SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ १४८० प्रतिदारण न. ( प्रति+दृ+ णिच् आधारे + ल्युट्) युद्ध, अर्ध (न. प्रति+दृ + णिच् + भावे स्युट् ) थीरवु, झडवु. शब्दरत्नमहोदधिः । प्रतिदिन, प्रतिदिवस अव्य. (दिनं दिनं प्रति वीप्सायां अव्ययी / दिवसं दिवसं प्रति अव्ययी.) ६२२२०४, हमेशां हिवसे दिवसे- ततः प्रतिदिनं वेला वर्धते त्रिपलात्मिका-सत्कृत्यमुक्तावली । प्रतिदिवन्, प्रतिदीवन् पुं. (प्रतिदीव्यति, दिव् +कनिन् / प्रतिदिवन्+ पृषो.) सूर्य, हिन, खडडानु आउ प्रतिदिश अव्य. (दिशं दिशं प्रति अव्य.) हिशाखे हिशाखे, हरेड हिशामां. प्रतिदेय त्रि. (प्रति + दा+यत्) सामे खापवा योग्य, अहलो-जहलो ४२वा साय- क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाहविक्षतम्-मिताक्षरा । (न.) घरे भूडवु ते, सानमां भूडुवु ते. प्रतिदेश अव्य. (देशं देशं प्रति अव्ययी.) हेश शमां, प्रत्येक देशमां हरे देशमां. प्रतिगुह् त्रि. (प्रतिद्रुहति, प्रति + द्रुह् + क्विप्) सामेथी द्रोह ४२नार-शत्रु वगेरे. प्रतिदृष्ट पुं. ( प्रति + दृश् + क्त) भेयेसुं दृष्टिगोयर, दृश्यमान. प्रतिदृष्टान्तसम (पुं.) गौतमसूत्रोक्त भतिशज्छ. प्रतिद्वन्द्व न. ( प्रतिरूपं द्वन्द्वम्) सरजासरजीनुं युद्ध, तुझ्यनुं युद्ध प्रतिद्वन्द्विन् त्रि. (प्रतिद्वन्द्वमस्त्यस्य इनि) नी साथै द्वन्द्व युद्ध डराय छे ते, तुझ्य युद्धवा. प्रतिद्वार अव्य. (द्वारं द्वारं प्रति अव्ययी.) जारशे जारो प्रत्येक हरवा. प्रतिधर्तृ त्रि. (प्रति+धृ+तृच्) निरा२ए ४२नार, तोड सावनार. प्रतिधा स्त्री, प्रतिधान न. ( प्रति +था+भावे क्विप्+टाप्/ प्रति+धा + भावे ल्युट् ) प्रतिविधान, सामे उपयोग वगेरे अश्वो ते, साभे ते. प्रतिधावन न. ( प्रति + धाव् + ल्युट् ) इल्लो डुमलो ४२वी ते, घसारो ४२वो, साभे छोउवु. प्रतिध्वनि, प्रतिध्वान, प्रतिनाद, प्रतिनिनद पुं. ( प्रतिरूपो ध्वनिः नादः - निनदः / प्रति + ध्वन्+घञ्) पडधो-साभो भवा- वदनकुहरेष्वध्ये तृणामयं Jain Education International [प्रतिदारण- प्रतिनिर्यातन तदुदञ्चति । श्रुतिपदमयस्तेषामेव प्रतिध्वनिरध्वनिनैषधे १९ | १० | प्रतिनन्दन न. ( प्रति + नन्द + भावे ल्युट् ) खाशीर्वाह વગેરેથી સામે સંભાવના કરવી, સામેથી હર્ષ બતાવવો, धन्यवाद. प्रतिनप्तृ पुं. (प्रतिनिहितो नप्ता पौत्रः) ही डराना ही पुरानो हीरो.. प्रतिनव त्रि. (प्रतिगतो नवं नूतनत्वम्) नवु, ताभुं नवीन -'सान्ध्यं तेजः प्रतिनवजपापुष्परूपं दधानः ' -मेघ० ३८ । प्रतिनादविधायिता (पुं.) वाशीना गुशोभांनी खेड गुए.. प्रतिनादित त्रि. (प्रतिनादः संजातोऽस्य इतच् ) नो સામો અવાજ પડેલ હોય તે. प्रतिनायक पुं. ( प्रतिकूलो नायकः) वीररस वगेरेमां અનુકૂળ નહિ તેવો નાયક-જેમ રામની સામે રાવણ. प्रति (ती) नाह ( प्रति + नह्+घञ्, पक्षे उपसर्गस्य दीर्घः) घभ, पताडा, अंडी. प्रतिनिकाश त्रि. (पडिनिकास, जै. प्रा.) सरजु-समान. प्रतिनिधि पुं. (प्रतिरूपं निधीयते तुल्यरूपतया स्थाप्यते, प्रति +नि+था+कि) खेड वस्तुना अभावे तेना अहले जीभे पहार्थ स्थापवी ते, झेटी- प्रतिमा, सदृश, તુલ્યરૂપ, એકને સ્થાને તે બદલ બીજો સ્થાપન કરાય ते, मुख्यनी समान- सोऽभवत् प्रतिनिधिर्न कर्मणारघु० ११।१३। -'सुतां मदीयां सुरभेः कृत्वा प्रतिनिधि शुचि: ' - रघु० ११८१ । प्रतिनिपात पुं. (प्रति+नि+पत्+घञ्) सामे पडवु ते. प्रतिनियम पुं. (प्रत्येकं नियमः) खेड खेड प्रत्ये नियमनी व्यवस्था. प्रतिनिभ त्रि. (पडिणिभ, जै. प्रा.) हेतुविशेष, वाहीना ઉપન્યાસ તુલ્ય ઉપન્યાસ કરી પ્રતિવાદી ઉત્તર આપે ते, सदृश-तुल्य. प्रतिनिर्जित त्रि. (प्रति+निर्+जि+क्त) पराशित, परास्त. प्रतिनिर्देश्य त्रि. (प्रति + निर् + दिश् + कर्मणि ण्यत्) प्रथम દર્શાવેલ પદાર્થનો ફરી અન્ય ગુણ સ્થાપનાર્થે નિર્દેશ विषय- उदेति सविता ताम्रस्ताम्र एवास्तमेति च काव्य० ७ । प्रतिनिर्यातन न ( प्रति + निर् + यत् + णिच् + ल्युट् ) प्रतिशोध, प्रतिहिंसा. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy