SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ रेवा - रोचना ] रोगपति त्रि. ( रोगाणां पतिः ) ता. रेवा स्त्री. (रेवते उत्प्लुय गच्छति, रेव्+अच्+टाप्) नर्मछा नही -'रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् ' - मेघदूते २० । हुगहिवी - रेवा तु नर्मदा देवी नदी वा रेवती मता अतिखण्डनबन्धा या लोके देवी प्रकीर्तिता - देवीपु. ४५ अ० | अमहेवनी पत्नी, गणीनुं झाड. रोगभू स्त्री रोगायतन न ( रोगाणां भूः / रोगस्य आयनतम् ) शरीर. | रोगराज पुं. ( रोगाणां राजा टच् समा) क्षयरोग. रोगलक्षण न. ( रोगस्य लक्षणम्) व्याधिनुं लक्ष - निधान.. रेषु (भ्वा. आ. अ. सेट-रेषते) घोडानी शब्६ ४२वो, रोगशान्ति स्त्री. (रोगस्य शान्तिः) रोगनी शान्ति. रोगशिला स्त्री. (रोगाय रोगनिवृत्तये शिला) भएासीस. रोगहन्, रोगहर, रोगहर्तृ, रोगहारिन्, रोगान्तक (पुं. रोगं हन्ति, हन् + क्विप्/रोगं हरति ह + अच् / रोगं हरति ह + तृच् / रोग हरति, ह + णिनि / रोगस्य अन्तकः) वैद्य, डोक्टर, हडीम. (त्रि. रोगं हरति शब्दरत्नमहोदधिः । हाहा. रेषण, रेषित न. (रेष्+भावे ल्युट् / रेष् +कर्मणि क्त) सरसाट, (त्रि .) शहएस. रेष्ट्र त्रि. (रेष्+तृच्) नुसान डरनार, अपार ४२नार. रै (भ्वा. प. अ. अनिट् - रायति) अवा-शब्६ ४२वो.. रै पुं. (रा+डै) धन - आत्मानमनुं ये चेह ये रायः पशवो गृहाः - भाग ० ३ । २५ । ३८ | शब्द, सोनुं. रैत्य त्रि. (रीतेः पित्तलस्य विकारः, रीति + ण्यत्) पित्तमनुं પિત્તળ સંબંધી रैवत पुं. (रेवत्या नद्या अदूरो देश: अच्) गिरनार पर्वत, खेड आउ, शिव खेड हैत्य, पांयमी भनु, शनैश्वर अह - अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः महा० ३ । २२९ । २९ । रैवतक पुं. ( रैवत एव स्वार्थे क) रैवत पर्वत, गिरनार - ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ महा० १।२२० ।१ । (न. रैवत + संज्ञां कन् ) खेड भतनुं 313. रैवतिक पुं. (रेवत्याः अपत्यं, रेवति + ठक्) रेवतिनो પુત્ર रोक न. ( रू+कन् तस्य नेत्वम्) छिद्र, वहाएा, जाडु. (पुं. रुच्+घञ् नि. कुत्वम्) हीप्ति, ते४, भित खायी जरीहवं. (त्रि. रु+कन् तस्य नेत्वम्) यंयण, पण. रोग पुं. (रुज्+घञ्) व्याधि, रोग - "भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयम्”-भर्तृ॰ । ङ्गुष्ठ औषध. रोगग्रस्त, रोगह, रोगान्वित, रोगिन् त्रि. (रोगेण ग्रस्तः / रोगं हन्ति, हन् +ड/रोगेण अन्वितः / रोग + अस्त्यर्थे इनि, रुज् + घिनुण् वा) रोगी, श्रीभार. रोगघ्न, रोगभाज्, रोगवल्लभ न ( रोगं हन्ति, हन्+टक्/रोगं भजते, भज् + क्विप् / रोगिणां वल्लभं प्रियम्) औषध-हवा, वैद्यशास्त्र, (त्रि.) रोगनी नाश કરનાર. Jain Education International १७९३ अच्) रोगनो नाश २नार औषध वगेरे. रोगार्त्त त्रि. (रोगेण आतः) रोगथी पीडातुं. रोगिणी स्त्री. (रोगित् + स्त्रियां ङीप् ) रोगी स्त्री. रोगितरु पुं. ( रोगिप्रियस्तरुः ) आसोपासव रोगिता स्त्री, रोगित्व न. ( रोगिणः भावः तल्+टाप्त्व) रोगी पशु. रोग्य त्रि. ( रोगाय हितं, रोग + यत्) रोगना हितनुं डुपथ्य वगेरे, रोगनी, रोगसंबंधी. रोचक त्रि. (रोचयति, रुच् + णिच् ण्वुल् ) यिडारड - संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः सुश्रुते । (पुं रुच् + णिच् + ण्वुल् ) लूज, डेज, डुंगणी, यास ઔષધ વગેરે. रोचन पुं. (रुच् + ल्यु रोचयति वा ल्यु) खेड भतनुं शीमजानु आउ, घोणो सरगवो, डुंगणी, छाउम, २४, वृक्ष, गरभाजी, खंडोर वृक्ष, पर्वतविशेष -तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचल:- मार्कण्डेये ५७।१३। (त्रि. रोचयति रुच् + णिच् + ल्यु) रुथि २४. रोचनक, रोचनफल पुं. (रोचनाय रुचिजननाय काय कै+क / रोचनं रुचिकरं फलमस्य) जीभेरानुं झाड, जीभेरुं. रोचनफला स्त्री. (रोचनं रुचिकरं फलमस्याः) थी लडानो વેલો रोचना स्त्री. ( रुच् + ल्यु+टाप्) गोरोयन कर्णौ चर्म च वालांश्च बस्ति स्नायुं च रोचनाम् - मनु० ८।२३४ । रातुं उभज, उत्तम स्त्री, वसुदेवनी पत्नी -पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः- भाग० ९।२४ । ४५ । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy