SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १७९० शब्दरत्नमहोदधिः। [रुष-रूपतत्त्व रुष, रुषा, रुष्टि स्त्री. (रुष्+सम्प० क्विप्। रुष्+ | रूढि स्त्री. (रूह+भावकरणादौ क्तिन्) हाथ, ४न्म, ____अङ्+टाप्/ रुष्+क्तिन्) अध, गुस्स.. 6त्पत्ति, enj, प्रसिद्धि, विध्याति, मे.तनी रुषित, रुष्ट त्रि. (रष्+क्त) ५. पामेलो .-तं | शशस्ति -लब्धात्मिका सती रूढिर्भवेद् नागपाशैर्बलिनन्दनो बली जन्तं स्वसैन्यं रुषितो बबन्ध योगापहारिणी । कल्पनीया तु लभते नात्मानं ह-भाग० ६२ अ० । - शिवे रुष्टे गुरौ रुष्टे योगबाधतः- कुमारभट्टकारिका । गुरुनाता न कश्चन-तन्त्रसारः । रूढिशब्द पुं. (रूढेः शब्दः) ३ढिथी मथलोध श६. रुह (भ्वा. प. अ. अनिट् रोहति) उत्पन था, पहा रूप् (चु. उभ. स. सेट-रूपयति-ते) HINथी प्रशित थ, uj. -रोहति जन्तुर्जायते इत्यर्थः । (अधि २j, मभिनय ४२वी, म४५, ३ढियुत ४२. है आ+रुह-अधिरोहति-आरोहति) 6५२ यद, | नि+रूप-निरूपयति प्रमusu gudl. २०३५. वगैरे सारोड ४२ -“कीटोऽपि सुमनः संगादारोहति हवं. सतां शिरः । अश्माऽपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।" (अव+रुह-अव.रोति) तर. रूप न. (रूप्+क भावे अच् वा) स्वभाव, सौन्ध्य -येन भूषितवद् भान्ति तद् रूपमिति कथ्यते(प्र+रुह-प्ररोहति) ng, अंकुर 241. रुह त्रि. (रुह+क) पहा थयेj, enj -बीजकाण्ड उज्ज्वलनीलमणिः । पशु, नाम, २०६, अन्यनी. __ रुहाण्येव प्रताना वल्ल्य एव च-मनु० ११४८। मावृत्ति, दृश्याव्य, नl28 वगेरे, <s, ALt२. . रुहक न. (रुह+संज्ञायां कन्) छिद्र, माई. कुले महति संभूतां हृद्यां रूप. गुणान्विताम्-मनु० रुहा स्त्री. (रह+क+टाप्) धोम-हुवा- सहस्रवीर्यादूर्वा ७७७। घाट, २०६३ धातु- ३५, धोगो कोरे रंग तु मङ्गल्या भार्गवी रुहा-वैद्यकरत्नमालायाम् । देशं रूपं च व्यवहारविधौ स्थितः- मन० ८।४५। रुहिरुहिका स्त्री. (रुह+इन, रुहिरुहिणा पुनः पुनरुद्भवेन એકની સંખ્યાવાળું, બીજગણિતમાં કહેલ અવ્યક્ત कायति, कै+क+टाप) 6361, 6त्सता. રાશિ સાથેની વ્યક્તિ સંખ્યાવાળું, શબ્દાદિ વિષયો रूक्ष् (चुरा. उभ. अ. सेट-रूक्षयति-ते) ४४२ था, पै.डी. से. विषय -चक्षुग्राह्यं भवेद् रूपं द्रव्यादेरुप स्नेड २रित थj -स पुनातु व्रजे यश्च गोरजः लम्भकम् -भाषापरिच्छेदः । (त्रि.) ३५वाणु, धोका पातरूक्षितौ -कीचकयमकम् ।। વગેરે રંગવાળું. रूक्ष त्रि. (रूक्ष्+अच्) सू , स्ने विनानु ऊर्ध्वाङ्गुलिः रूपक न. (रूपयत्यत्र रूपि+ण्वुल) अभिनय प्र६८ स कण्डूयन् धुन्वन् शिरोरुहान्-महा० ११५३।६। में तनुं दृश्याव्य, 023-३५3. मेहो -नाटकमथ 580२. (पुं. रूक्ष्+अच्) 13, में तनुं तृए. प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्करूक्षगन्ध पुं. (रूक्षो गन्धो यस्य) गूगण. वीथ्यः प्रहसनमिति रूपकाणि दश-सा०द० ६. परि०। रूक्षणात्मिका (स्री.) मे तनु धान्य. ३यही मारने में 48 -गुञ्जात्रयस्य मूल्यं रूक्षता स्त्री., रूक्षत्व न. (रूक्षस्य भावः तल+टाप् पञ्चाशद्रूपका गुणयुतस्य- बृहत्संहितायाम् ८१।१२। त्व) दुपा५j, नि:स्ने ५j, ठो२५९j. રૂપિયો, ધોળો વગેરે રંગ, આદર, આકૃતિ, તે નામે रूक्षदर्भ पुं. (रूक्षश्चासौ दर्भश्च) मे तनो ६. रूक्षपत्र पं. (रूक्षं पत्रमस्य) शो28 वृक्ष. में अथासं२. -अभेदो भासते यस्मिन्नुपमानो. रूक्षप्रिय पुं. (रूक्षं प्रीणाति, प्री. अच्) मनामनी पमेययोः। रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथाઔષધિ. काव्यचन्द्रिका । (त्रि. रूपमस्त्यस्य, रूप+कन्) रूढ त्रि. (रूह+कर्मणि क्त) ६. 22j -येन स्त्रियः ३५वाण, मारवाण, भतिवाj -आदिश्यतां च चित्रे संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् - किमालिखामीह रूपकम-कथासरित० ५५।४३ । रघु० ६।४१। प्रसिद्ध थये.j, लागेj. (पुं. रूढिरस्यास्ति (पुं. रूप+स्वार्थे क) ३पियो, घोगो को२ २०.. अच्) ३ढिभा यासेलु, -क्षतात् किल त्रायत इत्युदनः | रूपतत्त्व न. (रूपस्य तत्त्वम्) भूण स्वभाव. -स्याद् क्षत्रस्य शब्दो भुवनेषु रूढः-रघु० २।५३। ३ढिथी. रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं અર્થબોધક વાક્ય. च धर्मसों निसर्गवत्-हेमचन्द्रः ६।१२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy