SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १७६६ शब्दरत्नमहोदधिः। [रणोत्साह-रत्न रणोत्साह पुं. (रणे उत्साहः) २८i 6361. | श्यति, तनूकरोत्यात्मानं, शो+णिनि/रतार्थमन्दुक इव/ रण्ड त्रि. (रम्+ड तस्य नेत्वम्) धुताएं -रण्डे पण्डित- रते रतकाले आमर्दोऽस्य) दूत... मानिनि-पञ्च० १।३९२। निष्ण, अधा छायेस | रतहिण्डक पुं. (रते रतार्थं वा हिण्डते हिण्ड्+ण्वुल्) અવયવવાળું. રંડીબાજ, સ્ત્રીને ચોરી લઈ જનાર, વિલાસી. रण्डक पुं. (रण्ड इव, रण्ड+कन्) निष्ण. वृक्ष.. रतायनी स्त्री. (रतमेवायनं जीवनमतिरस्याः) वेश्या, रण्डा स्त्री. (रमन्तेऽत्र, रम्+उणा. ड+टाप्) विधवा, કઅણ 3 स्त्री. - "प्रतिकूलामकुलजां पापां पापानु- रति स्त्री. (रम्यतेऽनया, रम्+क्तिन्) प्रति. -“विद्यायां वर्तिनीम् । -"केशेष्वाकृष्य तां रण्डां पाखण्डेषु व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम्'नियोजय'-प्रबोध० २। 6४२31. वनस्पति, निंध भर्तृ० २१६२। 6-ALS, प्रेम- रतिर्मनोकूलेऽर्थे मनसः स्त्री - रण्डः पीनपयोधरा कति मया नोद्गाढ प्रवणायितम-सा० द० २०७। २भव. गासंग मालिङ्गिताः-प्रबोध० ३। महेवानी स्त्री -साक्षात् कामं नवामिव रतिर्मालती रण्डाश्रमिन् पुं. (रण्डो विफल: प्रजाहीनत्वात् आश्रमः माधवं यत्-मा० १।१६। ते. नामानी से अप्स२०, सोऽस्त्यस्य इनि) सउताणीश वर्षे यो पुरुष. संभोगनी आनंह - दाक्षिण्योदकवाहिनी विगलिता रण्व् (भ्वा. आ. स. सेट-रण्वति) ४.. याता स्वदेशं रतिः-मृच्छ० ८।३८ । रत न. (रमणमिति, रम्+भावे क्त) स्त्री-पुरुष , भैथुन, रतिकान्ति (पुं.) समव. रतिकहर न. (रत्याः कहरम) स्त्रीनी योनि. गुह्य, . (त्रि. रम्+कर्तरि क्त) अनुरागी, अनु.२४त, भेष- “विपरीतमपि रतं ते स्रोतो नद्याः रतिगृह, रतिमन्दिर न. (रात्याः गृहम्/रतेर्मन्दिरमिव) इवानुकूलमिदम्" -आर्यासप्तशत्याम् । म.डी.31 ४२वानु, घर, योनि.. रतकील पुं. (रते मैथुने कीलति परस्परं सम्बध्नाति. रतिपति, रतिप्रिय, रतिरमण पुं. (रत्याः पतिः/रतेः कोल+क) दूतरी, पुरुषर्नु, लिंग. प्रियः/रत्याः रमणः/रतिः प्रिया यस्य) महेव, २मा रतकूजित न. (रतस्य कूजितम्) २ति.twi यतो ठेने प्रिय. डोय. से. -"पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयः"-गीतगो० ।-अपि नाम श६. रतक्रिया, रतिक्रिया स्त्री. (रतरूपा क्रिया/रत्याः रतिरूपा मनागवतीर्णोऽसि रतिरमणबाणगोचरम्-मा० १। - दधति स्फुटं रतिपतेरिषवः शीततां यदुत्पलापलाशदृशःवा क्रिया) भैथुन. शिशु० ९।६६। रतगुरु पुं. (रतस्य रते वा गुरुः) पति, ए. रतिबन्ध पुं. (रतो बन्धः) 18.30न0 सी. भ.२. रतज्वर पुं. (रतेन ज्वरोऽस्य) nt. रतिमदा स्त्री. (रतेर्मदो यस्याः) मे. अप्स.२विशेष. रततालिन् पुं. (रते तलति प्रतिष्ठा लभते, तल्+णिनि) रतिलक्ष . (रतेर्लक्षं पदम्) भैथुन. व्यमियारी, मा. | रतिसत्वरा स्त्री. (रतिं सत्वरयति, सत्वरा+करोत्यर्थे रततालिनी, रतताली स्त्री. (रततालिन्+स्त्रियां ङीप्/ __ णिच्+अण्+ टाप) 3 तनु २us. रते ताल: प्रतिष्ठाऽस्याः ङीष्) व्यत्मियारिए, वेश्या, रतिसर्वस्व न. (रत्याः सर्वस्वम्) तिमीनो अत्युत्तम हए. स्वेच्छायारी, आमासात. २स. सत्यानंह -करं व्याधुन्वत्या पिबसि रतिसर्वस्वरतनारीच पुं. (रते नार्यां चिनोति, चि+ड) दूतरी, मधरम्-शकुं० १।२४।। કામદેવ. રંડીબાજ, મૈથુનવેળા સીત્કાર, કામયુક્ત. रतु स्त्री. (ऋतीयते ऋत्-सौत्रधातुः+उणा. कू: अम् रतनिधि पुं. (रतमेव निधिवत् गोप्यं यस्य) यसो, च) श्रेष्ठ स्त्री, ju. 812 ५६.. (स्रो.) यदा, 12 पाक्ष र तोद्वह पुं. (रतं उद्वहति प्रापयति उत्+वह + अच्) रतद्धिक न. (स्तस्य ऋद्धिरत्र कप्) वि.स., सुमस्वप्न, यस.. અષ્ટમંગળ. रत्न न. (रमयति हर्षयति, रम्+णिच्+ उणा. नः रतवण, रतशायिन्, रतान्दुक, रतामर्द पुं. (रतेन तकारान्तादेशः) भारी २ल, २ -न व्रणोऽस्य, रतं व्रण इव कष्टदायकं यस्य/रतेन रत्नमन्विष्यते मृग्यते हि तत्-कुमा० ५।४५। -किं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy