SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १८७० शब्दरत्नमहोदधिः। [विकृष्टकाल-विक्लव विकृष्टकाल पुं. (विकृष्टः काल:) Aisi . | विक्रस्त्र पुं. (वि+कस्+रक् अलम्, रेफादेशः) यंद्र. विकेश त्रि. (विगताः केशाः यस्य/विकीर्णाः केशा विक्रान्त न. (वि+क्रम्+भावे क्त) ५२८म, शौर्य, यस्य) शवगरनु, न वाण वापराये होय.. सामथ्य, asia. भलि. विकेशी स्त्री. (विगता: केशा: यस्याः) ३२ वरनी. | विक्रान्ति स्त्री. (वि+क्रम्+भावे क्तिन्) ५२४, अतिशय स्त्री, शिवनी. पृथ्वी३५. पत्नी- सूर्यादीनामिमाः पन्यो સામર્થ્ય, ઘોડાની એક જાતની ગતિ. रुद्राद्यैर्नामभि: सह-मार्कण्डेयपु० । ५८वता. विक्रान्तृ त्रि. (वि+क्रम्+तृच्) ५२८34. ४२॥२, शूरवी२. विकोक (पुं.) वृत्रासुरनो पुत्र. -कल्किः कोकविकोकाभ्यां विक्रिया स्त्री. (वि+कृ-भावे श+टाप्) वि२५श्वितन गदापाणियुधां पतिः-कल्किपु० २१. अ० । - "प्रयत्नसंस्तभितविक्रियाणां कथंचिदाशा मनसां विकोष(श) त्रि., पुं. (विगतः कोषो(शो) यस्य) मुख्यु, बभूवुः' - कुमारसं० । -श्मश्रुप्रवृद्धिजनितानभ्यान वगरनु, मुली तरवार. विक्क, विक्कु पुं. (विक् इति कायति शब्दायते, के+क) नविक्रियान्-रघु० १३।७१। ४४३५मा २3. वस्तुनु ३५i j, -अथ तेन निगृह्य विक्रियामभिशप्तः __हाथीनु अय्यु. विक्रम पुं. (विशेषेण क्रामतीति, वि+क्रम्+अच्) वि, फलमेतदन्वभूत्-कुमा० ४।४१। अध. साधो ! ५२॥म, सामथ्र्य -अनुत्सेकः खलु विक्रमालङ्कारः प्रकोपितस्यापि मनो नायाति विक्रियाम्-सुभा० । - विक्रम० ११ - अन्योऽन्यदर्शनप्राप्तविक्रमावसरं चिरात् लिङ्गैर्मुदः संवृतविक्रियास्ते-रघु० ७।४०। ५२७ रघु० १२।८७। यिनीना प्रसिद्ध विभाहित्य सम, विरुद्ध म.. २८%1- रत्नानि वै वररुचिर्नव विक्रमस्य-नवरत्नश्लोकः विक्रियासम्प्रदान न. (विक्रीय न सम्प्रदानं क्षेत्रे यत्र) (पुं. वि+कम्+भावे घञ्) माग, यास, पni અઢાર વિવાદ પૈકી એક વિવાદ. (જેમાં પુણ્ય વસ્તુ भ२ai. (पुं. वि+कम+करणे घञ्) ५०, शौयातिशय. વેચવાની ન હોય.) (पुं.) 16 वर्षी पै.४ी. साठ वर्ष. विक्रियोपमा स्त्री. (विक्रियाया उपमा) १४. वि. विक्रमण न. (वि+क्रम्+ भावे ल्युट) मीरा, ५nai विस मानो मे मेह. २i, विष्नु - छलयसि विक्रमणे विक्रीडित न. (वि+क्रीड्+क्त) मेस, २भत. वलिमद्भुतवामन ! -गीतगो० १। ५२।5. ४२j. विक्रीत त्रि. (वि+की+क्त) वये. विक्रमसेन, विक्रमादित्य, विक्रमार्क पुं. (विक्रमयुक्ता विक्रीय अव्य. (वि+की+सम्बन्धार्थे य) वयाने. सेना यस्य/विक्रमेण आदित्य इव/विक्रमेण अर्क विक्रुष्ट (भृतहत- वि+क्रश्+क्त) सूम 43वी, भ६६ झ्य) विभाहित्य. २% -वर्षे श्रुतिस्मृतिविचार- __ भाटे यास. 43वी, निय, २... विकाररम्ये, श्रीभारते खधृति (१८०)सम्मितदेशपीठे । विक्रेय त्रि. (वि+की+यत्) यवा योग्य. मतोऽधुना कृतिरियं सति मालवेन्द्रे श्रीविक्रमार्के विक्रोशन न. (वि+क्रुश+ल्युट) दुः५५ ७८२७. नृपराजवरे समासीत्- ज्योतिर्विदाभरणसमाप्तौ મોટેથી ચીસ પાડવી તે, ગાળ વગેરેથી નિન્દા કરવી. श्रीकालिदासः । विक्रोष्ट्र त्रि. (वि+ क्रुश्+तृच्) हेना२, निना२, विक्रमार्जित त्रि. (विक्रमेण अर्जितम्) ५२४मथी. मेणवेल. મોટેથી ચીસ પાડનાર. विक्रमिन्, विक्रान्त पुं. (विक्रम+अस्त्यर्थे इनि/ विक्लव त्रि. (वि+क्लु+अच्) भागव्याधुण थयेj, . वि+क्रम्+क्त) सिंह, वि. (त्रि.) ५२८3भी... विक्रय पुं., विक्रयण न. (वि+की+अच्/वि+की+भावे प्रस्थानविक्लवगतेरवलम्बनार्था- शाकुं० ५।३। म ___ ल्युट्) वेय, वेया५५-५.४२.. थये- "तोयोत्सर्गस्तनितमुखरो मास्म भूविक्लवास्ताः" विक्रयानुशय पुं. (विक्रयस्य अनुशयः पश्चात्तापः) - मेघदूते । -आचकाङ्क्ष घनशब्दविक्लवाःવેચાણનો પશ્ચાત્તાપ, વેચાણ નિમિત્ત એક વિવાહ. रघु० १९।३८ । (पुं. वि+क्लु+भावे अप) व्याण, विक्रयिक, विक्रयिन्, विक्रायक, विक्रेतृ त्रि. (विक्रयः सम२॥2, अथि४२- मृगया विक्लवं चेतः-शाकुं० २। अस्त्यस्य ठन्/वि+की+ताच्छील्ये इनि/वि+की+ | -नूनं सहायेन वियोगविक्लवा पुरः पुरस्त्रीरपि निर्ययौ ण्वुल्/वि+की+तृच्) वेयनार, वेया४२ २. तदा-शिशु० १२।६३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy