SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ राजलक्षण-राजहंस शब्दरत्नमहोदधिः। १७७९ राजलक्षण न. (राज्ञः लक्षणम्) २i Aa, | राजश्रृङ्ग न. (राज्ञां शुङ्गमिव ऊर्ध्वस्थितत्वात्) यिल २०४०२0५७न. संत साप- कर्कोटकस्य नागस्य छत्र याम२ वगेरे. दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं | राजस त्रि. (रजसा निर्मितः, रजस्+अण्) २ठी.गुथी कलिनाशनम्-महा० । उत्पन थये भन्द्रिय को३. (त्रि. रजस इदं, राजलक्ष्मन् पुं. (राज्ञः लक्ष्म चिह्नं यत्र) युधिष्ठि२. रजस्+अण्) २.गुएसंधी- आरम्भरुचिताधैर्य(त्रि. राज्ञः लक्ष्म चिह्नं यस्य) २४यि युत... मसत्कार्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं राजलक्ष्मी स्त्री. (राज्ञः लक्ष्मीः) २0%10. सभी अथवा गुणलक्षणम् । २ गुणानु, २४०।- "ऊर्ध्वं गच्छन्ति विभूति, २४वैभव- मन्त्रप्रभावनिपुणः प्रमदाविलासः सत्त्वस्था मध्ये तिष्ठन्ति राजसाः"-गीतायाम् । - श्वेतातपत्रनृपपूजितदेशलाभः । हस्त्यश्वलाभधनपूर्ण- येनास्मिन् कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् । मनोरथः स्यात् शौक्री दशा भवति निश्चलराजलक्ष्मीः न च शोचत्यसम्पत्तौ तद् विज्ञेयं तु राजसम् । ज्योतिषतत्त्वे । (त्रि. रजः प्रधानतयाऽस्त्यस्य अण्) २४:प्रधान राजलेख पुं. (राज्ञः लिखितो लेख:) 0% त२३र्नु રજોગુણ જેમાં મુખ્ય હોય તે. पा, २१४ीय. स्तावे४. राजसत्ता स्त्री. (राज्ञः सत्ता) २५% नी. सत्ता, २५%ानी राजवंश पुं. (राज्ञः वंशः) रानी वंश. मधि२. राजवंश्य त्रि. (राजवंशे भवः यत्) २०४२.. राजसभ न. (राज्ञां सभा इति) २.नी. समा. राजवत् त्रि. (राजा राजमात्रं विद्यतेऽस्य मतुप मस्य राजसर्षप पुं. (सर्षपाणां राजा. राजद. परनि.) stuो वः) २२%ामो हेश वगैरे. सरसव. राजवर्मन् न. (राज्ञः वर्म) २५%ानु, तव्य-४, २०४मा. राजसात् अव्य. (राजन्+सात्) २२%81.ने. साधान., २४यम राजवल्लभ पुं. (राज्ञो वल्लभः) यारोजीन जाउ, मेड જાતનો આંબો, શ્રેષ્ઠ બોરનું ઝાડ, તે નામે શિલ્યનો मणेj. એક ગ્રંથ- કવિ નારાયણદાસે દ્રવ્ય ગુણ વિષયક એ राजसारस पुं. (राज्ञः सारस इव) भा२. नामनो २येतो. मान्य - श्रीनारायणदासेन कविराजेन राजसारसी स्त्री. (राजसारस+स्त्रियां ङीष्) भोर पक्षिए. धीमता । प्रतिसंस्क्रियते द्रव्यगुणोऽयं राजवल्लभः राजसिंह पुं. (राजसु सिंहः) सार्वभौम. २८%, श्रेष्ठ तस्य द्वितीयश्लोकः । (त्रि.) २२%ाने. वडा, २%ार्नु 0%t. मानतुं. राजसी स्त्री. (राजस्+अण्+ ङीष्) हुवा, धाम. राजवल्ली (स्री.) में तनो वसो.. राजसूय पुं. (राज्ञा सुयते, सू+कर्मणि क्यप्) २ राजवाह पुं. (राजानं वहति, वह+अण) घो.. २वा पाय 2.5 तनो यश- “राजा राजसूयेन राजवाह्य पुं. (राज्ञः वाह्यः) २% ने वाहन. ४२वा दाय यजेत"- श्रुतिः । थी, घोट, पासजी 47३. राजसूययाजिन् पुं. (राजसूयं यजते, रज्+णिनि) २४सूय राजवृक्ष पुं. (वृक्षाणां राजा राजद. परनि.) ॥२माणानु યજ્ઞનો ઋત્વિજ. आ3, ishi यतुं वृक्ष.. (पुं. राजप्रियो वृक्षः) यारोजीन राजस्व न. (राज्ञे देयं स्वं कररूपं धनम्) २ने. मातो. २. (न. राज्ञः स्वम्) २०%नु धन. राजशण पुं. (राज्+अच्, राजः शणः) ५४-42. राजहंस पुं. (हंसानां राजा, श्रेष्ठत्वात् परनि.) राती राजशय्या स्त्री. (राज्ञः शय्या) २.नी. शय्या. ચાંચવાળો-રાતા પગવાળો-ધોળી પાંખવાળો હંસ, राजशाक पुं. (शाकानां राजा राजद. परनि.) मे स- "कूजितं राजहंसानां नेदं नूपुरशिञ्जितम्" तर्नु शा. विक्रमोर्वशीये । संपत्स्यन्ते नभसि भवतो राजहंसाः राजशाकिनी स्त्री. (राज्ञः शाकिनी) २८४२... सहाया:मेघ० ११. । -ना राजहंसैरिव सन्नताङ्गी गतेषु राजशुक पुं. (शुकानां राजा, राजद. परनि.) मे लीलाञ्चितविक्रमेषु -कुमा० ११३४ । (पुं. राजा हंस ___तनो पोपट, प्रा. इव) २%ओम श्रेष्ठ. 33. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy