SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सोनं. रूपतन्मात्र-रेचनक शब्दरत्नमहोदधिः। १७९१ रूपतन्मात्र (न.) Aivयमत. प्रसिद्ध त४५४ाथन मूण | रूषित त्रि. (रूष्+क्त) धूम थी. मिश्र १२८, કારણ એક સૂક્ષ્મભૂત દ્રવ્ય. ५२.येद -यः सुखेनोपधानेषु शेते चन्दनरूषितःरूपतस् अव्य. (रूप+पञ्चम्यर्थे तसिल्) ३५थी, ३५५51. | - रामा० २१४२।१५। थान3 २८, सूj. २६. रूपधारिन्, रूपभृत्, रूपवत्, रूपिन् त्रि. रे अव्य. (रा+के) नाय. वो३२. बारावi all (रूपं धारयति धारि+णिनि/रूपं बिभर्ति, भृ+क्विप् अव्यय. ."रे रे चातक ! सावधानमनसा मित्र ! तुक् च/रूप+अस्त्यर्थे मतुप्/अस्त्यर्थे इनि) ३५वाणु, क्षणं श्रूयताम्"-भर्तृहरिः । संबोधनेऽङ्ग भोः पाट सुं६२, ३j.जीवेश नार न2 वर्ग३ - ततो प्याट् हे है हहोऽरे रेऽपि च हेमचन्द्रः ६।१७३। निर्वेदसंयुक्तो गत्वाश्रमपदं महत् । इरावत्यास्तटे रेक (भ्वा. आत्म. स सेट-रेकते) 30 3२वी.. श्रीमान् रूपधारिणमासदत् -वामनपु० ७६ अ० । - रेक पुं. (रिच्+घञ्) विरेयन, रेय-शुशाला -बस्तिर्वात विकारान् पैत्तान् रेकः कफोद्भवान् वमनम्-वाभटे ४० वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत अ० । शं-संदेड-3. (पुं. रेक्-शङ्गायां+अच्) वै तेजो रूपवत् स्पर्शशब्दवत्-भाग २।५।२७। - संशय, नीय भास, हे.. सत्यवाक् पूजितो वक्ता रूपवाननहङ्कृतः- | रेकणस न. (रिच्+असुन् घिच्च तेन कुत्वम् नुट) महा० ३।४५।१२। रूपनाशन त्रि. (रूपं नाशयति, नश्+णिच्+ल्यु) ३५ने रेका स्त्री. (रेक्+भावे अ+टाप) ist, संटेड, २४. __नाश २०२. (पु.) धु७. रेकी स्त्री. (रेक+स्त्रियां जाति. ङीष) हेडी. रूपयत् त्रि. (रूप+वर्तमाने शतृ) जनावतुं, मवतुं. | रेखा स्त्री. (लिख्+अच् लस्य रः टाप् च) सत्य, थोडं, रूपलावण्य न. (रूपस्य लावण्यम्) सुंदरता, पूबसूरत.. 1542, सामोग-विस्तार, तृप्ति, int. , - रूपशिख न. (रूपयक्ता शिखाऽस्य) थि२. ___ "तथापि तस्याः लावण्यं रेखया किञ्चिदन्वितम् ।" रूपाजीवा स्त्री. (रूपं सौन्दर्यमाजीवो यस्याः) वेश्या - | पंडित, सुभे२ अने. नी. वस्येनु, स्थल. 'रूपाजीवाश्च वादिन्यो वणिजश्च महाधमाः" -रामायणे | रेखागणित न. (रेखायाः गणितं प्रमाणस्वरूपादि यत्र) २३६।३। ते नामे में dिia -तस्य जयसिंहस्य तुष्ट्यै रूपास्त्र पुं. (रूपमेवास्त्रं अस्य) महेव.. रचयति स्फुटम् । द्विजः सम्राड् जगन्नाथो रूपिका स्त्री. (रूपमस्त्यस्य ठन् टाप) घो। मान । रेखागणितमुत्तमम्- रेखागणितस्य परिभाषा । 3 -पललं तिलतैलं च रूपिकायाः पयो गुडः- | रेखापुर न. (भुवो मध्यसूत्रस्थं पुरम्) भने सुमेरुनी सुश्रुते ५।६। મધ્ય પ્રદેશનું એક શહેર. रूष्य न. (रूपाय आहन्यते स्वर्णादि यत्) मा.२ रेखाभूमि स्त्री. (रेखास्थिता भूमिः) is अने. सुभे वो३ मनावा माटे पातुं सोनु ३' - सुवर्णस्य પર્વતની મધ્યમાં રહેલ દેશ. मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं रेचक न. (रेचयति, रिच+णिच्+ण्वुल) अस्ती, पीयडारी, सीसं सीसास्यापि मलं मलम्-महा०५।३९७९। જુલાબ, રેચ, પાતળો થઈ ગુદા દ્વારા નીકળતો મળ (पुं.) नेगी, ४५२, ति वृक्ष, प्राणायामना (न. रूप+स्वार्थे यत्) ३y, 6पमेय. (त्रि. रूप+यत्) म. म. -प्राणस्य शोधयेन्मार्ग पूरककुम्भकरेचकैः भाग० ३।२८।। (त्रि. रिच+णिच्+ण्वुल्) दान रूप्याध्यक्ष पुं. (रूप्येषु अध्यक्षः) ३अथवा ३॥ લાવનાર ઔષધ વગેરે. નાણાંની સંભાળ રાખનાર કામદાર. रेचन न. (रच्+भावे ल्युट्) ३य, geun-रसज्ञानरूवुक पुं. (रूवूक-पृषो.) अनु. 3. वमनार्थमध्यायो रेचनाय च-सुश्रुते १।३। 8061ना रूष (चु. (उभ. स. सेट-रूषयति-ते) धूप कोथी वायने नमाथी महा२. taवो ते. -कुम्भको मेणसे.. ४२, मिश्र ४२. निश्चलश्वासो मुच्यमानस्तु रेचक:-आह्निकाचारतत्त्वम् । रूषक त्रि. (रूष+कञर्थे ण्वुल्) मिश्र ४२८२. रेचनक पुं. (रिच्यतेऽनेन, रिच+ल्युट+संज्ञायां कन) (पुं. रूष्+संज्ञायां कन्) सरसान, 3. पिल्य वृक्ष. सुह२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy