SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । [[विजिज्ञासा - विज्ञापन शरीराखण्डमण्डलः संपूर्णमण्डलस्तस्माद् विजिगी | विज्जुलिका स्त्री. (विज्जुल + संज्ञा० कन् कापि अत षुस्तदा भवेत्-नीतिसारः । - यशसे विजिगीषूणाम् इत्वम्) साज. विज्वर त्रि. (विगतो ज्वरो यस्य) भेनी ताव गयो होय ते, तांवरहित. विज्ञ त्रि. (विशेषेण जानाति, ज्ञा+क) विशेष भशनार - विज्ञेन विज्ञाप्यमिदं नरेन्द्रे - नैषधे ३ ।९६ । ह्युं प्रवीरा, होशियार. (पुं. विशेषेण जानाति, ज्ञा+क) पंडित. विज्ञता स्त्री, विज्ञत्व न. ( विज्ञस्य भावः तल्+टाप् त्व) उडापश, डोशियारी, पंडिताई. १८७६ रघु० १।७। विजिज्ञासा स्त्री. (वि + ज्ञा+सन् + आ ) स्पष्ट भवानी ईच्छा. विजित त्रि. (वि+जि+क्त) तेल- पथ्याशिनां शीलवतां नराणां सद्वृत्तिभाजां विजितेन्द्रियाणाम्-मलमासतत्त्वे । विजितवत् त्रि. (वि + जि+क्त + मतुप् मस्य वः) विश्यवाणुं ततुं. विजिन, विजिल, विजिवल न. (विज्+इनच् किच्च / विज् + इलच् + किच्च) स्वादिष्ट शार्ड वगेरे. विजिहीर्षा स्त्री. (विहर्तुमिच्छा, वि+ह+सन्+अ+टाप्) ક્રીડા કરવાની ઇચ્છા, વિલાસ ક૨વાની ઉમેદ. विजिहीर्षु त्रि. (विहर्तुमिच्छुः वि + हृ+सन्+उ) डीडा ક૨વા ઇચ્છનાર, વિલાસ કરવાની ઉમેદ રાખનાર. fafa fa. (fare: fat:) as-ais, lg. विजिह्नता स्त्री, विजिह्नत्व न. ( विजिह्नस्य भावः तल्+टाप्-त्व) वांडा. विजुल (पुं.) शीभणानी हुन्छ, विजृम्भज न, विजृम्भा स्त्री. (वि + नृभि + ल्युट् / वि+जृभि + अ +टाप्) -" वनेषु सायंतनमल्लिकानां विजृम्भिणोद्गन्धिषु कुड्मलेषु" - रघौ. १६।४७। - सशरं सधनुष्कं च दृष्ट्वात्मानं विजृम्भितम्हरिवंशे १८१।६। विकास, जीसवु, अघडवु, जगासुं जावु प्राश विजृम्भित त्रि. (वि+जृभि + क्त) विङसेस, जगासुं मधेस, अघडेल- अज्ञानविजृम्भितमेतद् (न. वि+ नृभि + भावे क्त) जगासुं जावु, विद्वास, प्रकाश, प्रदर्शन - आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य रघु० ७।४२। विजेतृ त्रि. (वि+जि+तृच्) तनार. विजोलि, विजोली स्त्री. (विज्+उल+इन् / विज्+उलपृषोः ० ङीप् ) हार, खोज, पंगत. विज्जन न. (विद् + जनयति, जन्+अच्) जा, तीर. विज्जल न. ( व्यध् ताडने + क्विप् विदा जडयति जडि + अच् डस्य लः) जाए- पत्रवाहो विकर्षोऽथ तीरं विज्जलसायके - त्रिकाण्डशेषे । स्वाद्दिष्ट शा वगेरे. विज्जुल न. ( विज् + उलच् + जुट्) त४, छालयीनी. Jain Education International विज्ञप्त त्रि. (वि + ज्ञा + णिच् + क्त पुगागमः) ४भशावेयुं, ખરાબ કરેલું, વિનંતિ કરેલું. विज्ञप्ति, विज्ञाप्ति स्त्री. (वि + ज्ञा + णिच् + क्तिन् पुक् ) जजर, विनंति, ख२४. विज्ञात त्रि. (वि + ज्ञा+क्त) भोल- विज्ञातोऽसि मया चिनैर्विना चक्रं जनार्दनः- हरिवंशे १६५ | १७ | प्रख्यात विज्ञान न. (वि + ज्ञा + ल्युट् ) ज्ञान- "मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः" -अमरः । दुर्भ, शिल्पाहि ज्ञान- प्रयोगविज्ञानम् - शाकुं० १।२ । वेद्यान्तमां डेस અવિદ્યાની એક વૃત્તિ, આત્મજ્ઞાન, ચૌદ વિદ્યાનું જ્ઞાન, અનુભવજ્ઞાન. विज्ञानपाद पुं. (विज्ञानमेव पादं लक्ष्यं यस्य) बेहव्यास. विज्ञानमयकोष पुं. (विज्ञानमयस्तदात्मकः कोष इवाच्छा दकत्वात्) ज्ञानेन्द्रिय सहित बुद्धि पहार्थ. विज्ञानमातृक पुं. (विज्ञानं मातेव यस्य, बहुव्रीहौ कन्) बुद्धद्देव. विज्ञानस्कन्ध (पुं.) जौद्धमत प्रसिद्ध खासय विज्ञान प्रवृत्ति, विज्ञान-प्रवाह. विज्ञानिक त्रि. (विज्ञानमस्त्यस्य ठन् ) विज्ञानयुक्त, विज्ञ. विज्ञापक त्रि. (वि + ज्ञा + णिच + ण्वुल् पुगागमः ) भावनार, जजर अनार, विनंति ४२नार.. विज्ञापन न., विज्ञापना स्त्री. (वि + ज्ञा + णिच् + ल्युट् पुगागमः/वि+ज्ञा + णिच् + ल्युट् +टाप्) भव कालप्रयुक्ता खलु कार्यविद्धिर्विज्ञापना भर्तृषु सिद्धिमेतिकुमा० ७ ।९३। - युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः-रघु० १७।४०। जजर हेवी, विनंति अरवी, विनंति, सूचना, वएर्शन, शिक्षा.. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy