SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १८९२ विप्लाव पुं. (वि + प्लु+घञ्) अश्वनी खेड भतनी गति, यारे तरईथी भजनी रेस, उपद्रव. fauza fa. (fa++m) buga una g:vll, url, घातडी, भजथी व्याप्त थयेल, डूर. विप्सा, वीप्सा स्त्री. (वि+आप्+सन्+अच्+ईत्, अ शब्दरत्नमहोदधिः । अभ्यासलोपश्च) रात्रि, व्याप्ति, व्यापवुं ते, वारंवार. विफल त्रि. (विगतं फलमस्य ) इन विनानुं -मम विफलमेतदनुरूपमपि यौवनम् - गीत० ७ । जगता वा विफलेन किम् - रस० । निरर्थ5. विफला स्त्री. (विगतं फलमस्याः) देवानुं जड. विफलीकरण न. ( विफल+च्वि+कृ+ ल्युट् ) इण विनानुं 5 ते, निरर्थ ४२ ते. विफलीकृत त्रि. (विफल +च्वि+कृ+ क्त) निष्ण रेसुं, નિરર્થક કરેલું. विफलीभवन न. ( विफल+च्वि+भू+ ल्युट्) निष्ण थयुं. विफलीभूत त्रि. ( विफल+च्चि + भू+क्त) निष्ण थयेल, નિરર્થક થયેલ. विवध पुं. (विगतो वधो हननं गतिर्यस्मात् ) संधरेला ધાન્ય-ચોખા વગેરે, બંને તરફ સીકાવાળી કાવડ. विबन्ध पुं. (विघ्नाति मलम्, वि+बन्ध+ अच्) हस्त ७४ કરનારો એક રોગ. विबाधा स्त्री. (विशिष्टा बाधा - प्रा० स० ) वेहना, पीडा, संताप, मानसिङ दुःख. faga f. (fa+qu+m) mu una, sul, stéj, भगत, यतुर, डुश.. विबुध पुं. (वि + बुध् + क) पंडित, विद्वान, भुनि, ऋषि, शृन्द्र- सख्यं साप्तप्रदीनं भो ! इत्याहुर्विबुधा जनाःपञ्च० २।४३।४५२, हेवता- अभूनृपो विबुधसख परंतपः - भट्टि० १|१| -गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः - सुभा० । विबुधान पुं. (वि + बुध + शानच्) विद्वान, गुरु, अध्याप. विबोध पुं. (वि + बुध् + घञ्) भगवुं ते, बोध पाभवो - निद्रानाशोत्तरं जायमानो बोधो विबोधः - रस० । विबोधित त्रि. (वि + बुध + णिच् + क्त) गाउसुं, जोध माउसुं. विभक्त त्रि. (वि + भज् + क्त) जसग थयेल, वडेंयायेस, हा थयेस - विभक्ता भ्रातरः । विभाग इरेल. Jain Education International [विप्लाव-विभाज्य (न. वि + भज् + भावे क्त) विभाग, लेह, वहेंयशी, निवृत्त, भेडांतवासी. विभक्तज पुं. (विभक्ते सति जायते, जन्+ड) वारसा વગેરેના ભાગ પાડ્યા પછી ઉત્પન્ન થનાર પુત્ર. विभक्ति स्त्री. (वि + भज् + क्तिन्) विभाग, वडेंयाशी, ભેદ, વ્યાકરણમાં પ્રસિદ્ધ સંજ્ઞાશબ્દોની સાથે લગાડેલ કારક વિભક્તિ. विभजनीय त्रि. (वि + भज् + कर्मणि अनीयर् ) विभाग हरवा सायड, वयवा योग्य, भागवा योग्य. विभङ्ग पुं. (वि + भञ्ज्+घञ्) लांगवुं ते, 525 वा ते, भाग, अंश, रोडाश, संोय- भूविभङ्गकुटिलं च वीक्षितम्- रघु० १९।१७। - विविधविकार भ्रूविभङ्गम्गीत० १६ । (न.) हैन दर्शन प्रसिद्ध मिध्यात्वनुं खेड ज्ञान. विभव पुं. (वि + भू+अच्) धन, पैसो, होबत अतनुषु विभवेषु ज्ञातयः सन्तु नाम-शकुं० ५।८। एतावन्मम मतिविभवः - विक्रम० २ । - वाग्विभवोऽपि सन् - रघु० । મોક્ષ, સર્વમૂર્ત દ્રવ્યના સંયોગરૂપ ઐશ્વર્ય, સાઠ સંવત્સર पैडी खेड. विभा स्त्री. (वि + भा + अच्+टाप्) द्विरा, शोला, तेल, अन्ति, प्रकाश. विभाकर पुं. (विभां प्रकाशं करोति, कृ + अच्) सूर्य, -“भास्कराहस्करब्रघ्नप्रभाकरविभाकराः" -अमरः । बत बत त्वसत्तेजःपुञ्जो विभाति करः । खडानुं आउ, अग्नियित्रानुं आउ. विभाग पुं. (वि + भज् + भावे घञ्) भाग, वारसोना भाग- समस्तस्य विभागः स्यात् - मनु० ९ । १२० । प्रतिपाधन, हिस्सो, अंश.. विभागकल्पना स्त्री. (विभागस्य कल्पना ) लागनी નિર્ણય કરવો. विभागतस् अव्य. ( विभाग + पञ्चम्यर्थे तसिल्) भागथी, हिस्साथी भाग प्रभारी. विभागभाज् त्रि. ( विभागं भजते, भज् + ण्वि) विभागने लोगवनार, वारसोना लाग, प्रतिपाहन, हिस्सी, अंश.. विभाज्य त्रि. (विभक्तुमर्हति वि + भज् + अर्हार्थे ण्यत्) વિભાગ કરવા યોગ્ય, વિભાજનીય-વહેંચવા યોગ્ય ધન વગેરે. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy