SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ प्रतिजन - प्रतिदान] प्रतिजन अव्य. ( जनं जनं प्रति वीप्सायां अव्य.) भाएासे भाषासे, प्रत्येक मनुष्ये. (पुं. प्रतिकूलो जनः ) शब्दरत्नमहोदधिः । शत्रु. प्रतिजनादि (पुं.) पाणिनीय व्या२श प्रसिद्ध खेड शब्छ ग. स च प्रतिजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल सर्वजन, विश्वजन, महाजन, पञ्चजन इति । प्रतिजन्य न. ( प्रतिकूलं जन्यं युद्धं यस्य) शत्रु सैन्य, शत्रुण. (त्रि. प्रतिजनपदे भवः यत्) शत्रुना देशमां थनार. प्रतिजल्प, प्रतिजल्पक पुं. ( प्रतिगतो जल्पम् / प्रति + जल्प् ण्वुल्) खेड प्रहारनुं छूतवाज्य, हूतवाज्यलेह. दूतसम्माननेनोक्तं यत्र स प्रतिजल्पक:उज्ज्वलनीलमणिः । प्रतिजागर पुं., प्रतिजागरण न. ( जागरस्य प्रतिनिधिः / प्रति+जागृ+ ल्युट्) भगता रहेवु, सावध रहे, ખબરદારી, અમુકની ખબર રાખજે એવો નિયોગइश्मान, हेजरेज, सावधानी. प्रतिजिह्वा, प्रतिजिह्निका स्त्री. (प्रतिरूपा जिह्वा / प्रतिजिह्वा+स्वार्थे क, कापि अत इत्वम्) भुजमा તાળવાના મૂળભાગમાં રહેલ એક નાની જીભ-પડજીભ प्रतिजीवन न. ( प्रति + जीव् + ल्युट् ) ईरीथी व खाववो ते, सवन थ. प्रतिज्ञा स्त्री, प्रतिज्ञान न ( प्रतिज्ञायते, प्रति +ज्ञा + अङ्+टाप्/प्रति+ल्युट्) प्रतिज्ञा- दैवात् तीर्णप्रतिज्ञःमुद्रा० ४।१२ । - तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् - शिशु० १२ । ७४ । संस्य, અંગીકાર, સ્વીકાર, ન્યાયશાસ્ત્રના મત પ્રમાણે પંચાંગ अवयव, पूर्वपक्ष- 'साध्यनिर्देशः प्रतिज्ञा, यथा पर्वतो वह्निमान्' - गौतमसूत्रम् । प्रतिज्ञात त्रि. (प्रतिज्ञायते स्म प्रति +ज्ञा + क्त) प्रतिज्ञा रेस, स्वीडअरेस, वयनद्ध ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्विगुणं तन्मनोरनुशासनम् मनु० ८। १३९ । सहमत. प्रतिज्ञातव्य त्रि. (प्रति-ज्ञा+तव्यच्) प्रतिज्ञा ४२वा योग्य, માન્ય કરવા લાયક. प्रतिज्ञात्याग, प्रतिज्ञानभङ्ग, प्रतिज्ञाहानि पुं. ( प्रतिज्ञायाः त्यागः / प्रतिज्ञायाः भङ्गः / प्रतिज्ञायाः हानिः ) પ્રતિજ્ઞાપણાથી પદાર્થ માત્રનો ત્યાગ, પ્રતિજ્ઞાનો ત્યાગ, Jain Education International १४७९ પ્રતિજ્ઞા કે કરારનો ભંગ, ગૌતમસૂત્રોક્ત એક निग्रहस्थान.. प्रतिज्ञान्तर न. ( अन्या प्रतिज्ञा इति मयू० स० ) जील પ્રતિજ્ઞા, ગૌતમસૂત્રોક્ત એક નિગ્રહસ્થાન. प्रतिज्ञापत्र, प्रतिज्ञापत्रक न. ( प्रतिज्ञासूचकं पत्रम् / प्रतिज्ञापत्र + स्वार्थे क) ४रारनाभुं, हस्तावे. प्रतिज्ञाविरोध पुं. (प्रतिज्ञाहेत्वोः विरोधः) प्रतिज्ञा खने હેતુનો વિરોધ, ગૌતમસૂત્રોમાં કહેલ એક નિગ્રહસ્થાન. प्रतिज्ञासंन्यास पुं. ( प्रतिज्ञायाः संन्यासः) प्रतिज्ञाने છોડવી તે, ગૌતમસૂત્રમાં કહેલ એક નિગ્રહસ્થાન. प्रतिज्ञेय पुं. (प्रतिजानात्यनेन प्रति+ज्ञा+यत्) (भाट, यारा, जन्हीन. प्रतितत्त्वसिद्धान्त पुं. (तत्त्वे तत्त्वे सिद्धान्तः ) हरेना વાદવિવાદ ઉપરથી સિદ્ધાન્ત તારવવો તે. प्रतितन्त्र न. ( प्रति प्रतिकूलं तन्त्रं शास्त्रम्) पोताना भतथी विरुद्ध शास्त्र, प्रतिडून शास्त्र (अव्य. तन्त्रे तन्त्रे इति वीप्सायां प्रतेः पूर्वनि. अ.) ६२५ शास्त्रने विशे, प्रत्येऽ शास्त्रमां, शास्त्रे शास्त्र. प्रतितन्त्रसिद्धान्त पुं. ( प्रतितन्त्रस्य सिद्धान्तः) ગૌતમસૂત્રમાં કહેલ સ્વતંત્ર સિદ્ધ અને પરતંત્ર સિદ્ધ એવો સિદ્ધાન્ત, ન્યાયશાસ્ત્ર પ્રસિદ્ધ સમાન તંત્ર सिद्धान्त. प्रतितर पुं. (प्रतितीर्य्यतेऽनेन, प्रति+तृ + करणे अप्) तरवानुं साधन, नौडा, शासनहंड वगेरे, जवासी.. प्रतिताल पुं. (प्रतिगतः तालम् ) संगीतमत प्रसिद्ध तासविशेष- कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा । कथिताः शङ्करेणैव चत्वारः प्रतितालकाः- सङ्गीतदामोदरे । प्रतिताली स्त्री. (प्रतिगता तालं गौरा. ङीष्) ताजुं उघाडवानी डुंथीयावी. प्रतितूणी (स्त्री.) वैद्य प्रसिद्ध रोड वायुनो रोग. प्रतिदर्शन न. ( प्रति + दृश् + ल्युट् ) सामेथी भेवुं, प्रत्यक्ष दर्शन. प्रतिदान न. ( प्रतिरूपं तुल्यरूपं दानम् प्रा० स०) खेड ચીજ લઈ તેના બદલામાં બીજી ચીજ આપવી તે વિનિમય, પ્રત્યર્પણ-કોઈએ થાપણ મૂકેલું દ્રવ્ય પાછું सोंपवुं ते. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy