SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ विक्लवता - विगर] विक्लवता स्त्री, विक्लवत्व न. ( विक्लवस्य भावः तल् टाप्-त्व) व्याडुप, अमराट, गाभरापशुविक्लित्ति स्त्री. (वि + क्लिद् + क्तिन्) ४१ जने ते ना संयोगथी शिथिल थवं ते, नरम यवु, ३धाई ४. विक्लिद्यमान त्रि. (वि-क्लिद् + शानच् ) भीनुं ययेसुं, આર્દ્ર થયેલું. fafama fa. (fa+fac+), 21, Í. विक्लिष्ट त्रि. (वि + क्लिश् + क्त) दु:जी, घायल थयेल. विक्षत त्रि. (वि + क्षण+क्त) घायस, यीरीने अलग उरेस, आघात पाभेल. विक्षाव पुं. (वि + क्षु+घञ्) शब्द, अवा, जांसी वगेरेथी शब्दरत्नमहोदधिः । થતો અવાજ. विक्षिपत् त्रि. (वि + क्षिप् + शतृ) तुं, उतुं. fafera f. (fa+f&14+) 3, 63134, Auig, દૂર કરેલું. યોગશાસ્ત્ર પ્રસિદ્ધ ચિત્તની એક ભૂમિ. विक्षीण त्रि. (वि+क्षी+क्त) नाश पाभेल, क्षीएए थयेसुं. विक्षीणक (पुं.) शिवना सेवडोनो अग्रणी, हेवसला. विक्षीर पुं. (विशिष्टं क्षीरमस्य ) खडडानुं आउ. (त्रि.विगतं क्षीरं यस्य) दूध विनानी गाय. विक्षेप पुं. (वि + क्षिप् + घञ्) ३४वुं ते लाङ्गूलविक्षेप विसर्पिशोभंः-कुमा० १।१३। उडाउनुं ते, विजेवुं ते, हूर डवु ते, त्याग, प्रेरणा, प्रेते, स्त्रीखोनो એક સાત્ત્વિક અલંકાર, કથા વિચ્છેદરૂપ એક નિગ્રહ, विक्षेपण क. (वि+क्षिप्+भावे ल्युट् ) ६२ ४२, ३४ ते, उठाव, त्याग, प्रेतुं ते, व्याडुसता. विक्षेपशक्ति स्त्री. (विक्षेपजनिका शक्तिः) वेहान्त प्रसिद्ध અવિદ્યાની એક શક્તિ. हासवं ते, खांहोसन, विक्षोभ पुं. (वि + क्षुभ्+घञ्) जणलणार, संघर्ष. विखु, विख्य, विखु, विखू, विग्र त्रि. (विगता नासिका यस्य खादेशः / खुगदेश: ख्यादेशः खुरादेश:खूरादेशः ग्रादेशः ) ना वगरनुं, नहटुं farafusa fa. (fa+g+F) Hil, geg, vila. विखनस् (पुं.) ब्रह्महेव "विखनसार्थितो विश्वगुप्तये" - श्रीमद्भाग० । विखानस् (पुं.) खेड प्रहारनो यति विखासा (स्त्री.) शुभ विखुर पुं. (विखु+रा+क) राक्षस यो२. विखुरी स्त्री. (विखुर + स्त्रियां जाति ङीष् ) राक्षसी. Jain Education International १८७१ विख्यात त्रि. (विशेषेण ख्यातः, वि+ख्या + क्त) प्रसिद्ध, प्रख्यात - चन्द्रवर्मेति विख्यातः कम्बोजानां नराधिपःमहा० १ । ६७ । ३२ । नाभीयुं. विख्याति स्त्री. (वि + ख्या + भावे क्तिन्) प्रज्याति, नामांडितपशु, प्रसिद्धि. विख्यापन न. (वि+ख्या + णिच् + ल्युट् ) प्रसिद्ध ते वएर्शन, व्याख्यान. विगणन न. ( विशेषेण गणनम्, गण् + ल्युट् ) गारावु ते, विचार ते, वियारविनिमय- सम्माननोत्सञ्जनाचार्य करणज्ञानभृतिविगणनव्ययेषु नियःपाणिनिः १ | ३ | ३६ | -विगणनं ऋणादेर्नियतनम्काशिका, २४ २६ बुं, विशेष गातरी. विगणित त्रि. (वि + गण् + क्त) गणेसुं वियारेस, ४२४ अहा उरेल. विगत त्रि. (वि + गम् + क्त) भरेयुं, दूर थयेस विगततिमिरपङ्कं पश्यति व्योम यावत्- शिशु० ११ ।२६ । प्रभाहरहित, गयेस. (न. वेः पक्षिणो गतं गतिः) પક્ષીની ગતિ. विगतकल्मष त्रि. (विगतः कल्मषो यस्य) निर्भस, મેલ વિનાનું. विगतज्वर त्रि. (विगतः ज्वरो यस्य) भेनो ताव गयो होय ते. विगतराग त्रि. (विगतः रागो यस्य) नेनो राग गयो होय ते. विगतार्त्तवा स्त्री. (विगतं आर्त्तवं यस्याः ) ४ने जटाव ગયો છે તેવી સ્ત્રી. विगतार्त्ति स्त्री. (विगता आतिः यस्याः) भेनुं दुःख નાશ પામ્યું છે તે. विगन्धक पुं. ( विरुद्धः गन्धो यस्मिन् कप्) गोरियानु 13. विगन्धिका स्त्री. (विरुद्धः गन्धो यस्यां कप्+टाप् अत इत्वम्) संघ वनस्पति. विगम पुं. (वि + गम् +घञ्) नाश, विराम, हूर थवु, परित्याग करणविगमात् मेघ० ५५। अंत- चारुनृत्यविगमे च तन्मुखम् - रघु० १९ । १५ । - इतिविगमःमालवि० ४।२० । विगर पुं. (वि + गृ+अच्) नागो माहास, पवन जा रहेनारो भाएास, पर्वत. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy