SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १८८६ शब्दरत्नमहोदधिः। [विध्याभास-विनाश विध्याभास पुं. (विधेराभासो यत्र) ते नामे में | विनयस्थ त्रि. (विनये तिष्ठति, स्था+क) विनयवाणु, मा .२. विनयी.. विध्वंस पुं. (वि+ध्वंस्+भावे घञ्) नाश, शत्रुता, | विनर्दत् त्रि. (वि+नर्द-वर्तमाने शतृ) २०६ ४२तुं, अपमान. ___२तुं, गठन ४२तुं. विध्वंसिन् त्रि. (वि+ध्वंस्+णिनि) ना. पामना२, विनशन न. (विनश्यति, अन्तर्दधाति सरस्वत्यत्र, अपराधी, गुने२, अपमान. ४२ना२. वि+नश्+अधिकरणे ल्युट) हुरुक्षेत्रमान तीथ. विनत त्रि. (वि+नम्+क्त) नदी, i, शिक्षित... (न. विनश्यति, वि+नश्+ भावे ल्युट्) विनाश, नसी विनता, विनायिका सी. (वि+नम्+क्त+टाप् __j, j, नहि . विनायकस्य स्त्री भार्यार्थे ङीप्) २उनी माता, विनश्यत् त्रि. (वि+नश्+वर्तमाने शतृ) नाश पामतुं, श्यपनी में पत्नी विनता, भे.तनी शेल्दी નાસી જતું, અદશ્ય થતું. रोग, तनो उयो. विनश्वर त्रि. (विशेषेण नश्वरः) नाशवंत, अत्यन्त विनतातनय, विनतातनूज, विनतात्मज, નાશ પામવાના સ્વભાવવાળું. विनतानन्दन, विनतापुत्रा, विनताप्रसूत, विनष्ट त्रि. (वि+नश्+क्त) न॥१. पास, नासी गये.द., विनतासूनु, विनतोद्भव पुं. (विनतायाः तनयः। नवू थयेल. विनतायाः तनूजः/विनतायाः आत्मजः। विनष्टि स्री. (वि+नश्+स्त्रियां क्तिन्) विन, न विनतामानन्दयति आ+नन्द्+ल्यु/विनतायाः पुत्रः। __ थत. विनतायाः प्रसूतः/विनतायाः सूनुः/विनतया उद्भवो विनस, विनासिक त्रि. (विगता नासा यस्य/विगता यस्य) ग२७. नासिका यस्य ह्रस्वः) L 4 , न.. विनति स्त्री. (वि+नम्+क्तिन्) नम्रपा, नम्रता, विनय. विना अव्य. (वि+"विनञ्भ्यां०" ना) विना- "विना विनद पुं. (वि+नत्+अच्) मे तन, . मलयमन्यत्र चन्दनं न विवर्धते ।" -यथा तानं विना विनम्र न. (विशेषेण नम्रः) अत्यन्त नम.. रागो यथा मानं विना नृपः । यथा दानं विना हस्ती विनम्रक न. (विशेषेण नम्रमिव इवार्थे कन्) तगर्नु तथा ज्ञानं विना यतिः-भामिनी० १११९। -पङ्कविना विनम्रता स्त्री., विनम्रत्व न. (विनम्रस्य भावः, तल+टाप् सरो भाति सदः खलजनैर्विना । कटुवर्णविना काव्यं त्व) मत्यन्त नम्र, विनय. मानसं विषयैर्विना- भामिनी० १११६ । बगर, सिवाय. विनय पुं. (वि+नी+भावे अच्) शिक्षu, प्रम, अनुनय विनाकृत त्रि. (विनेति कृतम्, विना+कृ+क्त) तहेस, विनय, विनय, नम्रता- सुष्ठु शोभसे आर्यपुत्र ! २हित. एतेन विनयमहात्म्येन-उत्तर० १। -विद्या ददाति विनयं, विनाडिका, विनाडी स्त्री. (विभक्ता नाडिका यया/ तथापि नीचैर्विनयादद्दश्यत-रघु० ३।३५ । (त्रि. विशेषेण विभक्ता नाडी यया) घडीन. 16मो. मा, ५७ नयति, नी+अच्) विनयवाणु, ३४८, हिन्द्रिय, निभृत 2. २४. से. श६ ओ. (पु. विशिष्टो नयः) ६. पं विशिष्टो नयः) | विनाथ त्रि. (विगतो नाथो यस्य) नावान, अनाथ, (पुं. वि+नी+कर्तरि अच्) वेपारी, वलियो, साहस२. નિરાધાર, આશ્રયરહિત. विनयग्राहिन् त्रि. (विनयशिक्षां गृह्णाति, ग्रह+णिनि) विनायक पुं. (विशिष्टो नायकः, यद्वा वि+नी+ण्वुल) આજ્ઞામાં રહેનાર, વચનમાં રહેનાર. ___ोश, जुद्धव, गुरु, २७. विनयन न. (वि+नी+भावे ल्युट) २४, maj, विनारुहा स्त्री. (विना आश्रयं रोहति, रुह+क+टाप) mal, शिक्षा. (पुं.) यi सरस्वती नही. ३तीमो , नसोत२. લપ્ત થઈ ગઈ છે એ સ્થળનું નામ. विनाश पुं. (वि+नश्+घञ्) नाश था- विषयेषु विनयभाज, विनयवत् त्रि. (विनयं भजति, भज्+ण्वि/ विनाशधर्मसु त्रिदिवस्यैश्वर्यमपि निःस्पृहोऽभवत्विनय+अस्त्यर्थे मतुप् मस्य वः) विनयवाणु, विनयी. रघु० ८।१०। नलि थj, नसी. ४.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy