SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ रत्नकन्दल - रथगुप्ति ] शब्दरत्नमहोदधिः । १७६७ २. रत्नमच्छा मतिः- भामि० ११८६ | पोतपोतानी | रत्नवर्षुक पुं. (रत्नानि वर्षितुं शीलमस्य) डुजेरनो भतिखोमां श्रेष्ठ -जातौ जातौ यदुत्कृष्टं तद् रत्नमभिधीयते मल्लि० । - कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः - महावी० १।३० ॥ रत्नकन्दल, रत्नवृक्ष पुं. (रत्नानां कन्दलो नवाङ्कुर इव / रत्नानां वृक्ष इव) परवाणुं. रत्नकर पुं. ( रत्नं करोति, कृ+अच्) डुबेर. रत्नकूट पुं. ( रत्नमयः कूटः शृङ्गमस्य ) ते नाभे खेड पर्वत. रत्नगर्भ पुं. ( रत्नयुक्तं गर्भं यस्य शा. स.) समुद्र, डुबेर. रत्नगर्भा स्त्री. (रत्नयुक्तं मध्यं यस्याः) पृथ्वी, सत्पुत्रवाणी नारी.. - रत्नदीप, रत्नप्रदीप पुं. (रत्नरूपो दीपः / प्रदीपः ) २त्न३५ द्वीवो, द्वीपऽनुं ड्राम डरे ते - अचिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् - मेघ० ६८ । रत्नद्वीप पुं. न. ( रत्नमयो द्वीपः ) तंत्रशास्त्रमां उस ધ્યાન કરવા યોગ્ય રત્નમય બેટ. रत्नधि पुं. (रत्नानि धीयन्ते यस्मिन् धा + कि) समुद्र. रत्नधेनु स्त्री. (रत्नकल्पिता धेनुः) महाहान माटे इस्पेसी રત્નોની ગાય. रत्ननाभ पुं. ( रत्नयुक्तः नाभिरस्य अच्) विष्णु. रत्ननायक, रत्नराज् पुं. (रत्नेषु नायक इव / रत्नेषु राजते, राज्+ क्विप्) भाशेड, श्रेष्ठ रत्न. रत्ननिधि पुं. (रत्नेषु तत्प्रदने निधिरिव) जंन पंजी. (पुं. रत्नानां निधिः) रत्नोनी भंडार, समुद्र. रत्नपारायण न. (रत्नानां पारायणम् साकल्येन स्थानम्) સર્વ રત્નોનો આધાર. रत्नपरीक्षक पुं. (रत्नानां परीक्षकः) रत्नोनी परीक्षा કરનાર रत्नप्रभा स्त्री. (रत्नानां प्रभा रत्नानां प्रभाऽत्र वा ) रत्ननी अंति, नरम्भूमि. रत्नमुख्य न. ( रत्नेषु मुख्यम्) हीरो. रत्नराशि पुं. (रत्नानां राशि:) समुद्र, रत्नोनो ढगलो. रत्नवत् त्रि. (रत्नानि सन्त्यस्य मतुप् मस्य वः) रत्नोवामुं -"आसेदिवान् रत्नवदासनं सः - रघौ । रत्नवती, रत्नसू स्त्री. (रत्नानि सन्त्यस्याः मतुप् मस्य वः ङीप् / रत्नानि सूते, सू-प्रसवें क्विप्) पृथ्वी -रत्न सूरपि मेदिनी - रघु० १/६५ । Jain Education International रत्नसानु पुं. (रत्नानि सानावस्य) सुभेरु पर्वत. रत्नाकर पुं. (रत्नानां आकरः) समुद्र, रत्नोनी जाए. - रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकरं एव सिन्धुःविक्रम० १।१२ । - रत्नाकरं वीक्ष्य - रघु० १३ । १ । रत्नाङ्क पुं. (रत्नानामङ्कश्चिह्नं यस्मिन्) विष्णुनो २. रत्नाचल पुं. ( रत्ननिर्मितः अचलः) धान भाटे येसो રત્નનો પર્વત. रत्नाभरण न. ( रत्नघटितं आभरमण्) रत्नथी सुं घरेसुं. रत्नावली स्त्री. (रत्नानाम् आवली) रत्ननी हार, रत्ननी માલા, વત્સરાજની પત્ની, શ્રીહર્ષકૃત ચાર અંકની એક નાટિકા. रत्नि पुं. रत्नी स्त्री. (ऋ + कनिच् रत्नि+ङीप्) ओली, કોણીથી મૂઠી સુધીનું માપ, મૂઠી વાળેલા હાથની भापशी, खेड हाथनुं परिभाषा. रत्यङ्ग न. ( रतेरङ्गम्) स्त्रीनी योनि, पुरुषनुं सिंग रथ पुं. ( रम्यतेऽनेनात्र वा, रम्+उणा. कथन् अनुनासिक लोपश्च ) रथ-गाडी, शरीर आत्मानं रथिनं विद्धि शरीरं रथमेव तु कठो० । पण, वाहन, अंग, नेतरनुं आउ, तिनिश वृक्ष. रथक पुं. (रथ इव प्रतिकृतिः कन्) भंहिरनो समु अवयव. रथकट्या स्त्री. ( रथानां समूहः कठ्यच्+टाप्) २थोनो समूह. रथकर, रथकार, रथकुटुम्बिन् रथकृत् पुं. (रथं करोति, कृ + अच् / रथं करोति, कृ + अण् / रथस्य कुटुम्बीव चालकत्वात्/रथं करोति कृ + क्विप् तुक् च) २थ जनावनार, सुथार - रथकारः स्वकां भाय सजारां शिरसाऽवहत् - पञ्च० ४ । ५४ । रथक्रान्त पुं. (रथवत् क्रान्तं क्रमणं यस्य तादविशेष. रथगर्भक पु. ( रथस्य गर्भमिव इवार्थे कन् ) पासजीडोणी वगेरे - कर्णीरथ शब्६ दुख.. रथगुप्ति स्त्री, रथगोपन न. ( रथस्य गुप्तिः शस्त्रवारणार्थं रक्षा उपचारात् तत्स्थानम् / रथस्य गोपनं शस्त्रादिभ्यो रक्षार्थमावरणम्) शस्त्र वगेरेथी रथना रक्षा माटे કરેલ લોખંડી આવરણ. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy