SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जलकान्त-जलडिम्ब शब्दरत्नमहोदधिः। ८९३ जलकान्त पुं. (प्रा. को.) यन्द्रान्त, भल, सयित्त । जलगर्भ पुं. (जलसूचको गर्भः) ४१सूय , ते. કઠિન પૃથ્વીનો એક પ્રકાર, દક્ષિણ તરફના ઉદધિ ! નામનું એક નિમિત્ત. दुभा२न। छन्द्रनु नाम, ४१.४ान्त छन्द्रना त्री जलगुल्म पुं. (जलस्य गुल्म इव) uli 43ती. લોકપાળનું નામ. घूमरी, आयलो, पार्नु नानु तणाव, नान ४ाशय. जलकामुक पुं. कुटुम्बिनी नामनु, वृक्ष. (त्रि.) url | जलङ्ग त्रि. (जलं गच्छति गम्+ड) पाम ना२. ઇચ્છનાર, ___ (पुं.) महाकाल नामे में. औषधी. जलकामुका स्त्री. सु२४भुजी नामे वनस्पति - जलङ्गम पुं. (जलं गमयति स्पर्शात् गमि+ख) यं . अर्कपुष्पीकरका पयस्या जलकामुका-भावप्र० । जलचत्वर न. (जलेन चत्वरः) नानाशय. जलकिट्ट न. नी. भेस, सेवा, झ९५. जलचर त्रि. (जले चरति चर+ट) मा ३२नार जलकिराट पुं. (जले किराट इव) मा यतुं ०४॥तु હરકોઈ પ્રાણી, જળ દ્વારા જીવન ચલાવનાર મત્સ્યાદિ ४-तुमी. जलकिराटी स्त्री. (जलकिराट स्रियां जातित्वात् ङीष्) जलचरी स्त्री. (जलचर+स्त्रियां ङीष्) पाएम २२ भू-माहा. માછલી, મઘરી વગેરે જળચર તિર્યંચની સ્ત્રી. जलकुक्कुट पुं. (कुक्कुट इव) ४८४3. जलचार त्रि. (जले चारः) ५एम. यासना२. जलकुक्कुटी स्त्री. (जलकुक्कुट+स्त्रियां जातित्वात् ङीष) जलचारिन् पुं. (जले चरति चर्+णिनि) मा टुं. (त्रि.) पाएमा ३२ना२. जलकुक्कुभ पु. (जले कुक्कुभ इव) मे. तनु ४६५६l. जलकुक्कुभी स्त्री. (जलकुक्कुभ+ ङीष्) तनी जलज न. (जले जायते जन्+ड) मण, शंभ - अधरोष्ठे निवेश्य दध्मौ जलजं कुमारः रघु० ७।६३ । ४५क्षिी . में जलकुन्तल पुं. (जलस्य कुन्तल: केश इव) शेवाण. तनो क्षार, सविंग. (पुं.) भा७j, शेवाण, जलकुब्जक पुं. (जले कुब्ज इव कायति के+क) પાણીમાં થતું નેતર, એક જાતનું ખરાબ પીલુનું ઝાડ, પાણીમાં થતી એક વનસ્પતિ. ४४ वगैरे शि, यंद्र, पू२- जलजेः प्राणिभिः कीणां जलकूपी स्त्री. (जले कूपीव) दूकानो माउट, तणाव, जलजभूषितां गुणैः । जलजः कुसुमैश्चित्रां नानुं तव, पुरिए0-404. -जलकूपी कूपगर्ते जलजैःहरितोदकाम् -हरिवंशे ६७।३२। (त्रि.) ५.li. पुष्करिण्यां च योषिति-मेदिनी । ઉત્પન્ન થનાર. जलकूर्म पुं. (जले कूर्म इव) शिशुमार नामर्नु सय२ जलजकुसुमयोनि, जलजासन पुं. पहा -वाचस्पति___uel, जलस्य कूर्म पानी आयलो. रुवाचेदं प्राञ्जलिजलजासनम-कमारः २३० । जलकूर्मी स्त्री. (जलकूर्म+स्त्रियां जातित्वात् डोष्) जलजन्तु पुं. (जलजातो जन्तुः) ४२६४णय.२ प्राए.. શિશુમાર માદા. जलजन्तुका स्त्री. (जलजन्तु संज्ञायां कन्) ४. जलकेश पुं. (जलस्य केश इव) शेवn. जलजन्मन् न. (जले जन्म यस्य) उमण. जलकेतु पुं. ते नमर्नु, . तु. जलजम्बूका स्रो. (जलप्रधाना जम्बूका) मे. सतना जलक्रिया स्त्री. (जलसाध्या क्रिया) ४थी यती ध्या, जुनु आ3, क्षुद्र ig. પિતૃતર્પણ વગેરે. जलजाजीव पुं. (जलजैराजीवति) ४३५२ सीने जलक्रीडा स्त्री. (जले क्रीडा) एम. २मत -सहिता મારી ખાનાર, તે ઉપર આજીવિકા ચલાવનાર. भ्रातरः सर्वे जलक्रीडामवाप्नुमः-महा० १।१२८ ॥३६। जलजिह्व पुं. (जला जडा स्वादेऽसमर्था जिह्वाऽस्य) પાણીમાં રમવું, ખેલવું. मगरमच्छ. जलखग पुं. (जलस्य खगः) ४८५२ ५क्षी... जलजीविन् पुं. (जलेन तज्जातमत्स्यादिना जीवति जलखगी स्त्री. (जलखग+स्त्रियां जातित्वात् ङीष्) जीव+णिनि) मा ०४८४तु मारीने वना२. જલપક્ષિણી. जलडिम्ब पुं. (जले डिम्ब इव) 2.5 Laनी छी५. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy