SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विप्रतिषेध - विप्लव ] विप्रतिषेध पुं. (वि + प्रति + सिध्+घञ्) वशमां राजकुं, सरजा हितोनो संघर्ष - हरिविप्रतिषेधं तमाचचक्षे विचक्षणः- शिशु० २।६। समान ३ये जे महत्त्वपूए नियमोनी स्पर्धा - विप्रतिषेधे परं कार्यम् पाणि० ११४/२/ विप्रतिसार, विप्रतीसार पुं. (वि + प्रति + सृ+घञ् / वि + प्रति+सृ+घञ् दीर्घः) अनुताप, पश्चात्ताप, रोध, शेष, अनिष्ट. शब्दरत्नमहोदधिः । विप्रदह पुं. (विशेषेण प्रकृष्टं च दह्यते, दह्+घ) સુકાયેલ ફળ-મૂળ વગેરે. विप्रदुष्ट त्रि. (वि + प्र + दुष्+क्त) जगद्धुं जराज थयेसुं. विप्रनष्ट त्रि. (वि+प्र+नश्+क्त) जोयेसुं, नाश पामेसुं निरर्थ5, व्यर्थ. विप्रप्रिय पुं. (विप्राणां प्रियः, यज्ञीयद्रुमत्वात्) रानुं आउ, साडु. विप्रमुक्त त्रि. (वि + प्र + मुच् + क्त) बंधनमांथी छोडेस स्वतंत्र, गोणीखोनुं निशाने तावामां आवेल, छूटडारी पाभेल. विप्रमोच्य त्रि. (वि + प्र + मुच् + यत्) छूटुं ४२वा योग्य, છોડવા યોગ્ય. विप्रयाण न. ( विशेषेण प्रयाणम्) प्रयाश ५२, नासवु. विप्रयुक्त त्रि. (वि + प्र + युज् + क्त) हुंडरेल, वियोगी, छूटुं थयेल, विरही, छोडी छीछेद.. विप्रयोग पुं. (वि + प्र + युज्+घञ्) वियोग मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः - मेघ० ११५ । विरोध विप्रसंल. विप्रलब्ध त्रि. (वि + प्र+लभ् + क्त) छतरायेस, उगायेस, निराश उरेस, धारायेस. विप्रलब्धा स्त्री. (विप्रलुब्ध + टाप्) साहित्य प्रसिद्ध नायिका, प्रियतमे नही दुरेसा स्थान पर नहोता, निराश थयेसी प्रेमिडा, तेनी परिभाषा खा प्रहारे छे. -प्रियः कृत्वापि सङ्केतं यस्याः नायाति संनिधिम् । विप्रलब्धेति सा ज्ञेया नितान्तमवमानिता-सा० द० ११८ । विप्रलम्भ पुं. (वि + प्र+लभ्+घञ् मुम् च) विसंवाह, उगवु, छेतर, विरह, वियोग- शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः-रघु० १९ १८ । - यूनोरयुक्तयोर्भावो युक्तयोर्वाऽथवा मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृष्यते । विप्रलम्भः स विज्ञेय:उज्ज्वलनीलमणिः । साहित्य प्रसिद्ध खेड शृंगाराવસ્થા, જેમાં નાયક-નાયિકાનો વિરહજન્ય સંતાપ अनुभववो. Jain Education International १८९१ विप्रलय पुं. (विशेषेण प्रलयः प्रा० स० ) पूर्ण नाश, सर्वनाश-विद्याकल्पेन मरुता मेघानां भूयसामपि । ब्रह्मणी विवर्तानां क्वापि विप्रलयः कृतः उत्तर० ६ | ६ | विप्रलाप पुं. (वि + प्र+लप्+घञ्) अनर्थ जोस ते, विरोधोडित, परस्पर विरुद्ध अहेवु, जउजडाट, अभियो પોતાની પ્રતિજ્ઞા ન પાળવી. विप्रलापिन् त्रि. (विप्रलाप + अस्त्यर्थे इनि) परस्पर વિરુદ્ધ અર્થવાળું બોલવું તે, અનર્થક બોલનાર. विप्रलोभिन् पुं. (विप्रलोभयति वि + प्र+लुभ्+ णिच्+ णिनि) खासोपासवनुं आउ. विप्रवासे पुं. (वि + प्र+वस्+घञ्) परद्वेशभां वसवुं ते, મુસાફરી ક૨વી. विप्रवासिन् त्रि. (विप्रवास + अस्त्यर्थे इनि) भुसाइरी डरनार, परदेश वसनार. विप्रश्निक पुं. (विशेषेण प्रश्नो यस्य) हैवज्ञ, भ्योतिषी. विप्रनिका स्त्री. (विशेषेण प्रश्नो यस्याः कप्+टाप् अत इत्वम्) हैवज्ञ स्त्री भ्योतिष भानारी स्त्री. विप्रसमागम पुं. (विप्राणां समागमः ) ब्राह्मणोनो समागम. विप्रसात् अव्य. (विप्रस्याधीनं करोति, विप्र + साति) બ્રાહ્મણને સ્વાધીન, બ્રાહ્મણને અર્પણ. विप्रस्व न. ( विप्रस्य स्वम्) ब्राह्मशनी भालिडीनुं धन. विप्रहीण त्रि. (वि + प्र+हा+क्त) छीनवी बीधेनुं, रहित. विप्रिय न. ( विरुद्धं प्रियम्) अप्रिय मनसाऽपि न विप्रियं या कृतपूर्वं तव किं जहासि माम् - रघु० ८ । ५२ । अपराध. (त्रि.विगतं प्रियं यस्य, वि + प्रि+क वा) भेनुं પ્રિય ગયું હોય-નાશ પામ્યું હોય. विप्रुष्, विप्लुष स्त्री. ब. (वि + प्रुष- क्विप्/वि+प्लुष्+ क्विप्) जिन्दु, टीयुं, शास्त्रपाठ वजते भुजमांथी નીકળેલ જળબિન્દુ. विप्रोषित त्रि. (वि + प्र+वस् + क्त) प्रवासे गयेस, भुसाइ२, देश निडास उरायेलो, निर्वासित. विप्रोषितभर्तृका स्त्री. (विप्रोषितो भर्ता यस्याः कप्+टाप्) જેનો પતિ પ્રવાસે ગયો હોય તેવી સ્ત્રી. विप्लव पुं. (वि + प् + अप्) जणवो, तोझन, अथसपाथल, तरही, खाईत, घातडीपशु, पाप, देशमां उपद्रवउत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः - हितो० / रता. www.jainelibrary.org For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy