SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ विनाशक- विनीतक ] विनाशक, विनाशन, विनाशिन् त्रि. (वि+नश् + ण्वुल् / वि+ श् + ल्यु / वि + श् + णिनि) નાશ કરનાર, नसाउनार, नाशवंत, विनाशी विनाशयत् त्रि. (वि + नश् + णिच्+शतृ) नाश पभाउतु, शब्दरत्नमहोदधिः । નાશ કરતું. विनाशित त्रि. (वि + नश्+ णिच् + क्त) नाश पमाउल नाश उरेल. विनाशोन्मुख त्रि. (विनाशाय उन्मुखः) नष्टप्राय, नाश થવાની અણી ઉપર આવેલું, નાશ થવા તૈયાર, પ. विनाह पुं. (वि+नह्+यञ् वा उपसर्गदीर्घः) डूवाना મોંનું ઢાંકણ. विनिग्रह पुं. (विशेषेण निग्रहः ) निग्रह पुं. शब्द दुखी. विनिक्षेप पुं. (वि+नि+क्षिप्+घञ्) झेंडी हेवुं, भोडली हेवु. विनिग्रह पुं. (वि+नि+ग्रह + अच्) हमन २, पीउवु, વશમાં કરવું, પરસ્પર વિરોધ અથવા અર્થાતર ન્યાસ. विनिद्र त्रि. ( विगता निद्रा यस्य) निद्रा वगरनुं, भगतुं, जीवतु, प्रह्नुत्स - विनिद्रमन्दाररजोऽरुणाङ्गुली कुमा० ५1८०1 विनिद्रता स्त्री, विनिद्रत्व न. (विनिद्रस्य भावः तल् + टाप्-त्व) निद्रारहितपसुं, भगर, जीसवु, प्रस्ता प्रजोध १८८७ विनिर्गम पुं., विनिस्सरण न. (वि + निस् + गम्+घञ्/ वि+निस्+सृ+ ल्युट्) जहार वुं ते, नीडजवुं ते. विनिर्जय पुं. (विशिष्ट: निर्जयः) लव, इते पाभवी, छत विनिर्जित त्रि. (वि + निस्+जि+क्त) तेल, इतेह पाभेल. विनिर्णीत त्रि. (वि + निस्+नी+क्त) निश्चय उरेल. विनिर्बन्ध पुं. (वि + निर् + बन्ध् + घञ्) दृढता, आग्रह विनिर्भय त्रि. (विनिर्गतं भयं यस्मात्) भय वगरनुं, निर्भय. (पुं.) साध्य नामे खेड हे वगाएग विनिर्मित त्रि. (वि + निर्+मा+क्त) जनावेल, निर्मा रेल, रथेसुं, जनेसुं. विनिर्मुक्त त्रि. (वि+निस्+मुच् + क्त) भूल, छोडेल, छूटेस विनिवारित त्रि. (वि+नि+वृ+ णिच् + क्त) रोडेल, खटावेस. विनिवृत्त त्रि. (वि+नि+ वृत् + क्त) पाछी आवेसी, रोडायेसो रहेलो, भुक्त थयेलो, छूटो थयेलो. विनिवृत्ति स्त्री. (वि+नि+वृत् + क्तिन्) विश्रांति, शेडवु, Saj - शक्राभ्यसूयाविनिवृत्तये रघु० ६ । ७४ । अंत, समाप्ति. ते. विनिपात पुं. (वि+नि+पत्+घञ्) निपात, दुः, विनाश | विनिश्चल त्रि. (विशेषेण निश्चलः) स्थिर, यंयज नहि - विवेकभ्रष्टानां भवति विनिपातः शतमुखःभर्तृ० २।१० । हैवाहित हु:ख, पडती, अपमान. विनिमय पुं. (वि+नि+मि+अच्) अहलोजहसो कार्यं विनिमयेन मालवि० १। -संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् - रघु० १।२६। सरजुं द्रव्य खायी जीभुं द्रव्य सेकुं (त्रि.) बंध बांधनार विनिमेष पुं. (विशिष्टो निमेषः, वि+नि+मिष्+घञ्) નેત્ર ઉઘાડવાનો તથા નેત્ર મીંચવાનો વ્યાપાર. विनियम, विनिर्णय, विनिश्चय पुं. (विशेषेण नियमः / विशिष्ट: निर्णयः/विशेषेण निश्चयः) नियम, निश्चय, जातरी, नियंत्रण, प्रतिबंध. विनियोग पुं. (वि+नि+ युज् - घञ) डियोमा प्रवर्तन - विनियोगप्रसादा हि किङ्कराः प्रभविष्णवःकुमा० ६ । ६२ । यो बभूव विनियोगज्ञः साधनीयेषु वस्तुषु रघु० १७ । ६७ । भेडवु, वुं, अनुउभे २. विनिर्गत, विनिस्सृत त्रि. (वि + निस् + गम् + क्त/वि+ निस् + स् + क्त) नीडजेल, जहार गयेस. Jain Education International विनिश्चित त्रि. (विशेषेण निश्चितः) निश्चय उरेल. विनिश्वसत् त्रि. (वि+नि+श्वस्+शतृ) निसासा नांतुं. विनिष्कपट त्रि. (विनिर्गतः कपटो यस्मात्) अत्यन्त કપટ વગરનું. विनिष्काम त्रि. (विनिर्गतः कामो यस्य) अत्यन्त अमना वगरनुं, निष्ठाम. विनिष्कासन न. (वि + निस् + कास् + ल्युट् ) डांडी अढवु, કાઢી મૂકવું. विनीत त्रि. (वि + नी + क्त) विनययुक्त, नम्र, जवायेस, उरेल, इंडेल, हूर रेस, सह ४वास, नितेन्द्रिय, हर रेल, शान्त, पूर्ण, ह्यामां रहेनार, सारी यानुं. (पुं. वि+नी+क्त) सुशिक्षित घोडो, हमनो जजह, वाशियो, व्यापारी, भींढजनुं झाड. विनीतक पुं. ( विनीत + संज्ञायां कन् ) गाडी, पासजी, डोजी. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy