SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ प्रीतिजुष-प्रेक्ष्यमाण ] प्रीतिजुष, प्रीतिमत् त्रि. (प्रीतिं जुषते, जुष् + क / प्रीति । अस्त्यर्थे मनुप्) प्रीतिवाणु, प्रेमाण, प्रेम राजनार પ્રેમાળ शब्दरत्नमहोदधिः । प्रीतिजुषा स्त्री. (प्रीतिं जुषते, जुष् + क+टाप्) अनिरुद्धनी पत्नी उषा खोजा प्रीतिद (प्रीतिं ददाति दा+क) प्रेम खापनार, प्रीतिद्याय5. (पुं.) लांडे, विदूष, भरो. प्रीतिदत्त त्रि. (प्रीत्या दत्तः) प्रेमथी खपेल, वहालथी खापेतुं प्रीत्या दत्तं तु यत् किञ्चित् श्वस्रा वा श्वसुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते -मिताक्षरायाम् । (न. प्रीत्या दत्तम्) खेड प्रडारनं स्त्रीधन. प्रीतिदान न, प्रीतिदाय पुं. ( प्रीत्या दानम् / प्रीत्या दीयते, दा+कर्मणि घञ्) प्रीतिथी आपेद्धुं ते, प्रेमथी खापेतुं छान तदवसरोऽयं प्रीतिदायस्य मा० ४ । प्रीतिपूर्वक अव्य. (प्रीतिः पूर्वा यस्मिन् कर्मणि . ) स्नेहपूर्व प्रेमी, खुशीथी. प्रीतिभोजन न. (प्रितेः प्रीत्या वा भोजनम् ) प्रेममयु लोभन प्रीतिभोज्य त्रि. (प्रीत्या भोज्यं) प्रेममयुं भोग्न वा योग्य अत्र वगेरे. अन्नानि प्रीतिभोज्यानि आपद्भोज्यानि वा पुनः- महा० ५ । ९१ । २५ । प्रीतिवचस् न. ( प्रीतियुक्तं वचः) स्नेहनुं वयन, प्रेमाज वयन, प्रिय वयन. (त्रि. प्रीतियुक्तं वचो यस्य) प्रेभ वयनवाणु, प्रेमाण वयनयुक्त.. प्रीतिवर्द्धन त्रि. (प्रीतिं वर्द्धयति, वृध् + णिच् + ल्यु) स्नेह वधारनार, प्रेम वधारनार, विष्णु, भिनहेव. प्रीतु (पुं.) खेड भतनुं पक्षी.. प्रीयमाण त्रि. (प्रीयतेऽसौ प्री+यक् + शानच् ) खुश धतुं, तृप्त थतुं, प्रसन्न तुं. प्रु (सर्पणे भ्वा. आत्म. स. अनिट् प्रवते) सरडवु, जसवं, वु. प्रुट् (मर्दने भ्वा. प. सक. सेट् प्रोटति) भर्हन् उखु, योजj. प्रुष् (भ्वा. प. स. सेट- प्रोषति) भस्म ४२, जाजी नाजवु, आाजवु. (क्र्या. प. सेट् प्रुष्णाति) साय, छांट, पूर्ण, भवुं स०), स्नेह वो अ० । प्रुष्ट त्रि. (प्रुष दाहे + क्त) लस्म डरेल, जाणी नांजेलउपर्यस्या निरस्तासोः प्रुष्टा कुसुमवृष्टयः राजत० ६।१४४। Jain Education International १५४५ प्रुष्व पुं. (प्रुष्णाति स्निह्यति पिपर्ति वा प्रुष् +क्वन्) વર્ષની એક ઋતુ, આકડાનું ઝાડ, પાણીનું ટીપું. (पुं. प्रोषति दहति, प्रुष् + क्वन्) सूर्य. प्रुष्वा स्त्री. (प्रुष्णाति सिञ्चतीति प्रुष् + क्वन्+टाप) પાણીનું ટીપું. प्रेक्षक त्रि. ( प्र + ईक्ष् + ण्वुल्) हेजनार, तपास ४२नार प्रेक्षण न. ( प्रेक्षते पश्यत्यनेन प्र + ईक्ष् + करणे ल्युट् ) दृष्टि, नेत्र (न. प्र + ईक्ष् + भावे ल्युट् ) भेवुं- सञ्चारो रतिमन्दिरावधि पदन्यासावधि प्रेक्षणम् - रसमञ्जरी । तपास रवी, नाटड वगेरे. प्रेक्षणकूट पुं. (प्रेक्षणस्य कूटः) नेत्रनो गोजी त्वक्पोटनष्ठीवनगात्रसाद भृद्भक्षणप्रेक्षणकूटशोयथाः माधवकरः I प्रेक्षणा स्त्री. ( प्र + ईक्ष् + युच्+टाप्) भेवुं तवी४ ४२वी a. प्रेक्षणिक त्रि. ( प्रेक्षणमस्त्यस्य ठन्) भेनार, तपासनार. प्रेक्षणिका स्त्री. (प्रेक्षणिक+टाप् ) ने ते भे भे डरनारी स्त्री.. प्रेक्षणीय त्रि. ( प्र + ई + कर्मणि अणीयर्) भेवा योग्य, - 'आषाढस्य प्रथमदिवसे मेघमाश्लिष्ट सानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श' मेघदूते २। तपासवालाय, जाव. प्रेक्षा स्त्री. (प्रकर्षेण ईक्षते यया, प्र + ईश्+अ+टाप्) વિષયના શુભ અશુભ સંબન્ધે પર્યાલોચના, બુદ્ધિપૂર્વક अम वुं ते, रंगशासानो तमाशी, नाटडीय प्रदर्शन, अभिनय, भेवु, तपासवुं, समभा, सम४. प्रेक्षागार, प्रेक्षागृह न. ( प्रेक्षार्थं आगारम् / प्रेक्षार्थं गृहम् ) ખાનગી મસલત કરવાનું રાજાનું ઘર. प्रेक्षादि (पुं.) पाशिनीय व्याइरस' प्रसिद्ध खेड शब्दगरास च प्रेक्षा, हलका, बन्धुका, ध्रुवका, क्षिपका, न्यग्रोध, इक्कट, कङ्कट, सङ्कट, कटकूप, घुक, पुक, पुट, मह, परिवाप, यवास, धुवका, गर्त, कूपक, हिरण्य इति । प्रेक्षावत् त्रि. (प्रेक्षा + अस्त्यर्थे मतुप् मस्य वः) विद्यारीने डरनार, बुद्धिमान, प्रेक्षित त्रि. ( प्र + ईक्ष् + क्त) भेयेल, वियारेल, तपासेल. प्रेक्ष्यमाण त्रि. (प्र+ ईक्ष् + यक् + शानछ) भेवातुं तपासतुं, તજવીજ કરાતું. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy