SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८९४ शब्दरत्नमहोदधिः। [जलतण्डुलीय-जलन्धर जलतण्डुलीय पुं. (जलजातस्तण्डुलीयः) में तन ला द्राक्षा स्री. (जले द्राक्षेव) में तनु us. us, ५५नो तind. जलद्रोणी स्त्री. (जलस्य जलसेचनार्थं द्रोणीव) वडामiथा. जलतरङ्ग पुं. (जलस्य तरङ्गः) ५४ान भाटुं, त. 40 सीयवान से पत्र.. जलतापिक पुं. (जलतायिन्+स्वार्थे कन्) मे तनु जलद्वीप पुं. (जलप्रधानो द्वीपः) ते ना मनो. . वी५. ___॥७. जलधर पुं. (जलं धरति धृ+अच) पार, -नभो जलतायिक पु. (जलतायिन् संज्ञायां कन्) माथी जलधरैहोनं साङ्गारक इवांशुमान्-महा० ११३५ १८ । વનસ્પતિ. ना२मोथ, समुद्र, तिनिश-नेतरतुं 3 (त्रि.) ५iel जलताल पुं. (जलताये अलति अल्+ अच्) मे. तनु घा२।२५ ४२नार ४२७- अप्यन्यस्मिन् जलधर ! भा . महाकालमासाद्य काले-मेघ० । जलतिक्तिका (जलप्रधाना तिक्तिका) सही-१३ नामर्नु | जलधरमाला स्त्री. (जलधराणां माला) मेघनी हार, वृक्ष. બાર અક્ષરના ચરણવાળો તે નામનો એક છંદ. जलत्रा स्त्री. (जलात् त्रायते त्रै+क) छत्र, छत्री जलधार पुं. (जलं धारयति धृ+अण्) ते. नमन . जङ्गमकटी - पर्वत. जलत्रास पुं. (जलात् तदृर्शनात् त्रासः) 40. छन. जलधारा स्त्री. (जलस्य धारा) ५४ीनी. घार.. થતો ત્રાસ. (ત્રિ.) પાણીથી જેને ભય હોય તે, કૂતરાના जलधि पुं. (जलं धीयतेऽत्रधा+कि) समुद्र -जलधिरिव કરડવાથી થતો હડકવા. मध्यसंस्थो न वेलयोः-आर्यास० ४८० । यारनी जलद पुं. (जलं ददाति दा+क) मेघ, ७५२, वनस्पति સંખ્યા, તે નામે પંદરમી સંખ્યા. ना२मोथ -जायन्ते विरला लोके जलदा इव सज्जनाः जलधिगा स्त्री. (जलधिं गच्छति गम् +ड) नही, पञ्च० १।२९, -सन्देशं मे तदनु जलद ! श्रोष्यति સમુદ્રગામિની હરકોઈ નદી. श्रोत्रपेयम्-मेघ० १३. । (त्रि.) ५७ ॥५॥२. जलधिज पुं. (जलधौ जायते जन्+ड) यंद्र, अपूर, जलदकाल पुं. (जलदस्य काल:) वडिल. __(त्रि.) समुद्रमा ६ थना२. जलदक्षय पुं. (जलदानां क्षयोऽत्र) श२.स. जलधिजा, जलधितनया स्रो. (जलधिज+टाप्) वक्ष्मी.. जलदर्दुर पुं. (जलं दर्दुर इव) 400३५६९२. वाहिंत्र, जलधेनु स्त्री. हान भाटे ४८पसी ४मय य. ..४सत नामर्नु वाहिंत्र... जलदपङ्क्ति स्त्री. (जलदानां पङ्क्तिः ) मेघना पस्ति, जलनकुल पुं. (जले नकुल इव) .5 तर्नु ४८४न्तु, पानी बिसा. वाहनी हार. जलदागम पुं. (जलदानां मेघानामागमो यत्र) वषाण जलनिधि पुं. (जलस्य निधिः) समुद्र -वारे शीतकरं -भद्रं कृतं कृतं मोनं कोकिलर्जलदागमे । दर्दुरा यत्र तिथी जलनिधि भेऽग्नि च योग द्वयम् । वक्तारस्तत्र मौनं हि शोभनम् -वररुचिः ।। सत्कृत्यमुक्तावल्याम् । या२नी. संध्या... जलदाशन पुं. (जलदैरश्यते, अश् भोजने कर्मणि जलनिर्गम पुं. (जलानां निर्गमः) 40. नागवानी ल्युट) सागर्नु आर -मेघा: शालपत्रं भक्षयन्तीति માગ, પાણીનું નીકળવું તે. जलनीलिका, जलनीली स्री. (जलनीलो स्वार्थे क / प्रसिद्धिः । जलदान न. (जलस्य दानम्) 10. ५j त.. ___ जलं नीलयति नील+णिच्+अण् गौरा. ङीष्) शेवा. जलदाभ त्रि. (जलदस्याभेवाभा यस्य) वा सेवा जलन्धम पुं. (जलं धमति ध्मा+खश्) ते नामनो मे રંગવાળું, મેઘના જેવું કાળું. हानव. जलदुर्ग न. (जलवेष्टितं दुर्गम्) ५५थी वीयेस. जलन्धमा स्री. (ध्मा+खश्+टाप्) श्री.puथी ચારે તરફ જેને પાણી છે એવો કિલ્લો | સત્યભામાને પેટે જન્મેલી એક કન્યા. जलदेवता स्री., जलदेव पुं. (जलं देवः अधिष्ठात्री- जलन्धर पुं. (जलं धरति धृ+ख+मुम्) तनामना देवताऽस्य जलस्य जलस्थितो देवो वा) पूवाषाढा એક ઋષિ, તે નામે એક અસુર, યોગના અંગરૂપ તે નક્ષત્ર, પાણીનો દેવ વરુણ, પાણીમાં રહેલ દેવ. | નામનો એક બંધ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy