SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ वार्षुक-वावृत्त] शब्दरत्नमहोदधिः। १८६३ वार्षुक त्रि. (वृष्+उकञ्) ७izतुं, मीनू ४२तुं, १२सतुं. | वालुकी स्त्री. (वल्+उक्+ङीष् नुम्) . तनी वार्ष्णेय पुं. त्रि. (वृष्णेोत्रापत्यं ठक्) श्रीकृष्णा वृष्णिाना 13.. मi 6त्पन्न ये- "स्त्रीषु दुष्टासु वार्ष्णेय ! | वालूक पुं. (बाल+ऊक) . स्थावर २. जायते वर्णशंकर:-श्रीमद्भा० । वालेय पुं. (वलेरपत्यं बलथे हितं वा ढक् बवयोरभेदात्) वार्हत न. (वृहत्याः फलम् अण् तस्य न लुक्) पृडती रासम-राधे.. __-मोशगानु, ३५. वालेया स्त्री. (वालेय+स्त्रियां टाप्) राधे... वार्हद्रथ, वार्हद्रथि पुं. (वृहद्रथस्यापत्यमण/वृहद्रथस्यापत्यं वाल्क, वाल्कल न. (वल्केन निर्वृत्तमण/वल्कलेन पक्षे इञ्) द्रथ. २५%ानो पुत्र ४२।संघ. २0%0 - निर्वृत्तं अण्) छाउनी. सी. बनेडं वस्त्रकंस: कुजोऽथ यवनेन्द्रसुतश्च केशी वार्हद्रथो तथैबाजाविकं हत्वा वस्त्रं क्षौमं च जायते । कार्यासिके वकवकीखरशाल्वमुख्याः - देवीभाग० ४।११।१६। हृते क्रौञ्चो वाल्कहर्ता बकस्तथा-मार्कण्डेये १५।२८ । (त्रि. वृहद्रथस्येदं, वृहद्रथ+अण) पृष्द्रय. २५%ानु, ते. वाल्कली स्त्री. (वल्कल+अण्+ङीप्) मे तनी २0% संबंधा. महिस वार्हस्पत, वार्हस्पत्य त्रि. (वृहस्पतेरिदं, वृहस्पति-अण्) स्पतिर्नु, स्पति. संधी. (न. बृहस्पतेरिदं वाल्मिकि, वाल्मीक, वाल्मीकी पुं. (वल्मीके भवः वृहस्पतिदेवताऽस्य वा अण) वृहस्पति नो हेव.छ __इञ् पृषो./वल्मीके भवः अण्/वल्मीके भवः, તેવું હવિષ, પુષ્ય નક્ષત્ર, બૃહસ્પતિનું નીતિશાસ્ત્ર, वल्मीक+इञ्) रामायग्रन्थन Sal, . नमना बौद्धाम. (पुं. वृहस्पति+अण) यावा. से मुनि- रावणान्तकरो राजा रघूणां वंशवर्धनः । वार्हस्पत्य पुं. (वृहस्पतिना प्रोक्तमधीते पत्यन्तत्वात् वाल्मीकिर्यस्य भार्गवसत्तमः-मात्स्ये १२. अ० । - यक्) याals (त्रि. वृहस्पतेरिदं, यक्) पृडस्पतिर्नु, जाते जगति चरितं चक्रे वाल्मीको कविरित्यस्पति संoil. (न. बृहस्पतिना प्रोक्तं यक्) भिधाऽभवत । कवी इति ततो व्यासे कवयस्त्वयि બૃહસ્પતિએ કહેલું નીતિશાસ્ત્ર, બૃહસ્પતિ પ્રણીત दण्डिनि ।। બૌદ્ધગમ. वाल्लभ्य न. (वल्लभ+ष्यञ्) वयमप, प्रिय. डीवानो वाल, वालक पुं. (वाल+वबयोरभेदात्/बाल+स्वार्थे भाव. __ क बस्य वः) 43, 4m, वास.. वाह्निक, वाह्रीक पुं. ब. (बलि+स्वार्थे ठञ्/ वालधि पुं. (वाला धीयन्तेऽत्र, धा+आधारे कि बस्य ___ बाहिलकपृषो. दीर्घः) ते. नामे मे. शि. व) ५९. वावदूक त्रि. (वद्-यङलुक् ऊकञ्) नई पोसवाना वालपाश्या स्त्री. (बालस्य केशस्य समीपस्था पाश्या स्वभाववाणी-वायाम- अमृतस्यावमन्तारो वक्तारो बस्य वः) वाण.ial माटे मोतीनी से., ami जनसंसदि । चरन्ति वसुधां कृत्स्ना वावदूका बहुश्रुताःપાશનો સમૂહ. महा० १२।१९।२४। वालव पुं. (वल्+घञ्, वालश्चलनं वाति गच्छति वा+क) योतिषशास्त्र. प्रसिद्ध में. ४२५५- उदारबुद्धिर्बलवान् वावदूकता स्त्री., वावदूकत्व न. (वावदूकस्य भावः मनुष्यश्चेद् बालवाख्ये जननं हि यस्य-कोष्ठीप्रदीपे । तल टाप्-त्व) वायाण, बहु जोडा. वालि, वालिन् पुं. (बाले केशे जातः इञ् बस्य वः/ वावय पं. (वय-यङ्लुक्-अच्) मे. तनी तुलसी.. बाल: उत्पत्तिस्थानत्वेनास्त्यस्य इनि) वादी वान२२।१४, वावहि त्रि. (वह+यङ्लुक इञ्) अत्यन्त. भUR 6413॥२. જે એના નાના ભાઈ સુગ્રીવની ઇચ્છા મુજબ રામે वावुट (पुं.) नाच, 11. તેનો વધ કર્યો હતો. वावृत् (दिवा. आ. स. सेट्-वावृत्यते) H४, समस्त वालुका स्त्री. (बल+उण+स्वार्थे क+टाप) ३ती- २- "ततो वावृत्यमानाऽसौ रामशालां न्यवेक्षत" अकृतज्ञस्योपकृतं वालुकास्विव मूत्रितम्-सुभा० । । -भट्टि० ४।२०। वालकाप्रभा स्त्री. (वालुकानां प्रभा यस्याम) ते. नाम वावृत्त त्रि. (वावृत्+कर्मणि क्त) ५सं. २, यूंटी ત્રીજી નરક પૃથ્વી. ढे, स्वीरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy