SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ रघुनन्दन-रचना शब्दरत्नमहोदधिः। १७६३ रघुनन्दन, रघुनाथ, रघुपति, रघुवंशतिलक, रघुवर, | रङ्गपत्री, रङ्गपुष्पी स्री. (रङ्गाय पत्रमस्याः ङीप्/ रङ्ग रघुबह पुं. (रघुन् तद्वशसंभूतान् नन्दयति, नन्द+ | पुष्पयति, पुष्प्+अण+गौरा. ङीष्) गणीनु, , णिच्+ ल्यु/रघूणां नाथः श्रेष्ठत्वाद् रक्षकत्वाद् वा/ | रघणां पतिः/ रघवंशे तिलक इव/रघष वरः श्रेष्ठः।। रङ्गबीज, रङ्गवीज न. (रङ्गं बीजमुत्पत्तिसाधनं यस्य) ३५. रघुषु उद्वहः रक्षादिभारधारकः, उद्+व+ अच्) ४२२५ रङ्गभूति पुं. (रङ्गस्य रागस्य गैरिम्णः भूतिः शोभाऽत्र) રાજાના પુત્ર (ભરત, લક્ષ્મણ વગેરે) શ્રી રામચંદ્ર શરદપૂનમનો દિવસ. (भोटा पुत्र). रङ्गमल्ली स्त्री. (रङ्गाय रागाय मल्ली) दी, तरी. रङ्क त्रि. (रकि+अच्) २४, १५५५, भन्६. रङ्गमातृ, रङ्गमातृका स्त्री. (रङ्गस्य रागस्य मातेवोरकु पुं. (रकि+उ) मे तनो भृ, २० त्पादिका/ रङ्गमातृ+ संज्ञायां कन्+टाप्) दास, कु2. પીઠવાળો હરણ. रङ्गलासिनी स्त्री. (रङ्ग रागं लासयत्युद्भासयति वृन्तरसेन, रङ्ग पुं. (न. (रङ्गति, रगि+अच् इदित्वान्नुम्) sus ___लस् +णिच्+णिनि) शेवि नमन. वनस्पति. धातु. (पुं. रज्+भावे घञ्) २१, २१-प्रीति.. रङ्गरस पुं. (रङ्गोत्पादको रसोऽत्र) 8131 २मत. (पुं. रज्यतेऽनेन, र+करणे घञ्) नृत्य, नाय, रङ्गाङ्गा स्री. (रङ्ग रङ्गाहमङ्गमस्याः ) 12331. टेणार, २४२. रङ्गारि पुं. (रङ्गस्य तदाख्यधातोरिव) रेनु काउ. रङ्ग, रङ्गमञ्च, रङ्गमण्डप, रङ्गवाट पुं., रङ्गभूमि. रङ्गावतरण न. (रङ्गे अवतरणम्) 123 Haju. रङ्गस्थली, रङ्गशाला स्त्री., रङ्गस्थान, रङ्गाङ्गण रङ्गावतारक, रङ्गावतारिन् पुं. (रङ्गे सङ्गीतभवने न. (पुं. रज्यतेऽस्मिन्, र+ अधिकरणे घञ्/ अवतरति, तृ+ण्वुल् यद्वा रङ्ग नृत्यादिकमवतारयति, रङ्गस्य मञ्चः/रङ्गस्य मण्डपः/रङ्गस्य वाटः। स्री. अव+तृ+णिच्+ण्वुल/रङ्गमवतरति, अव+तृ+णिनि) रज्यतेऽत्र आधारे घञ् । रङ्गस्य स्थली/रङ्गस्य नट, नायेि, अभिनेता शाला/रङ्गस्य स्थानम्/ रङ्गस्य अङ्गणम्) नायभूमि, रङ्गिणी स्त्री. (रङ्गोऽस्त्यस्याः, रङ्ग+इनि स्त्रियां ङीष्) रंगभूमि, 1125 भवानी. . ."अहो શતમૂળી વનસ્પતિ, એક જાતની મોથ. रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः"-शकुं०१। रङ्गिन् त्रि. (रङ्ग+अस्त्यर्थे इनि) वाj, राग-प्रतिवाj. - रङ्गविघ्नोपशान्तये-सा०द०२८१ । - रङ्गस्य दर्शयित्वा रवस् न. (रघि असुन्) - "रवः संघोऽसुराणां निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं ___ जगदुपकृतये नित्यमुक्तस्य यस्य"-सूर्यशतकम् । प्रकाश्य विनिवर्तते प्रकृतिः-शर्व० । मामाह-प्रमोह रच् (चु. उभ. स. सेट-चयति-ते) सनाव, olaj स्व२र्नु, अनुनासि य्या२५५ -सरङ्ग कम्पयेत् कम्पं स्य - "रचयति रेखाः सलिले यस्तु खले चरति रथीवेति निदर्शनम्-शिक्षा० ३०.। सत्कारम्" भामिनी० । -पुष्पाणां प्रकर: स्मितेन रङ्गज न. (रङ्गात् रङ्गातोर्जायते, जन्+ड) सिन्दूर.. शयनं सचकितनयनम्-गीत० ५। -माधुर्यं मधुबिन्दुना रङजीविक, राजीव पं. (रङ्गेव रञ्जनेन जीवति. रचितो नो कुन्दजात्यादिभिः- अभरु० ४०।-स्वयति जीव ण्वुल/रङ्गो हरितालादिस्तेनाजीवति, जीव+अण्, रचयितुं क्षाराम्बुधेरीहते-भर्तृ० २।६। यद्वा रङ्ग आजीवो यस्य) २२५२, यितad, Fu2Bयो. रज न. (रञ्जयति, रञ्+अच् नि.पा.) स्त्री२४, ५२।२, रङ्गण न. (रज्यतेऽनेन, रञ्ज्+करणे ल्युट) नृत्य धूप (पुं. रञ्जयति, र+अच् निपा. नलोपः) २४. नायत. रचक त्रि. (रच्+ण्वुल्) २यनार, बनावना२, गोठवन।२. रङ्गद पुं. (रङ्ग रञ्जनं रागं ददाति, दा+क) ४९ रचन न., रचना स्त्री. (रचि+भावे ल्युट्/रच्यते रच्+ पार, २सार. णिच्+युच्+टाप्) २५j, olsaj. नावj -अन्यैव रङ्गदा स्त्री. (रङ्गद+स्त्रियां टाप्) 12:51. कापि रचना वचनावलीनाम्. भामि० १६१। -कुरु रङ्गदायक पुं. (रङ्गं ददाति, दा+ण्वुल) : तर्नु मम वचनं सत्वररचनम्-गीत० ५। -संक्षिप्ता धान्य, ग. वस्तुरचना-सा ०द०४२२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy