं॥२, (न. वि+लिप्+भाये ल्युट) दीप त, यो५७ ते, येष्ठाप्ति, न्ति, स्त्रीमानी सारिप लाव, ___२७ त. સ્ત્રીઓનો ઉચિત હાવભાવ, લાલિત્ય, સૌંદર્ય, લાવણ્ય, विलेपनी स्त्री. (वि+लिप्+ ल्युट्+ ङीप्) २राबी, सुं६२ २मतगमत, लिसाड मनोविनो- “सत्यपि વેશવાળી સ્ત્રી. रूपविलासोपहसितरतिविभ्रमे । विनयवति चाव विलेप्य पुं. (वि+लिप्+यत्) शमी, २ल. रोधजनः" . कादम्बर्याम् ।। (त्रि. वि+लिप्+यत्) २५. ७२वा योग्य, ॥२७॥ विलासमन्दिर न. (विलासस्य मन्दिरम्) विदUA. ४२वानु લાયક, ચોપડવા યોગ્ય. स्थान, २मतनु, घर, 81.uk घर. विलोक पुं. (विगतो लोको यस्मात्) प्रान्त. विलासवत्, विलासिन् त्रि. (विलास+अस्त्यर्थे मतुप, विलोकन, विलोचन न., विलोकना स्त्री. (वि+लोक्+ मस्य वः/विलास+अस्त्यर्थे इन्) वि . -"विलासिनी भावे ल्युट्/विलोच्यते द्दश्यतेऽनेन, वि+लोच+भावेकाञ्चनपट्टिकायाम्" -उद्भटे । भोj, vीन, ल्यट/वि+लोक+यच टाप) tand. भो0. -उपमानमभूद् विलासिनां करणं यनवकान्ति विलोकनीय, विलोक्य त्रि. (वि+लोक्+कर्मणि अनीयर्/ मत्तयोः-कुमा० ४।५। । वि+लोक्+ल्यप्) या दायर, नीरा योग्य. विलासिका (स्त्री.) 6५३५४३५ नमर्नु is u25. में विलोकनीयता स्त्री., विलोकनीयत्व न. (विलोकनीयस्य ४॥३- विलासकाननम्, विलासमेखला-रघु०८।६४ । __ भावः तल्+टाप्-त्व) alelis५५j, नीरजवा ."शृङ्गारबहुलै काङ्का दशलास्याङ्गसंयुता । યોગ્યપણું. विदूषकविटाभ्यां च पीठमर्दैन भूषिता । हीना गर्भविमर्शाभ्यां सन्धिभ्यां हीननायिका । स्वल्पवृत्ता विलोकित त्रि. (वि+लोक्+कर्मणि क्त) येर, दि. विलोक्य अव्य. (वि+लोक्+ल्यप्) ने, पान. सुनेपथ्या सा विलासिका" -सा० द० ५५२।। विलासिन् पुं. (विलासोऽस्यास्तीति, विलास+इनि) यन्द्र, विलोचन न. (विलोच्यते द्दश्यतेऽनेन, वि+लोचि+ल्युट्) नेत्र, in -"उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास श्रीकृष्णा, महावि, महेव, सप, भनि, यित्रानु विलोचनानि" -कुमारसं० । 3, १५२. विलासिनी स्त्री. (विलासोऽस्त्यस्याः, इनि+ङीप) नारी | विलोचनपात पुं. (विलोचनस्य पातः) dj, न४२ -हरिरिह मुग्धवधूनिकरे विलासिनी विलसति केलिपरे- | नवी. गीत० १। वेश्या, स्वच्छ, हावभाव २नारी. | विलोचनाम्बु न. (विलोचनयोः अम्बु) Hink ५uell, विलिखन, विलेखन न. (वि+लिख्+ल्युट्/वि+ | सु. लिख्+णिच्+ल्युट्) अंतरj, anGests २j, विलोटक पुं. (विशेषेण लुटति, वि+लुट्+ण्वुल्) में 63. bulej. | तर्नु भा७९. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy