SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ विज्ञापनीय - विडारकी ] शब्दरत्नमहोदधिः । १८७७ विज्ञापनीय त्रि. (वि + ज्ञा + णिच् + अनीयर् ) ४गाववा | विट्चर पुं. (विषि विष्टायां चरति, चर् +अच्) विष्टा बाय, विनंति ४२वा योग्य, जजर उडेवा योग्य. विज्ञापित त्रि. (वि + ज्ञा+ णिच् + क्त) भावेसुं भग रेसुं, विनंती रेसुं. श्रुतिस्तु २।१० । विज्ञेय त्रि. (वि + ज्ञा + यत्) भएावा योग्य वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः - मनु० विट् (भ्वा. प. सेट् - वेटति) गाण हेवी, निंधा अरवी, स. । खूभ पाडवी, शब्द ४२वो अ. । विट पुं. (वेटतीति, विट् +क) व्यभियारी पुरुष- स्त्रिया विटानामिव साधुवार्ता भाग० १०।१३।२। सईगो“न नटा न विटा न गायकाः न परद्रोहनिबद्धबुद्धयः । नृपसद्मनि मानं केवलं कुचभारानमता न योषितःभर्तृहरिः । भ२, शृंगाररसनाय अनुयर, घुतारोमया विटानां कटुगीरपीयम् - रत्नाकर० । खे पर्वत, खेड भतनुं सवाश, खेड भतनो भेर, ६२, नारंगी.. विटङ्क न., विटङ्कक पुं. (वि. +टकि+अच् / विटङ्क+स्वार्थे क) भलेस वगेरेना अग्रभाग उपर मनावेस लाऊडअनुं जूतरणानुं रतान्तरे यत्र गृहान्तरेषु वितर्द्दिनिर्यूहविटङ्कनीड:- शिशु० ३ । ५५ । विटप न, पुं. (विटं विस्तारं वा पाति पिबति वा, पा+क) डाणी, शिक्षा- “यदनेन तरुर्न पातितः क्षपिता यद्विपाश्रिता लता" - रघौ० । -कोमलविटपानुकारिणौ बाहू-शाकुं० १।२१ । - तरुविटपलताग्रालिङ्गनव्याकुलेनऋतुसं० १।२४ । (त्रि. विटं पाति, पा+क) पल्लव, विस्तार, स्तंज, गुरछो, डूंचज, इएरागों, विटसोडव्यभियारीजोनुं पासन डरनार, महाविट-सोइ२. (पुं.) આદિત્યપુત્ર. विटपिन् पुं. (विटप + अस्त्यर्थे इनि) वृक्ष, वडनु आउ परितो दृष्टाश्च विटपिनः सर्वे भामि० १।२१। यूथपते तव कश्चिन्नहि मानस्यानुरूप इह विटपीआर्यास० ४८६ । विप्रिय पुं. (विटस्य प्रियः) खेड भतनुं आउ-मुद्दगर वृक्ष. विटमाक्षिक पुं. (विटप्रियः माक्षिकः) खेड भतनी धातु. વગેરે દુર્ગન્ધસ્થાનમાં રહેનારું ગ્રામ્ય ભૂંડ-ડુક્કર. विट्चरी स्त्री. (विट्चर + स्त्रियां जाति ङीष्) विष्ट વગેરે દુર્ગન્ધી સ્થળે રહેનારી ભૂંડણી. विट्पण्य न. ( विशः पण्यम्) वेपारनो भाव. विट्पति पुं. (विश्यते, विश् + क्विप्, विशः कन्यायाः पतिः) ४भाई- दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यो च भोजयेत्- मनु० ३ | १४८ । विट्सङ्ग पुं. (विषः सङ्गो यस्मात्) मां हस्त उष રહે છે એવો એક રોગ. विट्सारिका स्त्री. (विप्रिया सारिका ) पक्षी. खेड भतनुं विड् (भ्वा. प. स. सेट्-वेडति) गाणी हेवी, निंहदु. विड् स्त्री. (विड् + क्विप्) टुडडी, भाग.. विड न. ( विड् +क) खेड भतनुं भीहु- “विडं सक्षार मूर्ध्वाधः कफवातानुलोमनम्" - भावप्रकाशे । विडङ्ग पुं. न. ( विड्-आक्रोशे+उणा. अङ्गच्च कित्) वावडिंग (त्रि. विड् + अङ्गच् + कित्) शशु, तुर. विडम्बू (चुरा उभ. स. सेट् - विडम्बयति-ते) नस अरवी, अनुराग, इथेत डवु, तिरस्डार रवी, दुःख हेवु. विडम्बन न., विडम्बना स्त्री. (वि + डम्ब् + ल्युट् / वि + डम्ब् + णिच्+युच्+टाप्) खनु२७ - न वेद कश्चिद् भगवांश्च कीर्षितं तवेहमानस्य नृणां विडम्बनम् - भाग० १।८।२९। न डरवी, इती- "असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना" - कुमार० ४।६२। - इयं च तेऽन्या पुरतो विडम्बना - कुमा० ५।७० । निरर्थ २, व्यर्थ खु. विडम्बित त्रि. (त्रि + डम्ब+ क्त) व्यस्त, व्याङ्गुल, हुर्गतिमां परेली, अनुरा रेसो- अतिष्ठदालीढविशेषशोभिना वपुः प्रकर्षेण विडम्बितेश्वरः- रघु० ३।५२ | विडार, विडारक, विडाल, विडालक पुं. (विडाललस्य रः / विडाल एव स्वार्थे कन् लस्य रः) जिसाडी, भींडो.. विटि, विटी स्त्री. (विट् + कि / विट् + कि स्त्रियां ङीप् ) विडारकी, विडारिका, विडारी स्त्री. (विडारक+स्त्रियां પીળુ ચંદન. जाति ङीष् / विड् + उणां कालन् / विडार + ङीष् + स्वार्थे facefar y. (fafsa grire: afer:) golell viz. कन् ह्रस्वः टाप्) भींहंडी, जिसाडी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy