SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ वाप-वामी शब्दरत्नमहोदधिः। १८५७ वाप पुं. (वप्+घञ्) aj, j, भूउ, क्षेत्र. । वामनिका स्त्री. (वामनी+टाप्+कन्+टाप् हस्वः) 8onel वापदण्ड पुं. (उप्यतेऽनेन, वप्+करणे घञ्, वापश्चासौ ___दण्डश्च) 4॥४२र्नु, १५वानु, साधन-वेमा वामनीकृत न. (वामन+च्चि+कृ+ल्युट) 80nej. ४२j, वापित त्रि. (वप्+णिच्+क्त) वास, भूउस. (न. टू ४२८. वप्+णिच्+क्त) . तनु धान्य. वामनीभवन न. (वामन+च्चि+भू+ल्युट्) नया ५j, वापि, वापी स्त्री. (उप्यते पद्मादिकमस्यां, वप+इञ्/ टूथ, 8lugu य. वापि+स्त्रियां वा ङीप्) पाव, ४२00 ४ाशय- वामनीभूत त्रि. (वामन+च्चि+भू+क्त) नीयुं थयेट, वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा - टूथये, 8j. ययेद. मेघ०७६ । वामलूर पुं. (वामं लुनाति, लू+रक्) २।३32. वापीह पुं. (वापी तत्रस्थलजलं जहाति, हा+क) यात वामलोचन त्रि. (वामे सुन्दरे लोचने यस्य) सुं८२ पक्षी-अपैयो. નેત્રવાળું. वापीही स्त्री. (वापीह+स्त्रियां जाति, ङीष्) यात वामलोचना, वामाक्षी स्त्री. (वामे लोचने यस्याः/वामे पक्षिी . मनोहरे अक्षिणी यस्याः षच्+ङीष्) सुं६२ नेत्रवाणी वाप्य त्रि. (वाप्यां भवः यत्) वाम थना२, स्त्री- "दृशा दग्धं मनसिजं जीवयन्ति दशैव या । (त्रि. वप्+कर्मणि ण्यत्) वाचवा योग्य, वा योग्य विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः". (न.) दुष्ट नमन, औषध. काव्य १०. । वाम न. (वा+मन्) घन, अj शरी२- विलोचनं दक्षिण वामवेध पुं. (वामः प्रतिकूलो वेधः) योतिषप्रसिद्ध मञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा-रघु० ७८। એક યોગ. मे २us (पुं. वा+मन्) म.व, मडाव, मां वामा स्री. (वमति सौन्दर्यं इति, वम्+ अण्+टाप, यद्वा મત્સ્ય-માંસ-મદિરા-મૈથુન અને મુદ્રા એ પાંચ પ્રકારનું वमति प्रतिकूलमेवार्वं कथयति वा) हुवी , ४२६ ખાવાપીવા વગેરેનું આચરણ ચાલે છે એવો એક स्त्री, पक्षी, सरस्वती. धर्म, क्षियार्थी मिन मा, वाममा (त्रि. वमति वामाङ्गीकृत त्रि. (वामाङ्ग+च्चि+कृ+क्त) अब अंगे वम्यते वा, वम+ण: यद्वा वातीति. वा+मन) भनी २ ३. सुं६२ - “वामश्चायं नदति मधुरं चातकस्ते सगन्धः" | वामाचार पुं. (वामः वेदादिविरुद्धः आचारः) २.स्त्र વિરુદ્ધ આચાર, તંત્રશાસ્ત્ર પ્રસિદ્ધ મધ-માંસ સેવનરૂપ मेघदूते ९. । मायार, वाममा वामता स्त्री., वामत्व न. (वामस्य भावः तल्+टाप्-त्व) वामाचारिन् त्रि. (वामाचार+इनि) dila.s, नास्ति, સુંદરતા, મનોહરપણું, અવળાઈ, આડાઈ, પ્રતિકૂલપણું, वाममा. ડાબાપણું, અધમપણું. वामापीडन पुं. (वामं यथा तथा आपीड्यते भूष्यतेऽनेन वामदेव पुं. (वामश्चासौ देवश्च) महाविना में भूति, . ___ आ+पीड+ल्युट) पासुन 13. તે નામના એક ઋષિ. वामावर्त त्रि. (वामेनावर्त्तते, आ+वृत्+अच्) वाम वामन त्रि. (वामयतीति, वम्+णिच्+ल्यु) नीय, Bी, भागवणे भागनार (पुं.) 14. त२३-०.२४ावा वामन- “प्रांशुलभ्ये फले लोभादुबाहुरिव वामनः" शंभ. रघौ० । हूँ - वामनाचिरिव दीपभाजनम्-रघु० १९५१। | वामिका स्त्री. (वामा+स्वार्थे कन् टापि अत इत्वम्) (पुं. वामयति वमति वा मदमिति-वम्+णिच्+ ल्यु) यBिहवी. क्षय. शान२००४, 312 वृक्ष, स्व.ना. वामन वामिल त्रि. (वाम+अस्त्यर्थे स्वार्थे वा इलच्) हमी., सव२- छलयति विक्रमणे बलिमद्भुतवामन । सवणु, सुं६२, भविष्ट, यादus, 542ी. पदनखनीरजनितजनपावन ! केशव ! धृतवामनरूप ! | वामी स्त्री. (वाम+गौरा. ङीष) धो. ग.शियावी. जय जगदीश ! हरे ! - गीत० १। वृत्तिार | 62n. हाथी- अथोष्ट वामीशतवाहितार्थ:એક પંડિત. रघु० ५॥३२॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy