SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ विरोधाभास-विलयन शब्दरत्नमहोदधिः। १८९९ 3 . विरोधाभास पुं. (विरोधः इवाभासते, आ+भास्+अच्) | विलडित त्रि. (वि+लधि+कर्मणि क्त) मोजोस, ते नामे से अथा.२. -विरोधः सोऽविरोधोऽपि | तोउस, अपमान. उरेल. विरुद्धत्वेन यद्वचः-काव्य० १०।। विलज्ज त्रि. (विगता लज्जा यस्मात्) -शरम विरोधिन् पुं. (वि+रुध+णिनि) शत्रु, दुश्मन, विरोध513 स16 संवत्सरी पैड़ी से संवत्स२. (त्रि. वि+ विलज्जमान त्रि. (वि+लस्+शानच्) तुं, २२मातुं. रुध+णिनि) विरोध ४२नार. विलज्जा स्त्री. (विशिष्टा लज्जा) श२, ४. विरोधी (स्त्री.) पद धारी, रिवा-यहो. विलपत त्रि (वि+लप+शत) पोसत. त. विलाप विरोधोक्ति स्त्री. (विरोधस्य विरोधयुक्ता वा उक्तिः) । વિરોધકારક બોલવું તે, પ્રતિકૂલ ભાષણ. विलपन न. (वि+लप्+ल्युट्) न.भी. वातो ४२वी, विल् (तुदा. प० स० सेट-विलति) स्तुति १२वी. avign वि५ ४२वी. त, रोj - विलपनविनोदोऽप्यसुलभ:४२०i (चु. उभ० स० सेट्-विलयति-ते) प्रेर, भोइस, ३४. उत्तर० ३।३०। विल पुं. (विल्+क) इन्द्रनी घोडी, मे. तनी १२. विलम्ब पुं. (वि+लबि+घञ्) मी., Guan & (न.) छिद्र, पाई, ६२, पार. १२वी. त, थोम, रावी ., स.8 वर्षी पै.४ मे.. विलक्ष त्रि. (विशेषेण लक्षयति, वि+लक्ष+अच्) विलम्बन न. (वि+लम्ब्+ल्युट) Guan नलि २वी. शरमायेद -गोत्रेषु स्खलितस्तदा भवति च ब्रीडाविल ते, -“आगच्छ त्वरितं कृष्ण ! न ते कार्य क्षश्चिरम् -शाकुं० ६।५। पाश्चय. पामे, ॐualj विलम्बनम् ।" थोम, वार १२वी, रावी . -न थयेस, निस्ते४ थये. (त्रि. विगतं लक्षं यस्य) करु नितम्बिनि । गमनविलम्बनम-गीत० ५। -या નિશાની વગરનું, લક્ષ વગરનું. तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षण:विलक्षण त्रि. (विशिष्टं विभिन्नं वा लक्षणमस्य) विमिन, । गीत० ५। 4.23. हुई, विशेष. युत, जी, ही तरेनु. (न. विगतं । | विलम्बमान त्रि. (वि+लम्ब्+कर्मणि शानच्) पार लक्षणं यस्य, वि+लक्ष्+ल्युठ्) प्रयोन. विनानी ४२, २रा तुं, 123तुं. स्थिति, हो त, विरुद्ध पक्षL.. विलम्बित त्रि. (वि+लम्ब्+क्त) लेने वा२ 0 लीय. विलक्षणता स्त्री., विलक्षणत्व न. (विलक्षणस्य भावः ते, घी , भन्६, Guaj नलित, वार रतुं. हीघसूत्री, तल्+टाप्-त्व) TEs, विशुद्ध क्षj. मा. (न. विलम्बते कण्ठकरचरणादयः प्रत्येक विलक्षणा स्त्री. (विशिष्टं लक्षणं यस्याः) हान. भाटे प्रदर्शनाय-स्वरविशेषज्ञानाय वा यत्र आधारे क्त) કલ્પેલી સોનાની પુરુષની મૂર્તિયુક્ત એક શવ્યા. મધ્ય કાળનું નૃત્ય કે ગીત. विलक्षता स्री., विलक्षत्व न. (विलक्षस्य भावः | विलम्बिन् त्रि. (विलम्ब+अस्त्यर्थे इन्) २ 43नार, तल्+टाप्-त्व) शरम, विस्मय, ८६. २लित५, ८1251२, 6laj नलित - नवाम्बुभिर्भूरिविलम्बिनो નિશાની રહિતપણું. घनाः-शकुं० ५।१२। - अलघुविलम्बिपयोघरोपरुद्धाःविलग्न त्रि. (विशेषेण लग्नं, लस्ज्+क्त तस्य नः शिशु० ४।२९। -भवति विलम्बिनि ! विगलितलज्जा जस्य गः) योटे, -मध्येन सा वेदिविलग्नमध्या विलपति रोदिति वासकसज्जा-गीत० ६। -"वहति कुमा० १४२९पाऊतुं, वणगे, योपडे, पात, इश, ना. (न. वि+लस्+क्त तस्य नः जस्य गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्" गश्च) मध्यमा, 33, 6४२. पामेली भेष. वगैरे शि. -शिशु० विलवन न. (वि+लघि+ल्युट) भोजj, तो3j, ल्यट) मोगा तो विलम्भ पुं. (वि+लभि+अच्) क्षिA, Gurdu, छान. અપમાન કરવું. विलय पुं. (वि+ली+अच्) प्रसय, नाश. -दिवसोऽविलनीय, विलय त्रि. (वि+लघि+कर्मणि अनीयर। | नुमित्रमगमद् विलयम्-शिशु० ९।१७। वि+लघि+यत्) जगवा योग्य, तोउal enis, | विलयन न. (वि+ली+ल्युट) पाणी. ४y, ste eull અપમાન કરવા લાયક. | वो, ६२ ४२, पातY ४२j, मी ४.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy