SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ पृथग्बीज - पृथुरुकम ] पृथग्बीज पुं. (पृथक् बीजानि यस्य) लीलाभानु आउ. पृथग्विध त्रि. (पृथक् भिन्ना विधा प्रकारो यस्य) दुही दुही भतनुं, तरेहवारनं. पृथिवी, पृथिवि, पृथवी स्त्री. (प्रथते विस्तारमेति, प्रथ् + षिवन् सम्प्रसारणं च षित्वात् ङीष् / प्रथते विस्तारमेति, प्रथ+ षिवन् नि. संप्र. षित्वात् ङीष् पृषो. वा ह्रस्वः / प्रथ+ षिवन् सम्प्र. षित्वात् ङीष् ) पृथ्वी- पृथवी पृथिवी पृथ्वी धरा सर्वंसहा रसाभरधृतवाचस्पतिः । शब्दरत्नमहोदधिः । पृथा (स्त्री.) पाएडुराभनी पत्नी डुंती, डुंतीलो४ रामनी न्या. पृथाज, पृथासून पुं. (पृथायां जायते, जन्+ड / पृथायाः सूनुः) पाएडुपत्नी डुंतीना पुत्रो युधिष्ठिर, अर्जुन वगेरे अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्तावेणी० ३।९। - अभितस्तं पृथासूनुः स्नेहेन परितस्तरेकिरा० ११ १८ । साधानुं आउ. पृथापति पुं. (पृथायाः पतिः) . पांडु रा. पृथिका स्त्री. (प्रथ् घञर्थे क+स्वार्थे क कापि अत इत्वम्) शतभूखी नामे वनस्पति, अनजदूरी. पृथिन् पुं. (प्रथ्+वा. किनि संप्रसा० ) वेन राभनो पुत्र पृथु भ पृथिवीक्षित्, पृथिवीनाथ, पृथिवीन्द्र, पृथिवीपति, पृथिवीपाल, पृथिवीपालक, पृथिवीभुज्, पृथिवीभुज, पृथ्वीन, पृथिवीश, पृथिवीशक्र पुं. (क्षि-ऐश्वर्य्ये+क्विप् तुक्, पृथिव्याः क्षित् / पृथिव्याः नाथः / पृथिव्याः इन्द्रः / पृथिव्याः पतिः / पृथिवी पालयति, पालि+अण् / पृथिवीपाल + स्वार्थे क / पृथिवीं भुनक्ति अवति, भुज् + क्विप्/पृथिवी भुनक्ति, भुज् + क / पृथ्व्याः ईनः / पृथिव्याः ईशः / पृथ्व्यिा शक्र इव) शुभ, नृप. पृथिवीगीता स्त्री. (पृथिव्याः गीता) विष्णुपुराश'भां ચોથા અંશના ૨૪મા અધ્યાયમાં વર્ણવેલી પૃથ્વીની हुथा. पृथिवीञ्जय पुं. (पृथिवीं जयति, जि+बा. खश् मुम् च) ते नामे खेड धानव. पृथिवीतल न. ( पृथिव्याः तलम् ) पृथ्वीनी सपाटी, पृथ्वीनुं तणियुं, घरातल पृथिवीतीर्थ (न.) ते नामनुं तीर्थ. Jain Education International १४४९ - पृथिवीभव पुं., पृथ्वीज न. ( पृथिव्यां भवति, भू+अच् / पृथ्व्यां जायते, जन्+ड) सुरोजार (त्रि. पृथिव्यां भवति भू+अच्) पृथ्वी उपर धनार पृथिवीरुह पुं. (पृथिव्यां रोहति, रुह् +क) वृक्ष, आड. पृथु त्रि. ( प्रथ् + कु संप्रसा० ) विस्ती(, विशान - सिन्धोः पृथुमपि तनुम् - मेघ० ४६ । पृथुनितम्ब ! नितम्बवती तवविक्रम० ४ । २६ । भोटुं- उल्लसित भ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि ! आर्यास० ११७ । (पुं. प्रथते विख्यातो भवति, प्रथ् + कु सम्प्र . ) वेननी પુત્ર સૂર્યવંશી એક રાજા, મહાદેવ ચોથા મન્વન્તરનો તે નામનો એક સપ્તર્ષિ, કાકુત્સ્યવંશમાં ઉત્પન્ન થયેલ અનેનસ્ રાજાનો પુત્ર, અજમીંઢ વેશમાં પેદા થયેલા પૌરપુત્રનો પુત્ર, ક્રોપ્પુવંશી ચિત્રનો પુત્ર राभ, ते नामनो खेड छानव, अग्नि, चित्र वृक्ष, કાળી જીરી, ત્વપત્રી વનસ્પતિ, હિંગપત્રી- બહુફળી नामे वनस्पति, खङ्गीश, विष्णु. (स्त्री.) अजीरी.. पृथुक पुं. (पृथु कं जलं पेयत्वेनास्त्यस्य अच्) चौंखा.. (पुं. पृथु कं शिरोऽस्य) नानुं जाजड- निन्युर्जनन्यः पृथुकान् पथिभ्यः- शिशु० ३ | ३० । पृथकीय, पृथक्य त्रि. (पृथुकाय हितं, पृथुक + छ / पृथुकाय पृथुका स्त्री. (पृथुक+टाप्) जाजडी, हिंगुपत्री वनस्पति. हितं पृथुक + यत्) सना हितनुं जय्याने उपयोगी पृथुकीति (स्त्री.) द्रुतानी नानी जन-वसुदेवनी जन (त्रि. पृथुः कीर्त्तिरस्य) विस्तारवाणी डीर्ति युक्त, मोटी डार्तिवाजी. पृथुकोल पुं. (पृथुश्चासौ कोलश्च) भोटु जोर. पृथुगन्धा स्त्री. (पृथुः गन्धो यस्याः ) यूरडायली. पृथुग्रीव (पुं.) खेड राक्षसनुं नाम. (त्रि. पृथुर्विस्तीर्णा ग्रीवाऽस्य) भोटी डोडवाणुं. पृथुच्छद पुं. (पृथुः छदोऽस्य) खेड भतनो हल. (त्रि. पृथश्छदाः पत्राणि यस्य) भोट पांडांवाणुं. पृथुता स्त्री, पृथुत्व न. ( पृथोर्भावः तल्+टाप्-त्व) विशाणता, भोटापा. पृथुपत्र, पृथुपत्रक पुं. ( पृथूनि पत्राण्यस्य / पृथुपत्र + स्वार्थे क) रातुं ससए (त्रि. पृथूनि पत्राणि यस्य / पृथुपत्र + स्वार्थे क) भोटां पांडवा. पृथुपलाशिका स्त्री. (पृथूनि पलाशानि यस्याः कप् कापि अत इत्वम्) यूरो वनस्पति- शठी । पृथुरुक्रम (पुं.) श्रोष्टुवंशना रुमवयनो खेड पुत्र. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy