SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १७७८ राजपुत्र पुं. (राज्ञश्चन्द्रस्य नृपस्य वा पुत्रः) बुधग्रह, राभनो पुत्र- वैश्यादम्बष्ठकन्यायां राजपुत्रस्य सम्भवःपराशरपद्धतिः । राजपुत्र ! चिरं जीव मा जीव मुनिपुत्रक ! । जीव वा मर या साधो ! व्याध मा जीव मा मर- उद्भटः । २४यूतभति, खेड भतनो खांजी. राजपुत्रक न. (राज्ञां पुत्राणां समूहः कन्) २४पुत्रोनो समूह. राजपुत्रिका, राजभट्टिका स्त्री. (राज्ञश्चन्द्रस्य पुत्रीव शब्दरत्नमहोदधिः । संज्ञयां कन् ह्रस्वः टाप्) रोड भतनुं पक्षी - शरारिराटि राश्चि हापुत्री राजपुत्रिका । गोभण्डीरः पङ्ककीरो हापुत्री राजभट्टिका - जटाधरः । राजपुत्री स्त्री. (राज्ञश्चन्द्रस्य पुत्रीव) 53वी तुंजी रेशुअा, पित्तज, भति, छछूंदर भासती, भोगरी, भई. ( स्त्री. राज्ञः पुत्री) राभनी पुत्री - उत्पादयामास ततः पुत्रं वै राजपुत्रिका - हरिवंशे २५ ॥ ४६ ॥ राजपुरुष पुं. ( राज्ञा अधिकृतः पुरुषः) राभखे डोपा કામમાં નીમેલ પુરુષ-ફોજદાર વગેરે. राजपुष्प पुं. (राजा चन्द्र इव शुभ्रत्वात् पुष्पमस्य) नागडेसर वृक्ष- चाम्पेयः केशरो नागकेशरः कनकाह्वयः - शब्दचन्द्रिका | राजपुष्पी स्त्री. (राजप्रियं पुष्पमस्याः ङीप् ) अर्धना वेसो, भोगरानो वेलो. राजपूज्य त्रि. (राज्ञा पूज्यः) राम वडे पू४नीय. (न.) सोनुं. राजप्रिया स्त्री. ( राज्ञः प्रिया) अरुशीवृक्ष. राजप्रेष्य, राजभृत्य, राजसेवक, राजानुजीविन् पुं. ( राज्ञः प्रेष्यः / राज्ञां भृत्यः / राज्ञः सेवकः / राज्ञः अनुजीवी) राभनो सेव-नो४२. राजप्रैष्य न. ( राज्ञः प्रेष्यम्) राभनी नोडरी. राजफणिज्झक पुं. (राज् + अच् राजश्चासौ फणिज्झकश्च ) नारंगीनु आउ. राजफल न. ( राजप्रियं फलमस्य) पटोज. राजफला स्त्री. (राजप्रियं फलमस्याः) भंजुनुं आउ. राजफल्गु (पुं.) खेड भतनुं आउ राजबदर पुं. (बदराणां राज, राज पर नि.) उत्तम जोरनुं झाड. (न.) भीट्टु, रस्तामस वृक्ष. राजबला स्त्री. (राज् + अच्, राजं बलं यस्याः) प्रसारी નામની વેલ. [राजपुत्र - राजर्षि राजभद्रक पुं. ( राज्ञो भद्रं यस्मात् कप्) बिंजडी, वनस्पति ङ्गुष्ठ, पारिभद्र. राजभूय न. पुं. (राज्ञो भावः राजन् + भू+क्यप् ) रामप स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि देवभूयादिकं तद्वत्- अमरः । रा४धर्म. राजभोग्य न. पुं. (राज्ञा भोक्तुं योग्यम्, भुज् + ण्यत्) यारोजीनुं आउ, भयइ. (त्रि. राज्ञा भोग्यम्) शुभथी ભોગવવા લાયક, રાજાને ભોગવવા યોગ્ય પદાર્થ. राजभौत पुं. (राज्ञः भौतः) राभनो विदूष-भश्४रो. राजमण्डल न. (राज्ञां मण्डलम्) राभखोनुं टोजु, રાજાઓનો સમુદાય. राजमण्डूक पुं. ( मण्डुकेषु राजा, राजद. पूर्वनि.) भोटो हेडडी. राजमन्दिर, राजसदन न. ( राज्ञः मन्दिरम् -सदनम् ) રાજાનો મહેલ. राजमल्ल पुं. (मल्लेषु राजा राजद. परनि. यद्वा मल्लानां राजा वा) श्रेष्ठ भल्स, राभनो भस्स राजमाष पुं. ( माषेषु राजा इति परनि.) खेड भतना आउछ. राजमुद्ग पुं. (मुद्गेषु राजा, राजद परनि.) भेड જાતના મગ. राजबीज न. ( राज्ञ: बीजम् ) राभनुं वीर्य, राभ्वंश४. राजबिजिन् त्रि. ( राजा बीजी कारणं यस्य) २४वंशी, રાજાના વંશનું. Jain Education International राजमुद्रा स्त्री. (राज्ञो मुद्रा) सिडी, भहोर वगेरे रा४यिह्न राजयक्ष्मन् (पुं.) खेड भतनो क्षयरोग - राजयक्ष्म परिहानिराययौ कामयानसमवस्थया तुलाम् - रघु० १९।२५।-राजयक्ष्मेव रोगाणां समूहः स महीभृताम् - शिशु० २।९६ । राजयोग्य त्रि. ( राज्ञो योग्यम्) राभने योग्य, राभने साय - त्रिकोणकण्टके सौम्ये पापे चोपचयस्थिते । राज योग्या भवेन्नारी सुन्दरी कुलवर्धिनी- जातकामृतम्। राजरङ्ग न. ( राजयोग्यरङ्गम्) ३५. राजराज पुं. (राज्ञामपि राजा प्रभूतधनत्वात् टच् समा.) डुजेर, यन्द्र, रामनो राभ- "अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ" - मेघ० ३ । इत्युक्त्वा सपदि हितं प्रियं प्रिया । धामं स्वं गतवति राजराजभृत्ये- किरा० ५।५१। राजरीति स्त्री. ( रीतेः राजा राजद. परनि.) खेड भतनुं पित्तण, सुं, ईस. राजर्षि पुं. (राजा ऋषिरिव श्रेष्ठत्वात् संयतत्वाच्च) શ્રેષ્ઠ રાજા ઋષિ, ઋતુપર્ણ રાજા, તેના સ્મરણથી કલિનો નાશ થાય છે. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy