SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८५६ शब्दरत्नमहोदधिः। [वादवादिन्-वान्तिहत् वादवादिन् पुं. (वादे वदति, वद्+णिनि) माईत, | वानर पुं. (वा विकल्पितो नरः यद्वा वानं वने भवं निह. फलादिकं राति, रा+क) id. वादान्य त्रि. (वादान्य एव स्वार्थे अण्) सावत, वानरनाथ, वानरेन्द्र पुं. (वानराणां नाथः/वानराणामिन्द्रः) ___inनो. २५%81, सुश्रीव. वादाम न. (वातममति हिनस्ति अम्+अण् पृषो. तस्य वानरप्रिय पुं. (वानरस्य प्रियः) मे. तनु काउ. दः) महाभ. वानराघात पुं. (वानराणामाघातो यत्र) य२र्नु काउ. वादाल (पु.) २ढावाणु मे . वानरी स्त्री. (वानरस्य प्रियं भक्ष्यत्वात् अण्+डीप् वादि त्रि. (वादयति व्यक्तमुच्चारयति, वद्+णिच् + उणा. __यद्वा वानरस्येयं जाति. ङीष्) diहरी, शुजा _इञ्) विद्वान, दुशण, बुद्धिमान. વનસ્પતિ. वादित्र, वाद्य न. (वाद्+णिच्-उणा. दित्रम्/ वद्+णिच्+ वानल पुं. (वनभावं निबिडतां लाति, ला+क) मे. ___ यत्) वाटु, मृह वगे३ वाय. ___ तनु घास, तुलसीनो छोउ. वादिन् त्रि. (वदति, वद्+णिनि) 4.stu-पोसना२, अथा, वानस्पत्य पु. (वनस्पतेरयं, प्रतिरूपः पुष्पाज्जात43. ७२ना२. फलत्वात्) पुष्पमाथा इणवाणु थनl२ मivो क३ वादिर पुं. (वद्+णिच्+किरच्) में त.k, 3. 3. वादिश पुं. (वाद+इशच्) विद्वान, सु, सयु वानायु पुं. (वनायु+पृषो.) म२५स्तान. हे. भा.स., विद्याव्य.स.न.. वानायुज पुं. (वानायुदेशे जायते, जन्+ड) २५स्तानी. वाद्यनिर्घोष पुं. (वाद्यस्य निर्घोषः) 4 . Aqu४. घोट. वाद्यभाण्ड न. (वाद्यं वादनीयं भाण्डम्) 43वार्नु वानायुजी स्त्री. (वान यु+स्त्रियां जाति. ङीष्) २६२०२du-0. पात्र-मभावगे३. __घो.. वाध् (विघाते, भ्वा. आत्म. सक. सेट-वाधते) दु: वानीर पुं. (वन+ईरन् स्वार्थेऽण्) नेत२- स्मरामि माप, माघ ४२वी, पी. _ वानीरगृहेषु सुप्तः-रघु० १३।३५ । स वृक्ष. वाध पुं., वाधन न., वाधा स्त्री. (वाध्+घञ्/वाध्+ भावे वानीरक पुं. (वानीर इव, इवार्थेऽण्) मुं०४ पास. ल्युट/वाध्+अङ्+टाप्) प्रतिरोध, 42514, माध, वानीरज न. (वानीर+जन्+ड) दुष्ठ-38 औषध. पी31, हु, न्यायप्रसिद्ध में त्वामास- “साध्याभाववत्त्वप्रमाविषयपक्षकत्वम्"-प्राचीनमते । वानेय न. (वने जले भवः ढक्) . तनी सुपित. भोथ, वनमा ४i थनार. वाधूक्य न. (वध्वां साधु यत् कुक् च) वि.aus. वान्धीणस पुं. (वार्धीनस+पृषो.) गेडी नाव.२.. वान्त त्रि. (वम्+कर्मणि क्त) सी.३८., टी. ४३८, બહાર કાઢેલ. वान न. (वन्+घञ्) सूई ३१. (त्रि. वनस्येदं अण्) वनसंबंधी, वनk. (न. वनस्य समूहः अण्) वननो वान्ताद पुं. (वान्तमत्ति, अद्+अण) इतरी. समुहाय. (न. वे-भावकर्मादौ ल्युट) सीव, साही, वान्तादी स्त्री. (वान्ताद+स्त्रियां जाति. ङीष्) दूत. (न. वा-भावादौ ल्युट) ४ त, गति, ulli वान्ति स्त्री. (वम्+क्तिन्) a.टी, ओ तदुरती वानी. २, सुरंग, सुगन्ध, सुवास, त५जीर, ___ "वान्तिरुल्लेखनं छदिर्वमनं वमयुर्वमिः"-रत्नमाला । ઘરની ભીતમાંનું છિદ્ર. वान्तिकर, वान्तिकृत्) त्रि. (वान्ति करोति, कृ+अच्/ वानदण्ड पुं. (वापस्य दण्डः) 45२y, qquk साधन वान्ति करोति, कृ+क्विप् तुक् च) सी. ४२८२. भा. वान्तिद त्रि. (वान्ति ददाति, दा+क) Bazi 5२२वना२ वानप्रस्थ (वाने वनसमूहे प्रतिष्ठति, स्था+क) पर्नु व वगेरे. 3, मधुवृक्ष (पुं. वनप्रस्थ एव स्वार्थे अण) वान्तिदा स्त्री. (वान्ति छदि ददाति, दा+क+टाप्) वानप्रस्थाश्रम ४ो स्वीयो डोय. ते- “तपसा 58 वृक्ष. कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । संन्यासीह स | वान्तिहत् पु. (वान्ति वमन हरति, ह+क्विप् तुक्) विज्ञेयो वानप्रस्थाश्रमे स्थितः" ।। ते नामनी साश्रम. | Glal दूर ३२८२ . 913. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy