SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १७९४ शब्दरत्नमहोदधिः। [रोचनिका-रोमकूप रोचनिका स्त्री. (रौचनैव, रोचना+स्वार्थे कन् टाप् | रोध न. रोधक पुं. (रुध्यतेऽनेन, रुध+बाहु. रन्) __ अत इत्वम्) शुंडाशयन, वंशलोयन. अ५२, ५५. (पुं. रोध्र+स्वार्थे क) सोधरनु, वृक्ष रोचनी स्त्री. (रोचयति, रुच्+कर्त्तरि ल्युट गौरा. ङीष्) -मधूच्छिष्टं समधुकं रोधं सर्जरसं तथा-सुश्रुते । भ७सी., रायना, भामणी, शुंडायन, घाणु / रोधपुष्प पुं. (रोध्रस्येव पुष्पमस्य) मान जाउ. नसोत२, 3 गन्धद्रव्य. रोधपुष्पिणी स्त्री. (रोध्र इव पुष्ष्यति, पुष्प्+णिनि + ङीप्) रोचमान त्रि. (रुच्+शानच्) हीयतुं, प्राश, यियुदत. धावडीनु ॐ3. पं. (रुच+शानच्) धो.नी. 13 २३j dili, . | रोधशक्र (पं.) तनो भात. श्रीवृक्षो हृदयावर्तो रोचमानो गलोद्भवः-त्रिकाण्डशेषः । । रोप पुं. (रुह्+णिच्-हस्य प: कर्मणि अच्) , रोचिष्णु त्रि. (रुच्+इष्णुच्) प्रशमान, ते४२वी -सुगन्धि रोप, वाब. (न. रुह्+णिच्+अच्) छे, छिद्र, दीपनं हृद्यं रोचिष्णु कृमिनाशनम्-सुश्रुते १।४५। बाई. रोचिस् न. (रुच्+इसुन्) ते४, uन्ति, -रथाङ्गपाणे: पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे शिशु० रोपक त्रि. (रुह+णिच्+ण्वुल् हस्य पः) २५नार, वाचना२. १।२१। रोची स्त्री. (रुच्+अच्+ङीष्) हिलमोचिका २०६ हुमो. रोपण न. (रुह्+णिच्-हस्य पः ल्युट) रोj, वापj, रोच्य त्रि. (रुच्+ण्यत्) प्रशवा योग्य, प्रीतिन विषय. 64 २ . सन्धिसंश्लेषणस्नेहनरोपणपूरणरोटिका स्त्री. (रुट्+ण्वुल्+टाप्) 20.. वलल्थैर्यकृत्श्लेष्मा पञ्चधा प्रविक्त उदयकर्मानुग्रहं रोड् (भ्वा. प. स. सेट-ोडति) मना६२ ४२व. करोति-सुश्रुते १।१५। 3 तनु, ४ -रोपणं रोदन न. (रुद्+भावकरणादौ ल्युट्) रोj, २७j - रसकं पिष्ट्वा सम्यक् संप्लाव्य वारिणा । गृह्णीयात् दुर्बलस्य बलं राजा बालानां रोदनं बलम् - तज्जलं सर्वं त्यजेच्चूर्णमधोगतम्-भावप्र० । चाणक्यशतके ६२ । मांसु (न. रूप+ ल्युट) मोड ५मावी, अन्यथा वस्तुनु रोदनिका स्त्री. (रुद्+ल्युट्-संज्ञा. कन्+टाप् अत इत्वम्) અન્યથા જ્ઞાન સ્થાપવું, મૂકવું. એક જાતનું ઘાસ. रोपणीवर्ति (स्त्री.) में नेत्र४. वी. रोदनी स्त्री. (रुद्+करणे ल्युट+डीप्) घमासो वनस्पति. रोपित त्रि. (रुह+णिच्-हस्य पः क्त) रोपेस, वास, रोदस् न. (रुद्+असुन्) स्वा, भूमि -"रामाकर्षण- __ मूडे, स्थापेस, भारोपेल. ___ भग्नकार्मुकभुवा ध्वनेन रोदोरुधा"-रामा० । रोम (पुं.) छिद्र, वाई, (न.) , सुटुं द्वौ चास्य रोदसी स्त्री. द्वि. व. (रुद+असन+ङीष) साश । पिण्डावधरेण कण्ठादजातरोमो सुमनोहरौ चसने पृथ्वी -द्याव पृथिव्यौ रोदस्यौ रोदसी रोदसीति महा० ३।११२।३। रोम श२. च-भरतधृत कोषः । प्रसूरश्चापि भूद्यावौ रोदस्यौ | रोमक न. (रोमेव निबिडं कायति, कै+क) रोम रोदसी च-अमर० ३।३।२२८ । (स्त्री.) पृथ्वी. देशविशेष -और्णीकानन्तवासांश्च रोमकान् पुरुषारोदिका स्त्री. (रोदन+ठञ्+टाप) व नामे वनस्पति. दकान्- महा० २।५०।१५। 3 तनु, सवा, रोध पुं. (रुध+भावकरणादौ घञ्) २.j, 242514g, લોહચુંબક. __42304, धेरो, नहीनो नारी.. रोमकन्द पुं. (रोमयुक्तः कन्दो यस्य) उंगजी. रोधन न. (रुध्+भावे ल्युट) :j, 12514j, 12514. (त्रि. रुणद्धि, रुध्+ ल्यु) 242314न.२, ८२. रोमकपत्तन न. (रोमकाख्यं पत्तनम्) रोम. १२. . (पुं. रुध्+ल्यु) बुधग्रह. लङ्काकुमध्ये यमकोटिरस्यः प्राक् पश्चिमे रोमकपत्तनं रोधवक्रा, रोधोवक्रा स्त्री. (रोधेन तीरेण वक्रा/रोधता च-सिद्धान्तशिरोमणौ गोलकाध्याये । वक्रा) नही. | रोमकर्णक पुं. (रोमयुक्तौ करें यस्य कप्) सससो. रोधस् न. (रुध+असुन) नही वगैरेनी नारी -स रोमकर्णकी स्त्री. (रोमकर्णक+स्त्रियां ङीष्) स.स.सी. नर्मदारोधसि सीकराड्रैर्मरुभिरानतितनक्तमाणे | रोमकूप पुं. (रोम्णां कूप इव) Pailk छिद्र - 'न रघु०५१५२। | रोम-कूपौघमिषादिति"-नैषधम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy