SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ १५४६ प्रेङ्खण न. ( प्र + इखि + ल्युट् णत्वम्) अत्यन्त हालवु, यादवु, डीयवु, डीडोज, हश३पडनी अन्तर्गत સૂત્રધાર વગેરેથી રહિત એકાંકી નાટક-એક રૂપકगर्भावमर्शरहितं प्रेङ्खणं हीननायकम्, असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम्, नियुद्धसंफोटयुतं सर्ववृत्तिसमाश्रितम् सा० द० ५४७ । दुख उधाहरण- 'वालिवधे । ' प्रेङ्खत् त्रि. ( प्र + इखि + शतृ) अत्यन्त हाबतुं, घशुं यावतुं, होय प्रेङ्खनखांशुचयसंवलितोऽम्बिकायाः शब्दरत्नमहोदधिः । [प्रेङ्खण-प्रेतहार | प्रेतदेह पुं. (प्रेतस्य देहः) प्रेत शरीर, भुउछु. प्रेतधूम पुं. ( प्रेतस्य धूमः ) यितानी घुमाडी. प्रेतनगर न. ( प्रेतस्य नगरम् ) प्रेतनुं रहा, यमघाभ. प्रेतनदी स्त्री. (प्रेतगम्या नदी) यमद्वारमां खावेली वैतरणी नही. अमरुश० १ | प्रेङ्खा स्त्री. ( प्र + शिख + बा. आधारे अङ्+टाप्) डीयडी, डोजो, परिभ्रमश, स्वार्थ गति, घोडानी गति, नाथ, खेड भतनुं घर. प्रेङ्खित त्रि. ( प्र + इखि + क्त ) अत्यन्त हालेल-यालेस, पेस, हींग डेस, डोलेस. प्रेङ्खोल (चु. उभ. सक. सेट् - प्रेङ्खोलयति - ते) डाय, ડોલવું, ડામાડોલ થવું. प्रेङ्खोलन न. ( प्रेङ्खोल्यते चल्यतेऽनेन, प्रेङ्खोल+करणे ल्युट् डीडी, डीडोजो. (न. प्रेङ्खोल्+भावे ल्युट) हीथवु, डोलवु, यवु. प्रेङ्खोलित त्रि. (प्रेङ्खोल्+कर्मणि क्त) डीयावेस, डोलावेस, पावेल. प्रेण (भ्वा पर. स. सेट् प्रेणति) ४, प्रेरणा अरवी, लेट. प्रेणि त्रि. (प्रेण्+इन्) प्रे२४॥ ५२नार, ४नार, लेटनार, प्रेत त्रि. (प्र+इ+क्त) भरा पामेल- स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते रघु० ८।२६। (पुं.) नरम रहेस डोई कुव, पिशाय, शज, भुउछु, भूत-प्रेत. प्रेतकर्मन् प्रेतकार्य, प्रेतकृत्य न. ( प्रेतस्य कर्म/ प्रेतस्य कार्यम्/प्रेतस्य कृत्यम्) भरेलाने उद्देशी वामां भावती छाहाहि दिया- अकृत्वा खलु प्रेतकार्याणि प्रेतस्य धनहारकः - दायतत्त्वम् । प्रेतकानन, प्रेतगृह, प्रेतगेह न, प्रेतभूमि स्त्री, प्रेतवन न. ( प्रेतस्य काननम् / प्रेतस्य मृतस्य गृहमिव / प्रेतस्य गेहम्/प्रेतदाहाद्यर्थं भूमिः / प्रेतानां मृतानां वनमिव ) स्मशान, मसाला. प्रेततर्पण न. ( प्रेतस्य तर्पणम्) भरेलाने उद्देशी खेड વર્ષ સુધી કરવામાં આવતું તર્પણ. प्रेतता स्त्री, प्रेतत्व न. ( प्रेतस्य भावः तल्+टाप्-त्व) प्रेतपशु. Jain Education International प्रेतनिर्हरण न. ( प्रेत + निर् + ह + ल्युट् ) राजने आजवा અથવા દાટવા માટે ઉપાડી લઈ જવું તે. प्रेतनिर्हारक पुं. प्रेतं निर्हरति गृहात् श्मशानभूमी, निर् + ह + ण्वुल्) राजने जाणवा अथवा घाटवा માટે ઉપાડી લઈ જનાર. प्रेतपक्ष पुं. ( प्रेतानां पितॄणां प्रियः पक्षः) लारवा મહિનાનું અંધારિયું પખવાડિયું. प्रेतपटह पुं. ( प्रेतस्य प्रेतसूचकः पटहः ) भराडाले વગાડવાનું વાદિત્ર. प्रेतपति, प्रेतराज पुं. ( प्रेतानां पतिः / प्रेतानां राजा, टच् समा.) यमरा४, प्रेतोनो स्वामी.. प्रेतपर्वत पुं. (प्रेतोद्धारणार्थं पर्वतः) गया तीर्थमां आवेलो पर्वत. प्रेतपात्र न. ( प्रेतकार्योपयुक्तं पात्रम्) प्रेतार्थमां वपरातुं खेड पात्र प्रेतपिण्ड पुं. ( प्रेताय देयः पिण्डः) प्रेतने आपवानी पिंड. प्रेतपुर न., प्रेतलोक पुं. ( प्रेतस्य पुरम्/प्रेतानां लोकः) प्रेतमेध पुं. ( प्रेतानां पितॄणां मेधः) पितृसोनी श्राद्ध३५ યમરાજનું નિવાસસ્થળ, યમરાજની નગરી. यज्ञ.. प्रेतराक्षसी स्त्री. (प्रेतस्य पिशाचभेदस्य राक्षसीव) तुलसी. प्रेतवाहित त्रि. (प्रेतेन वाहितः) भेना शरीरमां भूतनी આવેશ થયેલો છે તે. प्रेतशिला (स्त्री.) गयातीर्थमां आवेल गुंभ पर्वत वगेरे સ્થળની એક શિલા. प्रेतशुद्धि स्त्री, प्रेतशौच न. ( प्रेते सति कालविशेषे शुद्धिः / प्रेते सति शौचम्) भरा थतां ते निमित्ते સૂતક લાગે તે દૂર થયા પછી શુદ્ધિ કરવી તે, તે નામે એક પ્રેત સંસ્કાર. प्रेतश्राद्ध न. ( प्रेतोद्देश्यकं श्राद्धम् ) प्रेतने उद्देशी, ईरवामां આવતું શ્રાદ્ધ. प्रेतहार त्रि. ( प्रेतं हरति ह + अण्) राजने स्मशानभां લઈ જનાર. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy