SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८६४ शब्दरत्नमहोदधिः। -वासन वाश् (दिवा. आत्म. सेट्-वाश्यते) ५क्षा स.२मो सवा | वाष्पक पुं., वाष्पिका, वाष्पी स्त्री. (वाष्प+संज्ञायां ४२वी- तां श्रिताः प्रतिभयं ववाशिरे-रघु० ११।६१। कन्/वाष्प+स्वार्थे क+टाप् अत इत्वम्/वाष्प+गौरा. अक. पोसावj -सक. । ङीष्) मे तन .. वाशन न. (वाश्+ भावे ल्युट) पक्षी. स२५ो सवा४ | वास् (चु. उभ. स. सेट-वासयति-ते) सुगन्धी ४२. २वो ते, बोसाव. वासिताननविशेषितगन्धा-किरा० ९८०। वाशर, वासर पुं. न. (वासर+पृषो./वासयति, | प्रगटितपटवास्त्रैर्वासयन् काननानि-गीत० १। मसाथी. वस्+णिच्+उणा. अरे) हवस.. मिश्र ४२, ४२१॥ ४२.. वाशा, वाशिका, वासका स्त्री. (वां कासगतिं श्यति, | वास पुं. (वस्-निवासे आच्छादने वा आधारकर्मादौ शो+क टाप्/वाशा+स्वार्थे कन्+टाप् अत इत्वम्। घ) २३, २8811, ५२. -उत्तिष्ठोत्तिष्ठ भद्रं ते वासक स्त्रिजां टाप्) सरसो. वनस्पति. | विषादं मा कृथाः शुभे । एवंविधेषु वासेषु भयमस्ति वाशित न. (वाश्+भावे क्त) लोसावते, ते ते, वरानने ! -हरिवंशे १७४।३४ । वास, वस्त्र, मरऽसौ. ५क्षामोमे २०६ ७२वो ते- आर्त्तप्रलापान मा तात ! वासक पुं. (वास्+ण्वुल्) सरसो, आयर्नु, . . सलिलस्थः प्रभाषिथा: । नैतन्मनसि मे राजन् ! वासकर्णी स्त्री. (वासं देववासं कर्णयत्यत्र, कर्ण+आधारे वाशितं शकुनेरिव-महा० ९।३१।५३ । ___ अच्+गौरा. ङीष्) यश .. (त्रि. वाश+कर्मणि क्त) जोरावस, तेरावेत. वासकसज्जा, वासज्जा स्त्री. (वासके प्रियसमागमवासरे (त्रि. धातूनामनेकार्थत्वात्, वाश् सुरभीकरणे+क्त) सज्जति सज्ज्+अच्+टाप् यद्वा वासवेश्म सज्जयति ખુશબોદાર- સુગન્ધવાળું કરેલ. सज्जि+अण्+टाप्/वासे प्रियसमागमवासरे सज्जा) वाशिता, वासिता स्त्री. (वाश्+क्त+टाप्/वस्+णिच्+ साहित्य प्रसिद्ध मे. नायिst- "कुरुते मण्डनं या क+टाप्) , ४२ स्त्री- "अभ्यपद्यत स तु सज्जिते वासवेश्मनि । सा तु वासकसज्जा वाशितासखः पुष्पिताः कमलिनीरिव द्विपः" -रघौ० । । स्यात् विदितप्रिय संगमा-सा० द० १२० । वाशिष्ठ न. (वशिष्ठस्येदं अण् तेन प्रोक्तं वा अण्) वासगृह, वासौकस् न. (वासयोग्यं गृहम्/वासाय ओकः वसिष्ठ २येj, मे. 6५५२।९।- लोमशस्तस्य तान् __ स्थानम्) २३वानु, घर, मध्य पृ. सर्वानाचख्यौ तत्र तापसान् । भृगूनङ्गिरसश्चैव वासत पुं. (वास्+अतच्) गधे.. वासिष्ठानथ काश्यपान्-महा० ३।११५।२। -माहेश्वरं वासती स्त्री. (वासतये+स्त्रियां जाति. ङीष) राधे.. भागवतं वाशिष्ठं च सविस्तरम् -देवीभाग० १।३।१६। वासतेय त्रि. (वसतये हितं, ढक्) २34 दाय, वास. वसिष्ठन योगशास्त्र (त्रि. वशिष्ठस्येदं, वशिष्ठ+अण) १२वा योग्य- वनेषु वासतेयेषु निवसन् पर्णसंस्तरः । વસિષ્ઠનું, વસિષ્ઠ સંબંધી. वाशिष्ठ, वाशिष्ठी त्रि. (वशिष्ठ+अण्/वशिष्ठस्येयं, __ शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे-भट्टिः ४।८ । वशिष्ठ+ङीप्) गोमती नही.. वासतेयी स्त्री. (वसतये हिता, ढक्+डीप्) २रात्रि, ५६२. वाशी (स्त्री.) बूम, ना. वासन न. (वास्+ल्युट) सुगन्धवाणु, ४२, धूप. हेवी, वाशीमत् त्रि. (वाशी+अस्त्यर्थे मतुप्) भूम पाउतुं, वास.५५, ४५, वासस्थान, मुडाम. ____ ठना ४२. (न. वस्+णि+ल्युट) निक्षेपने भाटे ४२.ओई वस्तु वाशुरा स्त्री. (वाश+ उरच्+टाप्) त्रि. ४२ जी. सी.स. १२९, पात्र- वासनं निक्षेपाधा वाश्र न. (वश्+रक्) घर, यौटुं. (पुं.) हिवस, हिन. भूतं संपुटादिकं समुद्रं ग्रन्थ्यादियुतम्-याज्ञ० २।६५ । वाकल (त्रि.) मो. (पुं.) शूरवीर, योद्धो. ३. ते, भूजवा-स्थापकानो साधार. वाष्प पुं. (वाधते इति, बाध्-लोडने+उणा. पप्रत्ययः वासना स्त्री. (वासयति कर्मणा योजयति जीवमनांसि, धस्य षत्वं निपा.) 6ता- निश्वासबाष्पापगमात् वासि+युच्+टाप्) प्रत्याश!- शाब्दस्य हि ब्रह्मण प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः-रघु० ७।६८। । एष पन्था यन्नामभिर्ध्यायति धीरपार्थः परिभ्रमंस्तत्र न अंशनिषण्णमुखी सा स्नपयसि बाष्येण मम पृष्ठम् विन्दतेऽर्थान् मायामये वासनया शयाने-भाग० २।२।२। आर्यास० ३९४ । २मी, सोएं, भासु.. જ્ઞાન, સ્મરણ હેતુ સંસ્કાર, સુગન્ધવાળું કરવું, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy