SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १७६२ शब्दरत्नमहोदधिः । सास नेत्र रक्तेक्षण न. ( रक्तं च तत् ईक्षणं च) ( त्रि. रक्तं ईक्षणं यस्य) सास नेत्रवाणुं. रक्तेक्षु पुं. (रक्तश्चासौ इक्षुश्च) बाल शेली. रक्तैरण्ड पुं. (रक्तश्चासौ एरण्डश्च) सास खेरंडी. रक्तोत्पल पुं. (रक्तोत्पलमिव पुष्पमस्त्यस्य अच्) शीमजानुं झाड. रक्तोत्पलाभ पुं. (रक्तोत्पलस्येवाऽऽभा यस्य) सास ३५, सास रंग. (त्रि. रक्तोत्पलमिवाभा यस्य) बाल ३पवाणुं, रातुं. रक्तोपल न. ( रक्तमुपलम्) गेरु, बास भाटी रक्ष् (भ्वा. प. स. सेट्-रक्षति) २क्षा ४२, जयाववु (अलब्धं चैव लिप्सेत लब्धं रक्षेदपक्षयात्-हितो० २।८। - आपदर्थे धनं रक्षेत्-हितो ० १ । ४१ । संभाज, राजकुं, पृथ्वी पर शासन - भवानिमां प्रतिकृतिं रक्षतु शकुं० ६ । - ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति शकुंo १।१३ । रक्ष, रक्षक, रक्षितृ, रक्षिन् त्रि. ( रक्षति, रक्ष् +अच् / रक्षति, रक्ष् + ण्वुल् / ) २क्षण डरनार, जयावनारे, संभाजनार -अये पदशब्द इव मा नाम रक्षिणःमृच्छ० ३. । [ रक्तेक्षण - रघुकार रक्षागृह न. ( रक्षायै गृहम् ) प्रसूतिगृह रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्- रघु० १० । ५९ । रक्षाधिकृत त्रि. (रक्षायै अधिकृतः) रक्षएा भाटे नीभेस अधिद्वारी, झे४हार-डोटवाण वगेरे. रक्षापत्र पुं. ( रक्षार्थं पत्रमस्य ) लोभ्यत्रनु आ. रक्षित त्रि. ( रक्ष+कर्मणि क्त) रक्षा रेल, जयावेत, संभाजेस, (पुं. रक्ष्यतेऽत्र, रक्षू + आधारे क्त) पात्र, वैद्य. रक्षिवर्ग पुं. ( रक्षिणां वर्गः ) रक्षएा ४२नार पडेरेगीरोनी समूह. रक्षोगण पुं. ( रक्षसां गणः) राक्षसोनुं टोलु. रक्षोघ्न न. ( रक्षो हन्ति, हन्+टक्) डांड, हींग, लीला, रक्षःसभ न. ( रक्षसां राक्षसानां सभा इति क्लीबत्वम्) રાક્ષસોની સભા. रक्षण न रक्षण पुं. (रक्ष् + भावे ल्युट् / रक्ष+नङ्) २७ ४२ -“यज्ञैर्नावाप्यते स्वर्गे रक्षणात् प्राप्यते यथा ।" रक्षा, जयाव, रक्षाश-राज. रक्षणि, रक्षणी स्त्री. (रक्ष्+अनि / रक्ष् +अनि+वा ङीप् ) त्रायमाणा वता. रक्षणीय, रक्षितव्य त्रि. ( रक्ष+कर्मणि अनीयर् / रक्ष+ तृच् / रक्ष् + घिनुण् ) २क्षा ४२वा वाय, जयावा योग्य राजवा सायड, संभाजवा योग्य. रक्षत् त्रि. (रक्ष + वर्तमाने शतृ) रक्षा २तु संभाजतु. रक्षस् न. (रक्ष्यते हविरस्मात्, रक्ष् + असुन्) राक्षस- चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः- उत्तर० २।१५ । भूत, प्रेत, वैतास. रक्षा स्त्री. (रक्ष + भावे अ+टाप्) रक्षण शब्६ दुखी, जयाव - मयि सृष्टिहिं लोकानां रक्षा युष्मास्ववस्थिता - कुमा० २।२८ | राजडी. (स्त्री. रक्ष् + अच्+टाप्) साज, राज रक्षाकरण्ड पुं., रक्षाकरण्डक न. ( रक्षार्थं करण्डः/ स्वार्थे कन्) तावी, राजी, भहुई उज्जी -अहो ! रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते शकुं० ७ । Jain Education International ऋग्वे६ प्रसिद्ध खेड सूक्त, (पुं. रक्षो हन्ति, हन्+टक्) ભીલામાનું ઝાડ, ધોળો સરસવ, (ત્રિ.) રાક્ષસોનો નાશ ४२नार. रक्षोघ्नी स्त्री. ( रक्षो हन्ति, हन्+टक् + ङीप् ) ४. रक्षोहन् पुं. ( रक्षो हन्ति, हन् + क्विप्) गूगण, धोजो सरसव. (त्रि.) राक्षसोनो नाश हरनार. रंख् (भ्वा. प. स. सेट् - रङ्खति) (भ्वा. प. स. सेट् रखति) (भ्वा. प. स. सेट-रङ्गति) जसकुं, ४. रग (भ्वा. प. स. सेट्-रगति) शंडा ४२वी, श दाववी. (चु. उभ. सक. सेट्-रागयति-ते) स्वाह देवो, याजकं, भेजववु, पामवु. रङ्घ् (चु. उभ. अ. सेट् - रङ्घयति - ते) अाशयुं, हीपवुं. रघु (भ्वा. आ. सक. सेट्-रङ्घते) ४धुं. रघु पुं. (लङ्घते ज्ञानसीमां प्राप्नोति, लङ्घि + कु नलोपश्च लस्य रत्वम्) सूर्यवंशी - द्वितीयपुत्र रघु राम, रामयन्द्रना छाछानो पुत्र- "अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम्"- रघुवंशे । उत्पन्न थयेसा पुरुषो - रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्- रघौ० १।९। (पुं. न. रघून् रघुं वा अधिकृत्य कृतो ग्रन्थः अण् तस्य लुक्) अतिहास त 'रघुवंश' મહાકાવ્ય. रघु पुं. ब. व. रघुवंश न. ( रघोरपत्यमण् बहुषु वुक् / रघोवंशः ) रघुवंशभां. रघुकार पुं. (रघु तदाख्यं काव्यं करोति, कृ + अण्) महाऽवि अतिहास, तेभो 'भेघछूत, डुमारसंभव, અભિજ્ઞાનશાકુંતલ' આદિ અનેક ગ્રંથો રચ્યા છે. www.jainelibrary.org For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy